भाषाभ्यास:
Solutions
श्लोक: 1
1. एकवाक्येन उत्तरत।
अ. ईश्वरेण श्रोतुं किं दत्तम् ?
उत्तरम् : ईश्वरेण श्रोतुं कर्णी दत्तौ।
मराठी अनुवाद:
अ. ईश्वराने ऐकण्यासाठी काय दिले आहे?
उत्तर: ईश्वराने ऐकण्यासाठी कान (कर्ण) दिले आहेत.
आ. आस्यं कीदृशम् ?
उत्तरम् : आस्यं सुहास्यम्।
मराठी अनुवाद:
आ. तोंड कसे आहे?
उत्तर: तोंड सुंदर स्मितयुक्त (सुहास्यम) आहे.
इ. ईश्वरेण विहर्तुं किं दत्तम् ?
उत्तरम् : ईश्वरेण विहाँ पादयुग्मं दत्तम्।
मराठी अनुवाद:
इ. ईश्वराने फिरण्यासाठी काय दिले आहे?
उत्तर: ईश्वराने फिरण्यासाठी दोन पाय (पादयुग्म) दिले आहेत.
2. तालिकां पूरयत।
उत्तरम् :
| किं दत्तम् ? | किं कर्तुम् ? | किमर्थम् ? | 
| कर्णी दत्तौ | श्रोतुम् | श्रवणार्थम् / श्रवणाय | 
| आस्यं दत्तम् | वक्तुम् | वचनार्थम् / वचनाय | 
| घ्राणं दत्तम् | घ्रातुम् | घ्राणार्थम् / प्राणाय | 
| पादयुग्यं दत्तम् | विहर्तुम् | विहारावम् / विहाराय | 
| नेत्रे दत्ते | द्रष्टुम् | दर्शनार्थम् / दर्शनाय | 
3. मेलनं कुरुत।
| अ (शरीराचा भाग) | आ (त्याचे समानार्थी शब्द) | 
|---|---|
| कर्णः (कान) | श्रोत्रम् (ऐकण्याचे साधन) | 
| आस्यम् (तोंड) | वक्त्रं (मुख) | 
| घ्राणम् (नाक) | नासिका (श्वास घेण्याचे साधन) | 
| पादः (पाय) | चरणः (पाय) | 
| नेत्रम् (डोळे) | लोचनम् (डोळे) | 
| हस्तः (हात) | करः (हात) | 
| पातु (संरक्षण करावे) | रक्षतु (संरक्षण करावे) | 
श्लोकः 2
1. एकवाक्येन उत्तरत ।
अ. के दूतत्वं कुर्वन्ति ?
उत्तरम् : गुणा: दूतत्वं कुर्वन्ति।
मराठी अनुवाद:
अ. कोण दूताचे कार्य करतात?
उत्तर: सद्गुण (गुणाः) दूताचे कार्य करतात.
आ. के केतकीम् आजिघ्रन्ति ?
उत्तरम् : षट्पदा: केतकीम् आजिवन्ति।
मराठी अनुवाद:
आ. कोण केतकीचा सुवास घेतात?
उत्तर: मधमाशा (षट्पदा) केतकीचा सुवास घेतात.
2. सत्यं वा असत्यं लिखत ।
अ) सज्जनाः दूत्त्वं कुर्वन्ति।
- अर्थ: सज्जन (सद्गुणी व्यक्ती) दूताचे कार्य करतात.
 - हे सत्य (✔) असू शकते, कारण सज्जन लोक इतरांना मदत करतात आणि संदेश पोहोचवतात.
 
आ) गटपदाः स्वयम् आयान्ति।
- अर्थ: गटपदा (रथाची चाके) स्वतःच येतात.
 - हे असत्य (✘) आहे, कारण चाके स्वतः हलू शकत नाहीत.
 
इ) सज्जनाः केतक्याः गन्धम् आजिघ्रन्ति।
- अर्थ: सज्जन केतकीच्या फुलाचा सुगंध घेतात.
 - हे सत्य (✔) आहे, कारण केतकीच्या फुलाला सुगंध असतो आणि लोक त्याचा अनुभव घेतात.
 
3. समानार्थकशब्दं चिनुत लिखत च ।
सज्जनाः, भ्रमरा:, आगच्छन्ति ।
- सज्जनाः – सन्तः, सुजनाः ।
 - भ्रमराः – अलयः, भृगाः, मधुपाः, षट्पदाः।
 - आगच्छन्ति – आयान्ति।
 
4. विरुद्धार्थकशब्दं लिखत।
गुणाः, दूरे, आयान्ति।
- गुणाः × दोषाः, दुर्गुणाः।
 - दूरे × समीपे, निकटे, निकषा।
 - आयान्ति × गच्छन्ति, यान्ति।
 
श्लोकः 3
1. एकवाक्येन उत्तरत।
अ. धेनवः किं भुक्त्वा दुग्धं यच्छन्ति ?
उत्तरम् : धेनवः शुष्काणि तृणानि भुक्त्वा दुग्धं यच्छन्ति ।
मराठी अनुवाद:
अ. गायी काय खाऊन दूध देतात?
उत्तर: गायी कोरडे गवत (शुष्काणि तृणानि) खाऊन दूध देतात.
आ. धेनवः जलाशयात् किं पिबन्ति ?
उत्तरम् : धेनव: जलाशयात् तोयं पिबन्ति ।
मराठी अनुवाद:
आ. गायी जलाशयातून काय पितात?
उत्तर: गायी जलाशयातून पाणी (तोयं) पितात.
इ. लोकमातर: का:?
उत्तरम् : लोकमातरः धेनवः ।
मराठी अनुवाद:
इ. कोण लोकांची माते आहेत?
उत्तर: गायी (धेनवः) लोकांची माते आहेत.
3. वाक्यत: कर्ता, कर्म क्रियापदं च अन्विष्यत लिखत च ।
दुग्धं यच्छन्ति धेनवः।
- कर्ताः (कर्ता): धेनवः (गायी)
 - कर्म (उद्दिष्ट): दुग्धं (दूध)
 - क्रियापद (क्रिया): यच्छन्ति (देतात)
 
4. एकवचने परिवर्तयत।
वाक्य: लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति।
✔ लोकमाता धेनुः शुष्कं तृणं खादति।
श्लोकः 4
1. श्लोकात् ल्यबन्त-अव्ययानि चिनुत ।
उत्तरम् :
| त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ट्वा इत्वा / अयित्वा | ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य | तुमन्त अव्यय धातु + तुम् / धुम् / टुम् / डुम् / इतुम् / अयितुम् | 
| – | – | श्रोतुम् घातुम् वक्तुम् द्रष्टुम् ध्यातुम् दातुम् विहर्तुम् | 
| – | आघ्राय | – | 
| भुक्त्वा पीत्वा | – | – | 
| अकृत्वा अगत्वा | अनुत्सृज्य | – | 
| – | विहस्य, विहाय | – | 
| – | प्रारभ्य | – | 
| – | विज्ञाय | – | 
| – | सञ्चिन्त्य। | प्राप्तुम्। | 
2. योग्यं रूपं चिनुत ।
अ. षष्ठी- विहस्य/देवस्य।
उत्तरम् : देवस्य।
आ. चतुर्थी- विहाय/गेहाय।
उत्तरम् : गेहाय।
इ. प्रथमा- अहम्/कथम्।
उत्तरम् : अहम्।
श्लोक: 5
1. एकवाक्येन उत्तरत।
अ. स्थानभ्रष्टाः के के न शोभन्ते ?
उत्तरम् : स्थानभ्रष्टा: दन्ताः, केशाः, नखाः, नराः न शोभन्ते।
मराठी अनुवाद:
अ. शहाण्या व्यक्तीने काय करू नये?
उत्तर:शहाण्या व्यक्तीने आपले स्थान (स्वस्थान) सोडू नये.
आ. किं विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ?
उत्तरम् : स्थानभ्रष्टाः दन्ताः, केशाः, नखाः, नराः न शोभन्ते इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्।
मराठी अनुवाद:
आ. कोण स्थान सोडल्यावर शोभत नाहीत?
उत्तर: दात, केस, नखे आणि माणसे (स्थान सोडल्यास शोभत नाहीत).
2. समानार्थकशब्दैः वाक्यं पुनर्लिखत ।
स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते ।
उत्तरम् :
- दन्ताः – रदनाः ।
 - केशा: – कचा:, कुन्तलाः।
 - नखाः – नखर:, शङ्कवः, कररुहाः।
 - नराः – मानवाः, पुरुषाः।
 
3. श्लोकात प्रथमाविभक्ते: रूपाणि चित्वा लिखत ।
उत्तरम् : प्रथमा – स्थानभ्रष्टाः, दन्ताः, केशाः, नखाः, नराः, मतिमान्, विघ्नविहताः, मध्याः, प्रतिहन्यमानाः, उत्तमजनाः।




Leave a Reply