प्रतिपदं संस्कृतम्
१. प्रश्न: का महोदया व्यवस्थापनप्रशिक्षिकारूपेण कार्यं करोति?
उत्तर: संस्कृतसूक्तिसङ्ग्रहं पठन्ती महोदया व्यवस्थापनप्रशिक्षिकारूपेण कार्यं करोति।
मराठी अर्थ: कोण व्यवस्थापन प्रशिक्षक म्हणून काम करतो?
→ संस्कृत सूक्तिसंग्रह वाचणारी महोदया व्यवस्थापन प्रशिक्षक म्हणून काम करतो।
२. प्रश्न: किम् महोदयः वाणिज्यशाखायाः स्नातकः अस्ति?
उत्तर: आम्, महोदयः वाणिज्यशाखायाः स्नातकः अस्ति।
मराठी अर्थ: महोदय वाणिज्य शाखेचा पदवीधर आहे का?
→ होय, महोदय वाणिज्य शाखेचा पदवीधर आहे।
३. प्रश्न: कः समीरः सङ्गणकाभियान्त्रिकीछात्रः अस्ति?
उत्तर: समीरः भारतीयप्रौद्योगिकीसंस्थाने सङ्गणकाभियान्त्रिकीछात्रः अस्ति।
मराठी अर्थ: समीर कोणत्या संस्थेत संगणक अभियांत्रिकीचा विद्यार्थी आहे?
→ समीर भारतीय प्रौद्योगिकी संस्थेत संगणक अभियांत्रिकीचा विद्यार्थी आहे।
४. प्रश्न: किम् प्रसादः रसायनशास्त्रस्य छात्रः अस्ति?
उत्तर: आम्, प्रसादः रसायनशास्त्रस्य छात्रः अस्ति।
मराठी अर्थ: प्रसाद रसायनशास्त्राचा विद्यार्थी आहे का?
→ होय, प्रसाद रसायनशास्त्राचा विद्यार्थी आहे।
५. प्रश्न: का लीना सॉफ्टवेअरक्षेत्रे कार्यं करोति?
उत्तर: भाषाशास्त्रम् अधीत्य लीना सॉफ्टवेअरक्षेत्रे कार्यं करोति।
मराठी अर्थ: लीना सॉफ्टवेअर क्षेत्रात का काम करते?
→ भाषाशास्त्र शिकून लीना सॉफ्टवेअर क्षेत्रात काम करते।
६. प्रश्न: कस्याः तनुजा पार्श्वनिवेदनं करोति?
उत्तर: संस्कृतश्लोकान् पठन्ती तनुजा पार्श्वनिवेदनं करोति।
मराठी अर्थ: कोण संस्कृत श्लोक वाचून पार्श्वनिवेदन करते?
→ संस्कृत श्लोक वाचून तनुजा पार्श्वनिवेदन करते।
७. प्रश्न: किम् महोदयः कौटिलीयमर्थशास्त्रम् अध्यति?
उत्तर: आम्, महोदयः कौटिलीयमर्थशास्त्रम् अध्यति।
मराठी अर्थ: महोदय कौटिल्याचा अर्थशास्त्र अभ्यासतो का?
→ होय, महोदय कौटिल्याचा अर्थशास्त्र अभ्यासतो।
८. प्रश्न: कः विश्वसंस्कृतपरिषदि निमन्त्रितः?
उत्तर: समीरः विश्वसंस्कृतपरिषदि निमन्त्रितः।
मराठी अर्थ: कोणाला विश्वसंस्कृत परिषदेला आमंत्रित केले आहे?
→ समीरला विश्वसंस्कृत परिषदेला आमंत्रित केले आहे।
९. प्रश्न: किम् संस्कृतश्लोकानां पठनेन शब्दोच्चारणस्य अभ्यासः भवति?
उत्तर: आम्, संस्कृतश्लोकानां पठनेन शब्दोच्चारणस्य अभ्यासः भवति।
मराठी अर्थ: संस्कृत श्लोकांच्या वाचनाने शब्दोच्चारणाचा अभ्यास होतो का?
→ होय, संस्कृत श्लोकांच्या वाचनाने शब्दोच्चारणाचा अभ्यास होतो।
१०. प्रश्न: कस्य अध्ययनं विदेशेषु जनाः उत्सुकाः?
उत्तर: भारतीयविद्यायाः अध्ययनं विदेशेषु जनाः उत्सुकाः।
मराठी अर्थ: परदेशातील लोक कोणत्या अभ्यासासाठी उत्सुक आहेत?
→ भारतीय विद्या अभ्यासासाठी परदेशातील लोक उत्सुक आहेत।
Leave a Reply