आदिशङ्कराचार्यः
१. प्रश्न: कस्मै शङ्करः संन्यासार्थम् अनुमतिं प्रार्थयत्?
उत्तर: मातरम् आर्याम्बां प्रति शङ्करः संन्यासार्थम् अनुमतिं प्रार्थयत्।
मराठी अर्थ: कोणाकडे शङ्कराने संन्यासासाठी परवानगी मागितली?
→ आई आर्याम्बेकडे शङ्कराने संन्यासासाठी परवानगी मागितली।
२. प्रश्न: कः शङ्करस्य पादम् अगृह्णात्?
उत्तर: नक्रः शङ्करस्य पादम् अगृह्णात्।
मराठी अर्थ: कोणी शङ्कराचा पाय पकडला?
→ मगरीने शङ्कराचा पाय पकडला।
३. प्रश्न: किम् कृत्वा शङ्करः नक्रात् मुक्तः?
उत्तर: मातुः अनुमतिं प्राप्य शङ्करः नक्रात् मुक्तः।
मराठी अर्थ: काय करून शङ्कर मगरीपासून मुक्त झाला?
→ आईची परवानगी मिळवून शङ्कर मगरीपासून मुक्त झाला।
४. प्रश्न: कस्य शिष्यः शङ्करः अभवत्?
उत्तर: गोविन्दभगवत्पादानां शिष्यः शङ्करः अभवत्।
मराठी अर्थ: शङ्कर कोणाचा शिष्य झाला?
→ गोविंद भगवत्पादांचा शिष्य शङ्कर झाला।
५. प्रश्न: किम् अधीतवान् शङ्करः गुरुमुपगम्य?
उत्तर: वेद-वेदाङ्गानि विविधशास्त्राणि च शङ्करः गुरुमुपगम्य अधीतवान्।
मराठी अर्थ: गुरूकडे जाऊन शङ्कराने काय शिकले?
→ वेद, वेदांग आणि विविध शास्त्रे शङ्कराने गुरूकडे जाऊन शिकली।
६. प्रश्न: किम् रचितवान् शङ्करः मलिनकायपुरुषात् ज्ञानं श्रुत्वा?
उत्तर: मनीषापञ्चकं शङ्करः मलिनकायपुरुषात् ज्ञानं श्रुत्वा रचितवान्।
मराठी अर्थ: मलिनकाय माणसाकडून ज्ञान ऐकून शङ्कराने काय रचले?
→ मनीषा पंचक शङ्कराने मलिनकाय माणसाकडून ज्ञान ऐकून रचले।
७. प्रश्न: कस्मिन् ग्रामे शङ्करस्य जन्म अभवत्?
उत्तर: कालडि ग्रामे शङ्करस्य जन्म अभवत्।
मराठी अर्थ: शङ्कराचा जन्म कोणत्या गावात झाला?
→ कालडी गावात शङ्कराचा जन्म झाला।
८. प्रश्न: कस्याः सेवा शङ्करः गृहं प्रत्यागत्य आरभत्?
उत्तर: मातुः आर्याम्बायाः सेवा शङ्करः गृहं प्रत्यागत्य आरभत्।
मराठी अर्थ: घरी परत येऊन शङ्कराने कोणाची सेवा सुरू केली?
→ घरी परत येऊन शङ्कराने आई आर्याम्बेची सेवा सुरू केली।
९. प्रश्न: किम् प्रचारति शङ्करः आसेतुहिमाचलं पर्यटन्?
उत्तर: अद्वैतसिद्धान्तस्य प्रचारति शङ्करः आसेतुहिमाचलं पर्यटन्।
मराठी अर्थ: शङ्कराने समुद्रापासून हिमालयापर्यंत भटकताना काय प्रचार केला?
→ अद्वैत सिद्धांताचा प्रचार शङ्कराने समुद्रापासून हिमालयापर्यंत भटकताना केला।
१०. प्रश्न: कदा शङ्करः मातरं स्मरति तदा किम् करिष्यति?
उत्तर: यदा माता स्मरति तदा त्वत्समीपमागमिष्यामि इति शङ्करः मातरं प्राह।
मराठी अर्थ: जेव्हा आई स्मरेल तेव्हा शङ्कर काय करेल?
→ जेव्हा आई स्मरेल तेव्हा मी तुझ्याजवळ येईन, असे शङ्कराने आईला सांगितले।
Leave a Reply