शेमुषी Class 10 Chapter 10 Notes Shemushi Sanskrit CBSE Board
अनयोक्त्यः (अन्य (अलग) युक्तियों वाला) पाठस्य परिचयः विषय: अन्योक्तिः – अप्रत्यक्षरूपेण व्याजेन वा दोषनिन्दा अथवा गुणप्रशंसा। विशेषता: सङ्केतमाध्यमेन प्रशंसादयः बुद्धौ चिरं स्थायति। प्रस्तुति: सप्त अन्योक्तयः – राजहंस, कोकिल, मेघ, मालाकार, तडाग, सरोवर, चातकादीनां माध्यमेन सत्कर्मप्रेरणा। उद्देश्य: प्रतीकात्मककथनैः नैतिकं सन्देशं दातुं। हिंदी में : पाठ का परिचय विषय: अन्योक्ति – परोक्ष रूप से दोष की निन्दा […]