शेमुषी Class 10 Chapter 10 हिंदी में अनुवाद Shemushi Sanskrit CBSE Board
अनयोक्त्यः (अन्य (अलग) युक्तियों वाला) प्रस्तुतः पाठः अन्योक्तिविषये वर्तते। अन्योक्तिः नाम अप्रत्यक्षरूपेण व्याजेन वा कस्यापि दोषस्य निन्दायाः कथनम्, गुणस्य प्रशंसा वा। सङ्केतमाध्यमेन व्यज्यमानाः प्रशंसादयः झटिति चिरञ्च बुद्धौ अवतिष्ठन्ते। अत्रापि सप्तानाम् अन्योक्तीनां सङ्ग्रहो वर्तते। याभिः राजहंस-कोकिल-मेघ-मालाकार-तडाग-सरोवर-चातकादीनां माध्यमेन सत्कर्म प्रति गमनाय प्रेरणा प्राप्यते। हिंदी अनुवाद यह पाठ अन्योक्ति के विषय में है। अन्योक्ति अर्थात् अप्रत्यक्ष रूप से […]