शुचिपर्यावरणम् (स्वच्छ और सुरक्षित पर्यावरण)
प्रश्नः / उत्तरः
(1) प्रश्नः – अत्र जीवनं कीदृशं जातम् ?
उत्तरम् – अत्र महानगरमध्ये जीवनं दुर्वहम् जातम् अस्ति।
हिन्दी: यहाँ जीवन कैसा हो गया है? → यहाँ महानगर में जीवन कठिन हो गया है।
(2) प्रश्नः – कविः कस्मै शरणं गन्तुम् इच्छति?
उत्तरम् – कविः प्रकृतेः शरणं गन्तुम् इच्छति यतः तत्र एव शान्तिः अस्ति।
हिन्दी: कवि किसकी शरण लेना चाहता है? → कवि प्रकृति की शरण लेना चाहता है क्योंकि वहीं शांति है।
(3) प्रश्नः – कुतः वायुमण्डलं दूषितं भवति?
उत्तरम् – वायुमण्डलं यन्त्राधिक्येन तथा वाहनानां धूमेन दूषितं भवति।
हिन्दी: वायुमंडल किस कारण दूषित हुआ है? → वायुमंडल मशीनों और वाहनों के धुएँ से दूषित हुआ है।
(4) प्रश्नः – महानगरेषु किं सदा भ्रमति?
उत्तरम् – महानगरेषु कालायसचक्रम् अनिशं भ्रमति।
हिन्दी: महानगर में क्या हमेशा घूमता है? → महानगर में लोहे का चक्र (मशीनें) दिन-रात घूमता है।
(5) प्रश्नः – शतशकटीयानं किं मुञ्चति?
उत्तरम् – शतशकटीयानं कज्जलमलिनं धूमं मुञ्चति।
हिन्दी: सौ गाड़ियाँ क्या छोड़ती हैं? → सौ गाड़ियाँ कालिख जैसा धुआँ छोड़ती हैं।
(6) प्रश्नः – वाहनानां पङ्क्तयः कीदृशाः भवन्ति?
उत्तरम् – वाहनानां पङ्क्तयः अनन्ताः सन्ति, येन संसरणं कठिनं भवति।
हिन्दी: गाड़ियों की कतारें कैसी हैं? → गाड़ियों की कतारें अनन्त होती हैं, जिससे चलना कठिन हो जाता है।
(7) प्रश्नः – जलं कीदृशं नास्ति?
उत्तरम् – अद्यतनकाले जलं निर्मलं नास्ति, अपि तु दूषितं भवति।
हिन्दी: पानी कैसा नहीं है? → आजकल पानी निर्मल नहीं, दूषित है।
(8) प्रश्नः – धरातले भक्ष्यं कीदृशं भवति?
उत्तरम् – धरातले भक्ष्यं कुत्सितवस्तुमिश्रितं समलम् भवति।
हिन्दी: धरती पर भोजन कैसा है? → धरती पर भोजन गंदे पदार्थों से मिश्रित और अशुद्ध है।
(9) प्रश्नः – कविः कुत्र सञ्चरणम् इच्छति?
उत्तरम् – कविः ग्रामे वा कान्तारे सञ्चरणम् इच्छति।
हिन्दी: कवि कहाँ घूमना चाहता है? → कवि गाँव या वन में घूमना चाहता है।
(10) प्रश्नः – कविः ग्रामान्ते किं द्रष्टुम् इच्छति?
उत्तरम् – कविः ग्रामान्ते निर्झरनदीपयःपूरं द्रष्टुम् इच्छति।
हिन्दी: कवि गाँव के पास क्या देखना चाहता है? → कवि गाँव के पास झरनों और नदियों का जल देखना चाहता है।
(11) प्रश्नः – हरिततरूणां ललितलतानां का माला रमणीया?
उत्तरम् – हरिततरूणां ललितलतानां माला अत्यन्त रमणीया भवति।
हिन्दी: हरे वृक्षों और सुंदर लताओं की माला कैसी होती है? → हरे वृक्षों और सुंदर लताओं की माला बहुत सुंदर होती है।
(12) प्रश्नः – कुसुमावलिः केन चलिता भवति?
उत्तरम् – कुसुमावलिः समीरचालिता सदा हिलति।
हिन्दी: फूलों की मालाएँ किससे हिलती हैं? → फूलों की मालाएँ हवा से हिलती हैं।
(13) प्रश्नः – कविः खगकुलकलरवगुञ्जितं कुत्र गन्तुम् इच्छति?
उत्तरम् – कविः खगकुलकलरवगुञ्जितं वनदेशं गन्तुम् इच्छति।
हिन्दी: कवि पक्षियों के कलरव से गूंजते वनप्रदेश में कहाँ जाना चाहता है? → कवि वनप्रदेश में जाना चाहता है।
(14) प्रश्नः – कविः पुरकलरवात् किम् इच्छति?
उत्तरम् – कविः पुरकलरवात् मुक्तिं इच्छति यतः तेन मनः शोष्यते।
हिन्दी: कवि नगर के कोलाहल से क्या चाहता है? → कवि नगर के शोर से मुक्ति चाहता है क्योंकि वह मन को पीड़ित करता है।
(15) प्रश्नः – पाषाणीसभ्यता प्रकृतेः किम् करोति?
उत्तरम् – पाषाणीसभ्यता निसर्गे समाविष्टा तस्य सौन्दर्यं नाशयति।
हिन्दी: पाषाणी सभ्यता प्रकृति के साथ क्या करती है? → पाषाणी सभ्यता प्रकृति में मिलकर उसका सौंदर्य नष्ट कर देती है।
(16) प्रश्नः – कविः जीवनं कस्य कामये?
उत्तरम् – कविः मानवाय जीवनं कामयते।
हिन्दी: कवि किसके लिए जीवन चाहता है? → कवि मनुष्य के लिए जीवन चाहता है।
(17) प्रश्नः – कविः किं न इच्छति?
उत्तरम् – कविः मरणं न इच्छति किन्तु केवलं जीवनं इच्छति।
हिन्दी: कवि क्या नहीं चाहता? → कवि मृत्यु नहीं, केवल जीवन चाहता है।
(18) प्रश्नः – कविः कस्य समीपे वास्तविकं सुखं मन्यते?
उत्तरम् – कविः प्रकृतेः समीपे वास्तविकं सुखं मन्यते।
हिन्दी: कवि किसके पास वास्तविक सुख मानता है? → कवि प्रकृति के पास वास्तविक सुख मानता है।
(19) प्रश्नः – कविः महानगरस्य जीवनं कीदृशं इति मन्यते?
उत्तरम् – कविः महानगरस्य जीवनं क्लेशकरं दुर्वहं च इति मन्यते।
हिन्दी: कवि महानगर का जीवन कैसा मानता है? → कवि महानगर का जीवन कठिन और कष्टदायक मानता है।
(20) प्रश्नः – कविः अन्तिमे श्लोके किम् कामयते?
उत्तरम् – कविः अन्तिमे श्लोके जीवनं कामयते, न तु मरणम्।
हिन्दी: कवि अंतिम श्लोक में क्या चाहता है? → कवि जीवन चाहता है, मृत्यु नहीं।
रिक्तस्थानपूर्तिः
1 : महानगरमध्ये ________ चलति यत् मनः शोषयति।
(महानगर में ________ चलता है जो मन को सुखाता है।)
👉 उत्तरम् – कालायसचक्रम्
2 : वायुमण्डलं ________ दूषितं भवति।
(वायुमण्डल ________ प्रदूषित होता है।)
👉 उत्तरम् – भृशम्
3 : कविः ________ सञ्चरणं कर्तुम् इच्छति।
(कवि ________ विचरण करना चाहता है।)
👉 उत्तरम् – एकान्ते
4 : यानानां ________ पङ्क्तयः संसरणं कठिनं कुर्वन्ति।
(वाहनों की ________ पंक्तियाँ आवागमन को कठिन करती हैं।)
👉 उत्तरम् – अनन्ताः
5 : प्रकृतिरेव ________ अस्ति।
(प्रकृति ही ________ है।)
👉 उत्तरम् – शरणम्
6 : कुसुमावलिः ________ चालिता रमणीया भवति।
(फूलों की माला ________ द्वारा संचालित होकर रमणीय होती है।)
👉 उत्तरम् – समीर
7 : धरातलं ________ भवति यत् कुत्सितवस्तुमिश्रितम्।
(धरातल ________ होता है जो कुत्सित वस्तुओं से मिश्रित है।)
👉 उत्तरम् – समलम्
8 : कविः ________ वनप्रदेशं गन्तुम् इच्छति।
(कवि ________ वनप्रदेश में जाना चाहता है।)
👉 उत्तरम् – खगकुलकलरवगुञ्जित
9 : पर्यावरणस्य शुद्धीकरणं ________ करणीयम्।
(पर्यावरण का शुद्धिकरण ________ करना चाहिए।)
👉 उत्तरम् – बहिः
10 : लतातरुगुल्माः ________ तले न पिष्टाः भवेयुः।
(लताएँ, वृक्ष और झाड़ियाँ ________ तल पर पिसी नहीं जानी चाहिए।)
👉 उत्तरम् – प्रस्तर
(सत्य / असत्य)
1 : महानगरेषु जीवनं दुर्वहम् अस्ति।
👉 उत्तरम् – (सत्यम्)
(महानगरों में जीवन असहनीय है।)
2 : कालायसचक्रं केवलं शरीरं शोषयति, मनः न।
👉 उत्तरम् – (असत्य)
(कालायसचक्र केवल शरीर को सुखाता है, मन को नहीं। )
3 : वायुमण्डलं निर्मलं भवति।
👉 उत्तरम् – (असत्य)
(वायुमण्डल निर्मल होता है। )
4 : कविः ग्रामान्ते निर्झर-नदी-पयःपूरं प्रपश्यति।
👉 उत्तरम् – (सत्यम्)
(कवि गाँव के अंत में झरना, नदी और जल के पूर को देखता है।)
5 : पाषाणीसभ्यता प्रकृतौ समाविष्टा भवति।
👉 उत्तरम् – (असत्य)
(पाषाणी सभ्यता प्रकृति में समाहित होती है।)
6: हरिततरूणां माला रमणीया वर्णिता अस्ति।
👉 उत्तरम् – (सत्यम्)
(हरे वृक्षों की माला रमणीय बताई गई है।)
7 : शकटीयानं कज्जलमलिनं धूमं न मुञ्चति।
👉 उत्तरम् – (असत्य)
(शकटीयान कज्जलयुक्त धुआँ नहीं छोड़ता।)
8 : कविः मानवाय जीवन्मरणं कामयति।
👉 उत्तरम् – (असत्य)
(कवि मानव के लिए जीवित मरण की कामना करता है।)
9 : यानानां पङ्क्तयः संसरणं कठिनं कुर्वन्ति।
👉 उत्तरम् – (सत्यम्)
(वाहनों की पंक्तियाँ आवागमन को कठिन करती हैं।)
10 : खगकुलकलरवगुञ्जितं वनं सुखसन्देशं वहति।
👉 उत्तरम् – (सत्यम्)
(पक्षियों के कलरव से गूँजता वन सुख का संदेश लाता है।)
Leave a Reply