अनयोक्त्यः (अन्य (अलग) युक्तियों वाला)
प्रश्नः / उत्तरः
(1) प्रश्नः – अन्योक्तिः किम् अस्ति?
उत्तरम् – अन्योक्तिः अप्रत्यक्षरूपेण गुणस्य प्रशंसा दोषस्य निन्दा वा।
हिन्दी: अन्योक्ति क्या है?
→ अन्योक्ति अप्रत्यक्ष रूप से गुण की प्रशंसा या दोष की निंदा है।
(2) प्रश्नः – सरसः शोभा केन भवति?
उत्तरम् – सरसः शोभा एकेन राजहंसेन भवति।
हिन्दी: सरोवर की शोभा किससे होती है?
→ सरोवर की शोभा एक राजहंस से होती है।
(3) प्रश्नः – चातकः किमर्थं मानी कथ्यते?
उत्तरम् – चातकः पुरन्दरात् याचनात् मानी कथ्यते।
हिन्दी: चातक को गर्वीला क्यों कहा जाता है?
→ चातक को इंद्र से याचना करने के कारण गर्वीला कहा जाता है।
(4) प्रश्नः – मालाकारः किं करोति?
उत्तरम् – मालाकारः तोयैः तरोः पुष्टिं करोति।
हिन्दी: माली क्या करता है?
→ माली पानी से पेड़ को पोषण देता है।
(5) प्रश्नः – भृङ्गाः किं समाश्रयन्ते?
उत्तरम् – भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
हिन्दी: भँवरे क्या आश्रय लेते हैं?
→ भँवरे आम की कलीयों का आश्रय लेते हैं।
(6) प्रश्नः – जलदः किं पूरयित्वा रिक्तः भवति?
उत्तरम् – जलदः नानानदीनदशतानि पूरयित्वा रिक्तः भवति।
हिन्दी: मेघ क्या भरकर खाली हो जाता है?
→ मेघ कई नदियों को भरकर खाली हो जाता है।
(7) प्रश्नः – पतङ्गाः कुत्र आपेदिरे?
उत्तरम् – पतङ्गाः अम्बरपथं आपेदिरे।
हिन्दी: कीड़े कहाँ पहुँचे?
→ कीड़े आकाश के रास्ते पहुँचे।
(8) प्रश्नः – चातकः किम् न वदति?
उत्तरम् – चातकः दीनं वचः न वदति।
हिन्दी: चातक क्या नहीं बोलता?
→ चातक दीन वचन नहीं बोलता।
(9) प्रश्नः – अम्भोदाः कुत्र भवन्ति?
उत्तरम् – अम्भोदाः गगने भवन्ति।
हिन्दी: मेघ कहाँ होते हैं?
→ मेघ आकाश में होते हैं।
(10) प्रश्नः – मीनः कदा दीनां गतिं प्राप्नोति?
उत्तरम् – मीनः सरसि सङ्कोचति दीनां गतिं प्राप्नोति।
हिन्दी: मछली कब दीन अवस्था को प्राप्त करती है?
→ मछली सरोवर के सिकुड़ने पर दीन अवस्था को प्राप्त करती है।
रिक्तस्थानपूर्तिः
(1) अन्योक्तिः _______ प्रशंसा दोषस्य निन्दा वा।
👉 उत्तरम् – अप्रत्यक्षरूपेण (अप्रत्यक्ष रूप से)
(अन्योक्ति _______ गुण की प्रशंसा या दोष की निंदा है।)
(2) सरसः शोभा _______ राजहंसेन भवति।
👉 उत्तरम् – एकेन (एक)
(सरोवर की शोभा _______ राजहंस से होती है।)
(3) चातकः _______ मानी कथ्यते।
👉 उत्तरम् – पुरन्दरात् याचनात् (इंद्र से याचना करने के कारण)
(चातक _______ गर्वीला कहा जाता है।)
(4) मालाकारः _______ तरोः पुष्टिं करोति।
👉 उत्तरम् – तोयैः (पानी से)
(माली _______ पेड़ को पोषण देता है।)
(5) भृङ्गाः _______ समाश्रयन्ते।
👉 उत्तरम् – रसालमुकुलानि (आम की कलीयों)
(भँवरे _______ का आश्रय लेते हैं।)
(6) जलदः _______ पूरयित्वा रिक्तः भवति।
👉 उत्तरम् – नानानदीनदशतानि (कई नदियों को)
(मेघ _______ भरकर खाली हो जाता है।)
(7) पतङ्गाः _______ आपेदिरे।
👉 उत्तरम् – अम्बरपथम् (आकाश के रास्ते)
(कीड़े _______ पहुँचे।)
(8) चातकः _______ न वदति।
👉 उत्तरम् – दीनं वचः (दीन वचन)
(चातक _______ नहीं बोलता।)
(9) अम्भोदाः _______ भवन्ति।
👉 उत्तरम् – गगने (आकाश में)
(मेघ _______ में होते हैं।)
(10) मीनः _______ दीनां गतिं प्राप्नोति।
👉 उत्तरम् – सरसि सङ्कोचति (सरोवर के सिकुड़ने पर)
(मछली _______ दीन अवस्था को प्राप्त करती है।)
Leave a Reply