विचित्रः साक्षी (विचित्र गवाह” या “अजीब गवाह)
प्रश्नः / उत्तरः
(1) प्रश्नः – पाठस्य कथा कस्य निर्णयेन आधारिता अस्ति?
उत्तरम् – पाठस्य कथा बंकिमचन्द्रचटर्जी-न्यायाधीशेन प्रदत्तनिर्णयोपरि आधारिता अस्ति।
हिन्दी: इस पाठ की कहानी किसके निर्णय पर आधारित है?
→ यह कहानी बंकिमचंद्र चटर्जी के न्यायाधीश के निर्णय पर आधारित है।
(2) प्रश्नः – निर्धनः जनः किम् कृत्वा वित्तमुपार्जितवान्?
उत्तरम् – निर्धनः जनः भूरि परिश्रम्य वित्तमुपार्जितवान्।
हिन्दी: गरीब व्यक्ति ने क्या करके धन कमाया?
→ गरीब व्यक्ति ने बहुत मेहनत करके धन कमाया।
(3) प्रश्नः – जनः किमर्थं व्याकुलो जातः ?
उत्तरम् – जनः पुत्रस्य रुग्णतामाकर्ण्य व्याकुलो जातः।
हिन्दी: वह व्यक्ति क्यों परेशान हुआ?
→ वह व्यक्ति अपने बेटे की बीमारी सुनकर परेशान हुआ।
(4) प्रश्नः – गृहस्थः कस्मै आश्रयं प्रायच्छत्?
उत्तरम् – गृहस्थः अतिथये आश्रयं प्रायच्छत्।
हिन्दी: गृहस्थ ने किसे आश्रय दिया?
→ गृहस्थ ने अतिथि को आश्रय दिया।
(5) प्रश्नः – चौरः किम् आदाय पलायितः ?
उत्तरम् – चौरः मञ्जूषाम् आदाय पलायितः।
हिन्दी: चोर क्या लेकर भागा?
→ चोर एक संदूक लेकर भागा।
(6) प्रश्नः – वस्तुतः चौरः कः आसीत्?
उत्तरम् – वस्तुतः चौरः आरक्षी आसीत्।
हिन्दी: असल में चोर कौन था?
→ असल में चोर पुलिसवाला था।
(7) प्रश्नः – न्यायाधीशः किम् अकथयत्?
उत्तरम् – न्यायाधीशः आरक्षिणं दोषभाजनममन्यत्।
हिन्दी: न्यायाधीश ने क्या कहा?
→ न्यायाधीश ने पुलिसवाले को दोषी माना।
(8) प्रश्नः – शवः किं कृत्वा साक्ष्यं ददौ?
उत्तरम् – शवः प्रावारकमपसार्य आरक्षिणः उक्तं निवेदितवान्।
हिन्दी: शव ने क्या करके गवाही दी?
→ शव ने चादर हटाकर पुलिसवाले की बात को दोहराया।
(9) प्रश्नः – आरक्षी कस्य दण्डं प्रापत्?
उत्तरम् – आरक्षी कारादण्डं प्रापत्।
हिन्दी: पुलिसवाले को क्या सजा मिली?
→ पुलिसवाले को जेल की सजा मिली।
(10) प्रश्नः – पाठस्य मुख्यं सन्देशः कः ?
उत्तरम् – दुष्कराण्यपि कर्माणि मतिवैभवशालिनः नीतिं युक्तिं समालम्ब्य लीलयैव प्रकुर्वते।
हिन्दी: इस पाठ का मुख्य संदेश क्या है?
→ बुद्धिमान लोग नीति और युक्ति से कठिन काम भी आसानी से कर लेते हैं।
रिक्तस्थानपूर्तिः
(1) निर्धनः जनः _______ परिश्रम्य वित्तमुपार्जितवान्।
👉 उत्तरम् – भूरि (बहुत)
हिन्दी: (गरीब व्यक्ति _______ मेहनत करके धन कमाया।)
(2) जनः पुत्रस्य _______ आकर्ण्य व्याकुलो जातः।
👉 उत्तरम् – रुग्णताम् (बीमारी)
हिन्दी: (वह व्यक्ति अपने बेटे की _______ सुनकर परेशान हुआ।)
(3) गृहस्थः _______ आश्रयं प्रायच्छत्।
👉 उत्तरम् – अतिथये (अतिथि को)
हिन्दी: (गृहस्थ ने _______ को आश्रय दिया।)
(4) चौरः _______ आदाय पलायितः।
👉 उत्तरम् – मञ्जूषाम् (संदूक)
हिन्दी: (चोर _______ लेकर भागा।)
(5) वस्तुतः चौरः _______ आसीत्।
👉 उत्तरम् – आरक्षी (पुलिसवाला)
हिन्दी: (असल में चोर _______ था।)
(6) न्यायाधीशः _______ दोषभाजनममन्यत्।
👉 उत्तरम् – आरक्षिणम् (पुलिसवाले को)
हिन्दी: (न्यायाधीश ने _______ को दोषी माना।)
(7) शवः _______ अपसार्य साक्ष्यं ददौ।
👉 उत्तरम् – प्रावारकम् (चादर)
हिन्दी: (शव ने _______ हटाकर गवाही दी।)
(8) आरक्षी _______ प्रापत्।
👉 उत्तरम् – कारादण्डम् (जेल की सजा)
हिन्दी: (पुलिसवाले को _______ मिली।)
(9)अभियुक्तः _______ आसीत्।
👉 उत्तरम् – कृशकायः (दुबला-पतला)
हिन्दी: (अभियुक्त _______ था।)
(10) बंकिमचन्द्रः _______ आसीत्।
👉 उत्तरम् – न्यायाधीशः (न्यायाधीश)
हिन्दी: (बंकिमचंद्र _______ थे।)
(सत्य / असत्य)
(1) निर्धनः जनः पुत्रस्य रुग्णताम् अशृणोत्।
उत्तरम् – सत्यम्
हिन्दी: गरीब व्यक्ति ने अपने बेटे की बीमारी सुनी। → सत्य
(2) जनः बसयानेन गन्तव्यम् अगच्छत्।
उत्तरम् – असत्य
हिन्दी: वह व्यक्ति बस से अपने गंतव्य पर गया। → असत्य
(3) चौरः गृहस्थस्य मञ्जूषाम् आदाय पलायितः।
उत्तरम् – सत्यम्
हिन्दी: चोर ने गृहस्थ का संदूक लेकर भाग गया। → सत्य
(4) अतिथिः चौरं न अग्रहीत्।
उत्तरम् – असत्य
हिन्दी: अतिथि ने चोर को नहीं पकड़ा। → असत्य
(5) ग्रामवासिनः अतिथिम् चौरं मत्वा अभर्त्सयन्।
उत्तरम् – सत्यम्
हिन्दी: गाँववाले अतिथि को चोर समझकर डांटे। → सत्य
(6) न्यायाधीशः बंकिमचन्द्रः प्रमाणं प्रापत्।
उत्तरम् – असत्य
हिन्दी: न्यायाधीश बंकिमचंद्र को प्रमाण मिला। → असत्य
(7) शवः स्वयं प्रावारकमपसार्य उक्तवान्।
उत्तरम् – सत्यम्
हिन्दी: शव ने खुद चादर हटाकर बात कही। → सत्य
(8) आरक्षी कृशकायः आसीत्।
उत्तरम् – असत्य
हिन्दी: पुलिसवाला दुबला-पतला था। → असत्य
(9) अभियुक्तः कारादण्डं प्रापत्।
उत्तरम् – असत्य
हिन्दी: अभियुक्त को जेल की सजा मिली। → असत्य
(10) न्यायाधीशेन युक्त्या सत्यं प्रकटितम्।
उत्तरम् – सत्यम्
हिन्दी: न्यायाधीश ने युक्ति से सत्य प्रकट किया। → सत्य
Leave a Reply