सूक्तयः (सुंदर वचन)
प्रश्नः / उत्तरः
1) प्रश्नः – तिरुक्कुरल् ग्रन्थः कस्याः भाषायाः अस्ति?
उत्तरम् – तिरुक्कुरल् ग्रन्थः तमिलभाषायाः अस्ति।
हिन्दी: तिरुक्कुरल ग्रन्थ किस भाषा का है?
→ तिरुक्कुरल ग्रन्थ तमिल भाषा का है।
(2) प्रश्नः – तिरुक्कुरलस्य प्रणेता कः अस्ति?
उत्तरम् – तिरुक्कुरलस्य प्रणेता तिरुवल्लुवरः अस्ति।
हिन्दी: तिरुक्कुरल का रचयिता कौन है?
→ तिरुक्कुरल का रचयिता तिरुवल्लुवर है।
(3) प्रश्नः – पिता पुत्राय किं यच्छति?
उत्तरम् – पिता पुत्राय बाल्ये विद्याधनं यच्छति।
हिन्दी: पिता अपने बेटे को क्या देता है?
→ पिता अपने बेटे को बचपन में विद्या का धन देता है।
(4) प्रश्नः – चित्ते वाचि च का भवेत्?
उत्तरम् – चित्ते वाचि च अवक्रता भवेत्।
हिन्दी: मन और वाणी में क्या होना चाहिए?
→ मन और वाणी में सच्चाई होनी चाहिए।
(5) प्रश्नः – विमूढधीः कां वाचं परित्यजति?
उत्तरम् – विमूढधीः धर्मप्रदां वाचं परित्यजति।
हिन्दी: मूर्ख व्यक्ति कौन सी वाणी छोड़ देता है?
→ मूर्ख व्यक्ति धर्म देने वाली वाणी छोड़ देता है।
(6) प्रश्नः – लोके के चक्षुष्मन्तः प्रकीर्तिताः ?
उत्तरम् – लोके विद्वांसः चक्षुष्मन्तः प्रकीर्तिताः।
हिन्दी: संसार में किसे आँखों वाला कहा जाता है?
→ संसार में विद्वानों को आँखों वाला कहा जाता है।
(7) प्रश्नः – तत्त्वार्थनिर्णयः केन शक्यः ?
उत्तरम् – तत्त्वार्थनिर्णयः विवेकेन शक्यः।
हिन्दी: सत्य का निर्णय किससे हो सकता है?
→ सत्य का निर्णय विवेक से हो सकता है।
(8) प्रश्नः – वाक्पटुधैर्यवान् सभायां किं न प्राप्नोति?
उत्तरम् – वाक्पटुधैर्यवान् सभायां परिभवं न प्राप्नोति।
हिन्दी: वाक्पटु और धैर्यवान व्यक्ति सभा में क्या नहीं पाता?
→ वाक्पटु और धैर्यवान व्यक्ति सभा में अपमान नहीं पाता।
(9) प्रश्नः – आत्मनः श्रेयः इच्छन् किं न कुर्यात्?
उत्तरम् – आत्मनः श्रेयः इच्छन् परेभ्यः अहितं न कुर्यात्।
हिन्दी: अपनी भलाई चाहने वाला क्या नहीं करना चाहिए?
→ अपनी भलाई चाहने वाला दूसरों को हानि नहीं करना चाहिए।
(10) प्रश्नः – प्रथमो धर्मः कः कथ्यते?
उत्तरम् – आचारः प्रथमो धर्मः कथ्यते।
हिन्दी:पहला धर्म क्या कहा जाता है?
→ आचार को पहला धर्म कहा जाता है।
रिक्तस्थानपूर्तिः
(1) तिरुक्कुरल् ग्रन्थः _______ भाषायाः अस्ति।
👉 उत्तरम् – तमिल (तमिल)
(तिरुक्कुरल ग्रन्थ _______ भाषा का है।)
(2) तिरुक्कुरलस्य प्रणेता _______ अस्ति।
👉 उत्तरम् – तिरुवल्लुवरः (तिरुवल्लुवर)
(तिरुक्कुरल का रचयिता _______ है।)
(3) पिता पुत्राय बाल्ये _______ यच्छति।
👉 उत्तरम् – विद्याधनम् (विद्या का धन)
(पिता अपने बेटे को बचपन में _______ देता है।)
(4) चित्ते वाचि च _______ भवेत्।
👉 उत्तरम् – अवक्रता (सच्चाई)
(मन और वाणी में _______ होनी चाहिए।)
(5) विमूढधीः _______ वाचं परित्यजति।
👉 उत्तरम् – धर्मप्रदाम् (धर्म देने वाली)
(मूर्ख व्यक्ति _______ वाणी छोड़ देता है।)
(6) लोके _______ चक्षुष्मन्तः प्रकीर्तिताः।
👉 उत्तरम् – विद्वांसः (विद्वान)
(संसार में _______ आँखों वाला कहा जाता है।)
(7) तत्त्वार्थनिर्णयः _______ शक्यः।
👉 उत्तरम् – विवेकेन (विवेक से)
(सत्य का निर्णय _______ से हो सकता है।)
(8) वाक्पटुधैर्यवान् सभायां _______ न प्राप्नोति।
👉 उत्तरम् – परिभवम् (अपमान)
(वाक्पटु और धैर्यवान व्यक्ति सभा में _______ नहीं पाता।)
(9) आत्मनः श्रेयः इच्छन् _______ न कुर्यात्।
👉 उत्तरम् – परेभ्यः अहितम् (दूसरों को हानि)
(अपनी भलाई चाहने वाला _______ नहीं करना चाहिए।)
(10) _______ प्रथमो धर्मः कथ्यते।
👉 उत्तरम् – आचारः (आचार)
(_______ पहला धर्म कहा जाता है।)
(सत्य / असत्य)
(1) तिरुक्कुरल् त्रिषु भागेषु विभक्तः अस्ति।
उत्तरम् – सत्यम्
हिन्दी: तिरुक्कुरल तीन भागों में विभक्त है। → सत्य
(2) तिरुक्कुरल् संस्कृतभाषायाः ग्रन्थः अस्ति।
उत्तरम् – असत्य
हिन्दी: तिरुक्कुरल संस्कृत भाषा का ग्रन्थ है। → असत्य
(3) पिता पुत्राय धनं न यच्छति।
उत्तरम् – असत्य
हिन्दी: पिता अपने बेटे को धन नहीं देता। → असत्य
(4) अवक्रता चित्ते वाचि च समत्वमिति कथ्यते।
उत्तरम् – सत्यम्
हिन्दी: मन और वाणी में सच्चाई को समत्व कहा जाता है। → सत्य
(5) विमूढधीः पक्वं फलं भुङ्क्ति।
उत्तरम् – असत्य
हिन्दी: मूर्ख व्यक्ति पका फल खाता है। → असत्य
(6) विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः।
उत्तरम् – सत्यम्
हिन्दी: केवल विद्वान ही आँखों वाले कहे जाते हैं। → सत्य
(7) विवेकः येन केनापि प्रोक्तं न जानाति।
उत्तरम् – असत्य
हिन्दी: विवेक से किसी के द्वारा कही गई बात को नहीं जाना जा सकता। → असत्य
(8) वाक्पटुधैर्यवान् सभायाम् अकातरः भवति।
उत्तरम् – सत्यम्
हिन्दी: वाक्पटु और धैर्यवान व्यक्ति सभा में निडर रहता है। → सत्य
(9) आचारः प्रथमो धर्मः नास्ति।
उत्तरम् – असत्य
हिन्दी: आचार पहला धर्म नहीं है। → असत्य
(10) आत्मनः श्रेयः इच्छन् परुषां वाचं वदति।
उत्तरम् – असत्य
हिन्दी: अपनी भलाई चाहने वाला कठोर वाणी बोलता है। → असत्य
Leave a Reply