भूकंपविभीषिका (भूकंप का आतंक)
प्रश्नः / उत्तरः
(1) प्रश्नः – पाठः किम् द्योतयति?
उत्तरम् – पाठः भूकम्पस्य विभीषिकां द्योतयति।
हिन्दी: यह पाठ क्या दिखाता है?
→ यह पाठ भूकंप की डरावनी को दिखाता है।
(2) प्रश्नः – गणतन्त्रदिवसे भूकम्पः कुत्र जातः ?
उत्तरम् – गणतन्त्रदिवसे भूकम्पः गुर्जर-राज्ये जातः।
हिन्दी: गणतंत्र दिवस पर भूकंप कहाँ हुआ?
→ गणतंत्र दिवस पर भूकंप गुजरात राज्य में हुआ।
(3) प्रश्नः – भूकम्पस्य केन्द्रं कः आसीत्?
उत्तरम् – भूकम्पस्य केन्द्रं भुजनगरं आसीत्।
हिन्दी: भूकंप का केंद्र क्या था?
→ भूकंप का केंद्र भुजनगर था।
(4) प्रश्नः – बहुभूमानि भवनानि कथं जातानि?
उत्तरम् – बहुभूमानि भवनानि धराशायीनि जातानि।
हिन्दी: बहुमंजिला इमारतें कैसे हो गईं?
→ बहुमंजिला इमारतें जमीन पर गिर गईं।
(5) प्रश्नः – भूमिगर्भात् किं निस्सरति?
उत्तरम् – भूमिगर्भात् जलधाराः निस्सरन्ति।
हिन्दी: जमीन के अंदर से क्या निकलता है?
→ जमीन के अंदर से पानी की धाराएँ निकलती हैं।
(6) प्रश्नः – भूकम्पो केन जायते?
उत्तरम् – भूकम्पो पाषाण-शिलानां संघर्षणेन जायते।
हिन्दी: भूकंप कैसे होता है?
→ भूकंप पत्थरों की टक्कर से होता है।
(7) प्रश्नः – ज्वालामुखी विस्फोटैः किं जायते?
उत्तरम् – ज्वालामुखी विस्फोटैः भूकम्पो जायते।
हिन्दी: ज्वालामुखी फटने से क्या होता है?
→ ज्वालामुखी फटने से भूकंप होता है।
(8) प्रश्नः – लावारसः कियत् तापं उपगच्छति?
उत्तरम् – लावारसः अष्टशताङ्कं तापं उपगच्छति।
हिन्दी: लावा कितना तापमान पा लेता है?
→ लावा 800 डिग्री तापमान पा लेता है।
(9) प्रश्नः – भूकम्पोपशमनाय कः उपायः ?
उत्तरम् – भूकम्पोपशमनाय बहुभूमिकभवननिर्माणं न करणीयम्।
हिन्दी: भूकंप रोकने का क्या उपाय है?
→ भूकंप रोकने के लिए बहुमंजिला इमारतें न बनानी चाहिए।
(10) प्रश्नः – पाठस्य मुख्यं सन्देशः कः ?
उत्तरम् – पाठस्य मुख्यं सन्देशः आपत्काले साहसेन यत्नं कुर्मः।
हिन्दी: इस पाठ का मुख्य संदेश क्या है?
→ यह पाठ बताता है कि विपदा में हिम्मत से प्रयास करें।
रिक्तस्थानपूर्तिः
(1) गणतन्त्रदिवसे भूकम्पः _______ जातः।
👉 उत्तरम् – गुर्जर-राज्ये (गुजरात राज्य में)
हिन्दी: (गणतंत्र दिवस पर भूकंप _______ हुआ।)
(2) भूकम्पस्य केन्द्रं _______ आसीत्।
👉 उत्तरम् – भुजनगरम् (भुजनगर)
हिन्दी: (भूकंप का केंद्र _______ था।)
(3) बहुभूमानि भवनानि _______ जातानि।
👉 उत्तरम् – धराशायीनि (जमीन पर गिर गईं)
हिन्दी: (बहुमंजिला इमारतें _______ हो गईं।)
(4) भूमिगर्भात् _______ निस्सरन्ति।
👉 उत्तरम् – जलधाराः (पानी की धाराएँ)
हिन्दी: (जमीन के अंदर से _______ निकलती हैं।)
(5) भूकम्पो _______ संघर्षणेन जायते।
👉 उत्तरम् – पाषाण-शिलानाम् (पत्थरों)
हिन्दी: (भूकंप _______ की टक्कर से होता है।)
(6) ज्वालामुखी _______ भूकम्पो जायते।
👉 उत्तरम् – विस्फोटैः (फटने)
हिन्दी: (ज्वालामुखी _______ से भूकंप होता है।)
(7) लावारसः _______ तापं उपगच्छति।
👉 उत्तरम् – अष्टशताङ्कं (800 डिग्री)
हिन्दी: (लावा _______ तापमान पा लेता है।)
(8) आपत्काले _______ यत्नं कुर्मः।
👉 उत्तरम् – साहसेन (हिम्मत से)
हिन्दी: (विपदा में _______ प्रयास करें।)
(9) पञ्चतत्त्वानि _______ भवन्ति।
👉 उत्तरम् – शान्तानि (शांत)
हिन्दी: (पाँच तत्व _______ रहते हैं।)
(10) भूकम्पोपशमनाय _______ न करणीयम्।
👉 उत्तरम् – बहुभूमिकभवननिर्माणं (बहुमंजिला इमारतें)
हिन्दी: (भूकंप रोकने के लिए _______ न बनानी चाहिए।)
(सत्य / असत्य)
(1) तिरुक्कुरल् त्रिषु भागेषु विभक्तः अस्ति।
उत्तरम् – सत्यम्
हिन्दी: तिरुक्कुरल तीन भागों में विभक्त है। → सत्य
(2) तिरुक्कुरल् संस्कृतभाषायाः ग्रन्थः अस्ति।
उत्तरम् – असत्य
हिन्दी: तिरुक्कुरल संस्कृत भाषा का ग्रन्थ है। → असत्य
(3) पिता पुत्राय धनं न यच्छति।
उत्तरम् – असत्य
हिन्दी: पिता अपने बेटे को धन नहीं देता। → असत्य
(4) अवक्रता चित्ते वाचि च समत्वमिति कथ्यते।
उत्तरम् – सत्यम्
हिन्दी: मन और वाणी में सच्चाई को समत्व कहा जाता है। → सत्य
(5) विमूढधीः पक्वं फलं भुङ्क्ति।
उत्तरम् – असत्य
हिन्दी: मूर्ख व्यक्ति पका फल खाता है। → असत्य
(6) विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः।
उत्तरम् – सत्यम्
हिन्दी: केवल विद्वान ही आँखों वाले कहे जाते हैं। → सत्य
(7) विवेकः येन केनापि प्रोक्तं न जानाति।
उत्तरम् – असत्य
हिन्दी: विवेक से किसी के द्वारा कही गई बात को नहीं जाना जा सकता। → असत्य
(8) वाक्पटुधैर्यवान् सभायाम् अकातरः भवति।
उत्तरम् – सत्यम्
हिन्दी: वाक्पटु और धैर्यवान व्यक्ति सभा में निडर रहता है। → सत्य
(9) आचारः प्रथमो धर्मः नास्ति।
उत्तरम् – असत्य
हिन्दी: आचार पहला धर्म नहीं है। → असत्य
(10) आत्मनः श्रेयः इच्छन् परुषां वाचं वदति।
उत्तरम् – असत्य
हिन्दी: अपनी भलाई चाहने वाला कठोर वाणी बोलता है। → असत्य
Leave a Reply