भूकंपविभीषिका (भूकंप का आतंक)
1. एकपदेन उत्तरं लिखत-
(एक शब्द में उत्तर लिखो।)
(क) प्रश्न: कस्य दारुण-विभीषिका गुर्जरक्षेत्रं ध्वंसावशेषेषु परिवर्तितवती? (किसकी भयंकर विभीषिका ने गुजरात क्षेत्र को खंडहरों में परिवर्तित कर दिया?)
उत्तरम्: भूकम्पस्य (भूकम्प)
(ख) प्रश्न: कीदृशानि भवनानि धाराशायीनि जातानि? (कैसे भवन धराशायी हो गए?)
उत्तरम्: बहुभूमानि (बहुमंजिला)
(ग) प्रश्न: दुर्वार-जलधाराभिः किम् उपस्थितम्? (अनियंत्रित जलधाराओं के कारण क्या उपस्थित हुआ?)
उत्तरम्: महाप्लावनम् (महाबाढ़)
(घ) प्रश्न: कस्य उपशमनस्य स्थिरोपायः नास्ति? ( किसके शमन का स्थायी उपाय नहीं है?)
उत्तरम्: भूकम्पस्य (भूकम्प)
(ङ) प्रश्न: कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते? (भूकम्प द्वारा कैसे प्राणी नष्ट हो जाते हैं?)
उत्तरम्: विवशाः (असहाय)
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(निम्नलिखित प्रश्नों के उत्तर संस्कृत में लिखें)
(क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्? (पूरा राष्ट्र किस प्रकार के उल्लास में मग्न था?)
➡ उत्तर : समस्तराष्ट्र नृत्य गीत-वादित्राणाम् उल्लासे मग्नम् आसीत्। (पूरा राष्ट्र नृत्य, गीत और वाद्य-यंत्रों के उल्लास में मग्न था।)
(ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्? (भूकम्प का केन्द्रबिन्दु कौन-सा जनपद था?)
➡ उत्तर : भूकम्पस्य केन्द्रबिन्दुः “कप्छ” इति जनपदः आसीत्। (भूकम्प का केन्द्रबिन्दु “कच्छ” नामक जनपद था।)
(ग) पृथिव्याः स्खलनात् किं जायते? (पृथ्वी के खिसकने से क्या उत्पन्न होता है? )
➡ उत्तर : पृथिव्याः स्खलनात् महाकम्पनं जायते। (पृथ्वी के खिसकने से भयंकर कम्पन उत्पन्न होता है।)
(घ) समग्रं विश्वं कैः आतंकितः दृश्यते? (सम्पूर्ण विश्व किनसे आतंकित दिखाई देता है?)
➡ उत्तर : समग्रो विश्वः अशांत पञ्चतत्वैः आतंकितः दृश्यते। (सम्पूर्ण विश्व अशांत पाँच तत्त्वों से आतंकित दिखाई देता है।)
(ङ) केषां विस्फोटैरपि भूकम्पः जायते? (किनके विस्फोटों से भी भूकम्प उत्पन्न होता है?)
➡ उत्तर : ज्वालामुख पर्वतानाम् विस्फोटैरपि भूकम्पः जायते। (ज्वालामुखी पर्वतों के विस्फोट से भी भूकम्प उत्पन्न होता है।)
(च) कीदृशानि भवनानि धराशायीनि जायन्ते? (कैसी इमारतें धराशायी हो जाती हैं?)
➡ उत्तर : बहुभूमिकानि भवनानि धराशायीनि जायन्ते। (बहुमंज़िली इमारतें धराशायी हो जाती हैं।)
प्रश्न 3: स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
(दिए गए मुख्य (स्थूल) शब्दों के आधार पर प्रश्न बनाइए।)
(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
(भूकम्प की विभीषिका ने विशेष रूप से कच्छ जनपद को खंडहरों में परिवर्तित कर दिया।)
उत्तर: भूकम्पविभीषिका विशेषेण कच्छजनपदं केषु परिवर्तितवती?
(भूकम्प की विभीषिका ने विशेष रूप से कच्छ जनपद को किनमें परिवर्तित कर दिया?)
(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
(वैज्ञानिक कहते हैं कि पृथ्वी के गर्भ में, पत्थरों की शिलाओं के संघर्षण से कम्पन उत्पन्न होता है।)
उत्तर: केः कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते?
(कौन कहते हैं कि पृथ्वी के गर्भ में, पत्थरों की शिलाओं के संघर्षण से कम्पन उत्पन्न होता है?)
(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
(असहाय प्राणी आकाश में चीटियों की तरह नष्ट हो जाते हैं।)
उत्तर: विवशाः प्राणिनः कुत्र पिपीलिकाः इव निहन्यन्ते?
(असहाय प्राणी कहाँ चीटियों की तरह नष्ट हो जाते हैं?)
(घ) एतादृशी भयावहघटना गढवालक्षेत्रे घटिता।
(ऐसी भयावह घटना गढ़वाल क्षेत्र में घटी।)
उत्तर: कीदृशी भयावहघटना गढवालक्षेत्रे घटिता?
(कैसी भयावह घटना गढ़वाल क्षेत्र में घटी?)
(ङ) तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति।
(अब भूकम्प के कारण पर विचार करना शेष है।)
उत्तर: तदिदानीम् किम् विचारणीयं तिष्ठति?
(अब किस पर विचार करना शेष है?)
4. ‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेदं लिखत-
(‘भूकंप के विषय में’ पाँच-वाक्य का अनुच्छेद लिखिए।)
1. भूकम्पः प्रकृतेः दारुणं प्रकोपं संनादति येन समग्रं विश्वं संनादति।
2. पृथिव्याः अन्तर्गर्भे पाषाणशिलानां संघर्षणेन कम्पनं जायते।
3. ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पः समुत्पद्यते।
4. एतादृशः प्रकोपः भवनानि, प्राणिनः च ध्वंसति।
5. मानवाः साहसेन यत्नं कुर्वन्तु येन संरक्षिता भवन्ति।
हिन्दी:
1. भूकम्प प्रकृति का भयंकर प्रकोप है, जिससे समग्र विश्व आतंकित हो जाता है।
2. पृथ्वी के गर्भ में पत्थरों की शिलाओं के संघर्षण से कम्पन उत्पन्न होता है।
3. ज्वालामुखी पर्वतों के विस्फोटों से भी भूकम्प उत्पन्न होता है।
4. ऐसा प्रकोप भवनों और प्राणियों को नष्ट कर देता है।
5. मानव साहस के साथ प्रयास करें ताकि सुरक्षित रह सकें।
5. कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत –
(कोष्ठकों में दिए गए धातुओं में निर्देशानुसार परिवर्तन करें और रिक्त स्थान भरें।)
(क) समग्रं भारतम् उल्लासे मग्नम् __________। (अस् + लट् लकारे)
हिन्दी: समग्र भारत उत्साह में डूबा हुआ __________।
उत्तरम्: अस्ति (है)
(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं __________। (कृ + क्तवतु + ङीप्)
हिन्दी: भूकम्प की विभीषिका ने कच्छ जनपद को नष्ट __________।
उत्तरम्: कृतवती (कर दिया)
(ग) क्षणेनैव प्राणिनः गृहविहीनाः __________। (भू + लङ, प्रथम-पुरुषः बहुवचनम्)
हिन्दी: क्षणमात्र में प्राणी गृहविहीन __________।
उत्तरम्: अभवन् (हो गए)
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां __________। (भू + लट्, प्रथम-पुरुषः बहुवचनम्)
हिन्दी: शांत पंचतत्व पृथ्वी की समृद्धि और सुरक्षा के लिए __________।
उत्तरम्: भवन्ति (हैं)
(ङ) मानवाः __________ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (प्रच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
हिन्दी: मानव __________ कि बहुमंजिला भवन निर्माण करना चाहिए या नहीं?
उत्तरम्: पृच्छन्ति (पूछते हैं)
(च) नदीवेगेन ग्रामाः तदुदरे __________। (सम् + आ + विश् + विधिलिङ्, प्रथम पुरुषः बहुवचनम्)
हिन्दी: नदी के वेग से गाँव उसके उदर में __________।
उत्तरम्: समाविशेयुः (प्रवेश करें)
प्रश्न 6. सन्धिं/सन्धिविच्छेदं च कुरुत-
(अ) परसवर्णसन्धिनियमानुसारम् – (अ) परसवर्ण सन्धि वाले शब्द)
(क) किञ्च = __________ + च
उत्तर: किञ्च = किम् + च (और क्या / अथवा क्या।)
(ख) __________ = नगरम् + तु
उत्तर: नगरन्तु = नगरम् + तु (लेकिन नगर / तथापि नगर।)
(ग) विपन्नञ्च = ________ + _________
उत्तर: विपन्नञ्च = विपन्नम् + च (विपत्ति में पड़ा और / कठिनाईग्रस्त भी।)
(घ) __________ = किम् + नु
उत्तर: किन्नु – किम् + नु (आखिर क्या / वास्तव में क्या।)
(ङ) भुजनगरन्तु = __________ + ___________
उत्तर: भुजनगरन्तु = भुजनगरं + तु (भोजन-नगर / भोजन का नगर।)
(च) ___________ – सम् + चयः
उत्तर: सञ्चयः = सम् + चयः (संग्रह / जमा हुआ ढेर।)
(आ) विसर्गसन्धिनियमानुसारम् – (आ) (विसर्ग सन्धि वाले शब्द)
(क) शिशवस्तु = __________ + ____________
उत्तर: शिशवस्तु = शिशवः + तु (लेकिन बालक / परन्तु बच्चे।)
(ख) __________ = विस्फोटैः + अपि
उत्तर: विस्फोटैरपि = विस्फोटः + अपि (विस्फोटों से भी / धमाकों से भी।)
(ग) सहस्रशोऽन्ये = ___________ + अन्ये
उत्तर: सहस्रशोऽन्ये = सहस्त्रशः + अन्ये (हजारों और / हजारों अन्य।)
(घ) विचित्रोऽयम् = विचित्रः + __________
उत्तर: विचित्रोऽयम् = विचित्रः + अयम् (यह विचित्र है / यह अद्भुत है।)
(ङ) ___________ – भूकम्पः + जायते
उत्तर: भूकम्पोजायते = भूकम्पः + जायते (भूकम्प उत्पन्न होता है।)
(च) वामनकल्प एव = ___________ + ____________
उत्तर: वामनकल्प एव = वामनकल्प + एव (वास्तव में वामन कल्प ही / निश्चय ही वामन कल्प।)
7. (अ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि तयोः संयोगं कुरुत-
(अ) (कॉलम ‘क’ में दिए गए शब्दों को कॉलम ‘ख’ में दिए गए विलोम शब्दों के साथ संयोजित करें-)
क | ख |
---|---|
सम्पन्नम् | प्रविशन्तीभिः |
ध्वस्त भवनेषु | सुचिरेणैव |
निस्सरन्तीभिः | विपन्नम् |
निर्माय | नवनिर्मित भवनेषु |
क्षणेनैव | विनाश्य |
उत्तरम्:
क | ख |
---|---|
सम्पन्नम् (समृद्ध) | विपन्नम् (विनष्ट) |
ध्वस्त भवनेषु (नष्ट भवनों में) | नवनिर्मित भवनेषु (नवनिर्मित भवनों में) |
निस्सरन्तीभिः (बाहर निकलने वाली) | प्रविशन्तीभिः (अंदर प्रवेश करने वाली) |
निर्माय (निर्माण करके) | विनाश्य (नष्ट करके) |
क्षणेनैव (क्षणमात्र में) | सुचिरेणैव (लंबे समय तक) |
(आ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि तयो: संयोगं कुरुत-
(आ) कॉलम ‘ए’ में दिए गए शब्दों को कॉलम ‘बी’ में दिए गए समानार्थी शब्दों के साथ मिलाएं-)
क | ख |
---|---|
पर्याकुलम् | नष्टाः |
विशीर्णाः | क्रोधयुक्ताम् |
उद्गिरन्तः | संत्रोट्य |
विदार्य | व्याकुलम् |
प्रकुपिताम् | प्रकटयन्तः |
उत्तरम्:
क | ख |
---|---|
पर्याकुलम् (व्याकुल) | व्याकुलम् (व्याकुल) |
विशीर्णाः (नष्ट) | नष्टाः (नष्ट) |
उद्गिरन्तः (प्रकट करने वाले) | प्रकटयन्तः (प्रकट करने वाले) |
विदार्य (विदीर्ण करके) | संत्रोट्य (विदीर्ण करके) |
प्रकुपिताम् (क्रोधयुक्त) | क्रोधयुक्ताम् (क्रोधयुक्त) |
प्रश्न 8. (अ) उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
(अ) उदाहरण का अनुसरण करते हुए प्रकृति और प्रत्यय का विभाजन कीजिए।)
यथा – परिवर्तितवती – परि + वृत् + क्तवतु + ङीप् (स्त्री)
(क) धृतवान् – __________ + ___________
उत्तर: धृतवान् – धु + क्तवत
(ख) हसन् – __________ + ___________
उत्तर: हसन् – हस + शत
(ग) विशीर्णा – वि + शस्त्र + क्त + ___________
उत्तर: विशीर्णा – वि + शस्त्र + क्त + टापू
(घ) प्रचलन्ती – ___________ + _____________ + शतृ + ङीप् (स्त्री)
उत्तर: प्रचलन्ती – प्र + चल + शतृ + ङीप् (स्त्री)
(ङ) हतः – __________ + ___________
उत्तर: हतः – हुन + क्त
(आ) पाठात् विचित्य समस्तपदानि लिखत-
(आ) पाठ से खोजकर समस्त पद (समास वाले शब्द) लिखो।)
(क) महत् च तत् कम्पनं = ____________
उत्तर: महाकम्पनम् (महान् कम्पन)
(ख) दारुणा च सा विभीषिका = ___________
उत्तर: दारूण विभीषिक (भयंकर विभीषिका)
(ग) ध्वस्तेषु च तेषु भवनेषु = ____________
उत्तर: ध्वस्त भवनेषु (नष्ट भवनों में)
(घ) प्राक्तने च तस्मिन् युगे = ____________
उत्तर: प्राग्युगे (पूर्व युग में)
(ङ) महत् च तत् राष्ट्र तस्मिन् = ____________
उत्तर: महाराष्ट्रे। (महान् राष्ट्र में)
Leave a Reply