MCQ अनयोक्त्यः Chapter 10 Sanskrit Class 10 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 10th 1. जलदस्य उत्तमा श्रीः का? (बादल की सबसे बड़ी शोभा क्या है?)गर्जति (गरजना)रिक्तः भवति (खाली होना)वृष्टिः (बरसना)उड्डयति (उड़ना)Question 1 of 202. चातकाय किं श्रूयताम्? (चातक को क्या सुनना चाहिए?)क्रुद्धमनसा (गुस्से से)उल्लासमनसा (खुशी से)सावधानमनसा (ध्यान से)दीनमनसा (दयनीय मन से)Question 2 of 203. अम्भोदाः कति भवन्ति? (बादल कितने होते हैं?)एकः (एक)बहवः (बहुत)द्वौ (दो)त्रयः (तीन)Question 3 of 204. केचिद् अम्भोदाः किं करोति? (कुछ बादल क्या करते हैं?)गर्जन्ति वृथा (बेकार गरजते हैं)उड्डयन्ति (उड़ते हैं)वृष्टिभिः आर्द्रयन्ति (बरसकर धरती गीली करते हैं)शान्ताः भवन्ति (शांत रहते हैं)Question 4 of 205. चातकः कस्य पुरतः दीनं वचः न ब्रूहि? (चातक किसके सामने दयनीय बात न कहे?)मित्रस्य (दोस्त के सामने)यं यं पश्यसि तस्य तस्य (जिस-जिस को देखता है उसके सामने)शत्रोः (दुश्मन के सामने)गुरोः (गुरु के सामने)Question 5 of 206. ‘निपीतान्यम्बूनि’ इति सन्धिविच्छेदः कः? (निपीतान्यम्बूनि का सन्धि विच्छेद?)निपीत + अम्बूनि (निपीत + अम्बूनि)निपीतानि + अम्बूनि (निपीतानि + अम्बूनि)निपीता + अम्बूनि (निपीता + अम्बूनि)निपीत + अनि (निपीत + अनि)Question 6 of 207. ‘कृतोपकारः’ इति सन्धिविच्छेदः कः? (कृतोपकार का सन्धि विच्छेद?)कृतो + उपकारः (कृतो + उपकारः)कृत + उपकार (कृत + उपकार)कृत + उपकारः (कृत + उपकारः)कृतोप + कारः (कृतोप + कारः)Question 7 of 208. ‘तपनोष्णतप्तम्’ इति सन्धिविच्छेदः कः? (तपनोष्णतप्त का सन्धि विच्छेद?)तपनो + ष्णतप्तम् (तपनो + ष्णतप्तम्)तपन + उष्णतप्तम् (तपन + उष्णतप्तम्)तपन + ओष्णतप्तम् (तपन + ओष्णतप्तम्)तपनोष्ण + तप्तम् (तपनोष्ण + तप्तम्)Question 8 of 209. ‘तवोत्तमा’ इति सन्धिः का? (तवोत्तमा की सन्धि?)तवो + उत्तमा (तवो + उत्तमा)तव + उत्तमा (तव + उत्तमा)तवोत + तमा (तवोत + तमा)तव + उत्तमा (तव + उत्तमा)Question 9 of 2010. ‘नैतादृशाः’ इति सन्धिविच्छेदः कः? (नैतादृशाः का सन्धि विच्छेद?)नै + तादृशाः (नै + तादृशाः)न + एतादृशाः (न + एतादृशाः)न + इतादृशाः (न + इतादृशाः)नैता + दृशाः (नैता + दृशाः)Question 10 of 2011. ‘कोऽपि’ इति सन्धिः का? (कोऽपि की सन्धि?)को + अपि (को + अपि)कः + अपि (कः + अपि)क + अपि (क + अपि)कः + पि (कः + पि)Question 11 of 2012. ‘रिक्तोऽसि’ इति सन्धिः का? (रिक्तोऽसि की सन्धि?)रिक्त + असि (रिक्त + असि)रिक्तो + सि (रिक्तो + सि)रिक्तः + असि (रिक्तः + असि)रिक्त + ओसि (रिक्त + ओसि)Question 12 of 2013. ‘मीनोऽयम्’ इति सन्धिः का? (मीनोऽयम् की सन्धि?)मीन + अयम् (मीन + अयम्)मीनो + यम् (मीनो + यम्)मीनः + अयम् (मीनः + अयम्)मीन + ओयम् (मीन + ओयम्)Question 13 of 2014. ‘सर्वेऽपि’ इति सन्धिः का? (सर्वेऽपि की सन्धि?)सर्व + अपि (सर्व + अपि)सर्वेऽ + पि (सर्वेऽ + पि)सर्वे + अपि (सर्वे + अपि)सर्व + एपि (सर्व + एपि)Question 14 of 2015. एकेन राजहंसेन का शोभा? (एक राजहंस से किसकी शोभा?)वनस्य (जंगल की)सरसः (तालाब की)नद्याः (नदी की)पर्वतस्य (पहाड़ की)Question 15 of 2016. चातकः कुत्र वसति? (चातक कहाँ रहता है?)सरसि (तालाब में)पर्वते (पहाड़ पर)वने (जंगल में)गृहे (घर में)Question 16 of 2017. मालाकारः कस्य पुष्टिं करोति? (माली किसकी पोषण करता है?)सरसः (तालाब की)तरोः (पेड़ की)मीनस्य (मछली की)चातकस्य (चातक की)Question 17 of 2018. जलदः कदा रिक्तः भवति? (बादल कब खाली होता है?)गर्जित्वा (गरजकर)नदीनदशतानि पूरयित्वा (नदियाँ भरकर)उड्डयित्वा (उड़कर)शान्तः भूत्वा (शांत होकर)Question 18 of 2019. चातकः किं न ब्रूहि? (चातक क्या न बोले?)उत्तमं वचः (उत्तम बात)सत्यं वचः (सच्ची बात)दीनं वचः (दयनीय बात)मधुरं वचः (मीठी बात)Question 19 of 2020. अन्योक्तयः किमर्थं प्रयुज्यन्ते? (अन्योक्तियाँ किस लिए इस्तेमाल होती हैं?)दुष्कर्म प्रति प्रेरणा (बुरे काम की प्रेरणा)सत्कर्म प्रति प्रेरणा (अच्छे काम की प्रेरणा)भोजनार्थम् (खाने के लिए)खेलनार्थम् (खेलने के लिए)Question 20 of 20 Loading...
Leave a Reply