MCQ विचित्रः साक्षी Chapter 7 Sanskrit Class 10 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 10th 1. शवः किम् कृत्वा निवेदितवान्? (मुर्दे ने क्या करके बताया?)प्रावारकमपसार्य (कपड़ा हटाकर)हसित्वा (हँसकर)क्रोशित्वा (चिल्लाकर)रोदित्वा (रोकर)Question 1 of 202. न्यायाधीशः कस्मै कारादण्डम् आदिष्टवान्? (न्यायाधीश ने किसे सजा दी?)अतिथये (अतिथि को)शवाय (मुर्दे को)गृहस्थाय (गृहस्थ को)आरक्षिणे (आरक्षी को)Question 2 of 203. न्यायाधीशः कम् ससम्मानं मुक्तवान्? (न्यायाधीश ने किसे सम्मान से छोड़ा?)तं जनम् (उस व्यक्ति को)चौरम् (चोर को)आरक्षिणम् (आरक्षी को)शवम् (मुर्दे को)Question 3 of 204. कथायाः आधारः कः? (कहानी का आधार क्या है?)रामायणम् (रामायण)ओम्प्रकाशठक्करकथा (ओमप्रकाश ठक्कर की कहानी)बंकिमचन्द्रचटर्जीद्वारा प्रदत्तनिर्णयः (बंकिमचन्द्र का निर्णय)महाभारतम् (महाभारत)Question 4 of 205. न्यायकर्तारः किमर्थं युक्तीनां प्रयोगं कुर्वन्ति? (न्याय करने वाले युक्ति क्यों करते हैं?)भोजनार्थम् (खाने के लिए)सत्यासत्यनिर्णयार्थम् (सच-झूठ पता करने के लिए)यात्रार्थम् (यात्रा के लिए)खेलनार्थम् (खेलने के लिए)Question 5 of 206. मतिवैभवशालिनः कथं कर्माणि कुर्वते? (बुद्धिमान लोग काम कैसे करते हैं?)सदा रोदन्ति (हमेशा रोते हैं)दुष्कराण्यपि लीलयैव प्रकुर्वते (कठिन काम भी आसानी से)न किञ्चित् कुर्वन्ति (कुछ नहीं करते)भोजनं खादन्ति (खाना खाते हैं)Question 6 of 207. 'पदातिरेव' इति सन्धिविच्छेदः कः? (पदातिरेव का सन्धि विच्छेद?)पद + आतिरेव (पद + आतिरेव)पदाति + रेव (पदाति + रेव)पदा + तिरेव (पदा + तिरेव)पदातिः + एव (पदातिः + एव)Question 7 of 208. 'निशान्धकारे' इति सन्धिविच्छेदः कः? (निशान्धकारे का विच्छेद?)नि + शान्धकारे (नि + शान्धकारे)निश् + आन्धकारे (निश् + आन्धकारे)निशा + अन्धकारे (निशा + अन्धकारे)निशा + अन्धकार (निशा + अन्धकार)Question 8 of 209. 'परिश्रम्य' इति कः प्रत्ययः? (परिश्रम्य में प्रत्यय?)क्त (क्त)ल्यप् (ल्यप्)क्तवतु (क्तवतु)तुमुन् (तुमुन्)Question 9 of 2010. 'दापयितुम्' इति कः प्रत्ययः? (दापयितुम् में प्रत्यय?)क्तवतु (क्तवतु)तुमुन् (तुमुन्)ल्यप् (ल्यप्)क्त (क्त)Question 10 of 2011. सः किमर्थं पदातिः गच्छति? (वह पैदल क्यों जा रहा था?)बसयानं विहाय (बस छोड़कर)धनाभावात् (धन न होने से)पुत्रदर्शनार्थम् (पुत्र देखने)रात्रिनिवासार्थम् (रात बिताने)Question 11 of 2012. चौरः किम् क्रोशितुमारभत? (चोर क्या चिल्लाने लगा?)सहाय्यम् (मदद)चौरोऽयम् (यह चोर है)अग्निः (आग)जलम् (पानी)Question 12 of 2013. ग्रामवासिनः कम् चौरं मत्वा अभर्त्सयन्? (गाँव वाले किसे चोर समझ डाँटे?)गृहस्थम् (गृहस्थ को)चौरम् (चोर को)अतिथिम् (अतिथि को)आरक्षिणम् (आरक्षी को)Question 13 of 2014. न्यायाधीशः तौ किम् आदिष्टवान्? (न्यायाधीश ने दोनों को क्या करने को कहा?)शवं आनेतुम् (लाश लाने)गृहं गन्तुम् (घर जाने)भोजनं कर्तुम् (खाना खाने)पठितुम् (पढ़ने)Question 14 of 2015. आरक्षी अभियुक्तम् किम् उवाच? (आरक्षी ने अभियुक्त से क्या कहा?)शीघ्रं गच्छ (जल्दी चल)निजकृत्यस्य फलं भुङ्क्ष्व (अपने कर्म का फल भुगत)मौनं भव (चुप रह)सहाय्यं कुरु (मदद कर)Question 15 of 2016. शवः आरक्षिणा किम् उक्तम् इति वर्णयामि इति उक्तवान्? (मुर्दे ने रास्ते में क्या कहा था बताया?)सहाय्यं कृतवान् (मदद की)चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः (बक्सा पकड़ने से रोका)भोजनं दत्तवान् (खाना दिया)जलं पायितवान् (पानी पिलाया)Question 16 of 2017. 'अभि + आगतम्' इति सन्धिः का? (अभि + आगतम् की सन्धि?)अभ्यागतम् (अभ्यागतम्)अभिआगतम् (अभिआगतम्)अभ्यागतम (अभ्यागतम)अभागतम् (अभागतम्)Question 17 of 2018. 'भोजन + अन्ते' इति सन्धिः का? (भोजन + अन्ते की सन्धि?)भोजनान्ते (भोजनान्ते)भोजनेन्ते (भोजनेन्ते)भोजनान्ते (भोजनान्ते)भोजनन्ते (भोजनन्ते)Question 18 of 2019. 'उपार्जितवान्' इति कः प्रत्ययः? (उपार्जितवान् में प्रत्यय?)क्तवतु (क्तवतु)ल्यप् (ल्यप्)क्त (क्त)तुमुन् (तुमुन्)Question 19 of 2020. 'प्रस्थितः' इति कः प्रत्ययः? (प्रस्थितः में प्रत्यय?)तुमुन् (तुमुन्)क्त (क्त)ल्यप् (ल्यप्)क्तवतु (क्तवतु)Question 20 of 20 Loading...
Leave a Reply