MCQ सूक्तयः Chapter 8 Sanskrit Class 10 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 10th 1. अयं पाठः कस्मात् ग्रन्थात् गृहीतः अस्ति? (यह पाठ किस ग्रंथ से लिया गया है?)रामायणात् (रामायण से)महाभारतात् (महाभारत से)तिरुक्कुरल् ग्रन्थात् (तिरुक्कुरल ग्रंथ से)भागवतात् (भागवत से)Question 1 of 202. तिरुक्कुरल् ग्रन्थस्य प्रणेता कः? (तिरुक्कुरल ग्रंथ का रचयिता कौन है?)कालिदासः (कालिदास)तिरुवल्लुवरः (तिरुवल्लुवर)व्यासः (व्यास)वाल्मीकिः (वाल्मीकि)Question 2 of 203. तिरुक्कुरल् कति भागेषु विभक्तः अस्ति? (तिरुक्कुरल कितने भागों में बँटा है?)द्वयोः (दो)चतुर्षु (चार)त्रिषु (तीन)एकस्मिन् (एक)Question 3 of 204. तिरुशब्दः किम् वाचकः अस्ति? (तिरु शब्द किसका वाचक है?)श्रीवाचकः (श्री का)गुरुवाचकः (गुरु का)राजवाचकः (राजा का)धनवाचकः (धन का)Question 4 of 205. पिता पुत्राय बाल्ये किं यच्छति? (पिता बचपन में पुत्र को क्या देता है?)धनम् (धन)विद्याधनम् (विद्या का धन)भोजनम् (भोजन)वस्त्रम् (वस्त्र)Question 5 of 206. पितुः कृते पुत्रस्य कथनं किम्? (पुत्र पिता के लिए क्या कहता है?)किं तपः तेपे (क्या तप किया)किं धनम् अयच्छत् (क्या धन दिया)किं भोजनम् अददात् (क्या भोजन दिया)किं गृहम् अकारषीत् (क्या घर बनाया)Question 6 of 207. चित्ते यथा का भवेत्? (मन में जैसी हो वैसी क्या हो?)वाचि (वाणी में)कर्मणि (कर्म में)धने (धन में)गृहे (घर में)Question 7 of 208. महात्मानः समत्वं किम् आहुः? (महात्मा समता क्या कहते हैं?)चित्ते वाचि च अवक्रता (मन और वाणी में सीधापन)धने भोगे च (धन और भोग में)कर्मणि फले च (कर्म और फल में)गृहे पुत्रे च (घर और पुत्र में)Question 8 of 209. कः परुषां वाचं उदीरयेत्? (कौन कठोर वाणी बोलता है?)विद्वान् (विद्वान)विमूढधीः (मूर्ख बुद्धि वाला)धीरः (धैर्यवान)कृतज्ञः (कृतज्ञ)Question 9 of 2010. विमूढधीः किं भुङ्क्ते? (मूर्ख क्या खाता है?)अपक्वं फलम् (कच्चा फल)पक्वं फलम् (पका फल)मधुरं फलम् (मीठा फल)कटु फलम् (कड़वा फल)Question 10 of 2011. लोके के चक्षुष्मन्तः प्रकीर्तिताः? (दुनिया में नेत्र वाले कौन कहे जाते हैं?)विद्वांसः (विद्वान)धनवन्तः (धनी)बलवन्तः (बली)राजानः (राजा)Question 11 of 2012. अन्येषां चक्षुः कुत्र अस्ति? (दूसरों की आँखें कहाँ हैं?)वदने (मुँह पर)हृदये (हृदय में)पादयोः (पैरों में)करयोः (हाथों में)Question 12 of 2013. विवेकः किम् करोति? (विवेक क्या करता है?)तत्त्वार्थनिर्णयः (सत्य का निर्णय)धनसंचयः (धन संग्रह)भोजनम् (भोजन)यात्राम् (यात्रा)Question 13 of 2014. मन्त्री कीदृशः भवेत्? (मंत्री कैसा हो?)वाक्पटुः धैर्यवान् (वाणी कुशल और धैर्यवान)अल्पवाक् (कम बोलने वाला)कातरः (डरपोक)मूढः (मूर्ख)Question 14 of 2015. कः परैः न परिभूयते? (कौन दूसरों से अपमानित नहीं होता?)कातरः (डरपोक)मूढः (मूर्ख)वाक्पटुधैर्यवान् (वाणी कुशल और धैर्यवान)अल्पवाक् (कम बोलने वाला)Question 15 of 2016. आत्मनः श्रेयः इच्छन् किं न कुर्यात्? (अपना कल्याण चाहने वाला क्या न करे?)अहितं कर्म (हानिकारक कर्म)हितं कर्म (लाभदायक कर्म)धर्मकर्म (धर्म का काम)विद्याकर्म (विद्या का काम)Question 16 of 2017. आचारः कः अस्ति? (आचार क्या है?)प्रथमो धर्मः (पहला धर्म)द्वितीयो धर्मः (दूसरा धर्म)तृतीयो धर्मः (तीसरा धर्म)अन्तिमो धर्मः (अंतिम धर्म)Question 17 of 2018. सदाचारं कस्मात् रक्षेत्? (अच्छे आचार की रक्षा किससे करनी चाहिए?)प्राणेभ्यः अपि (प्राणों से भी अधिक)धनात् (धन से)पुत्रात् (पुत्र से)गृहात् (घर से)Question 18 of 2019. तिरुक्कुरल् कस्य वेदः इति कथ्यते? (तिरुक्कुरल किस भाषा का वेद कहलाता है?)संस्कृतभाषायाः (संस्कृत का)तमिलभाषायाः (तमिल का)हिन्दीभाषायाः (हिन्दी का)बाङ्गलाभाषायाः (बंगला का)Question 19 of 2020. तिरुक्कुरल् शब्दस्य अर्थः कः? (तिरुक्कुरल शब्द का अर्थ क्या है?)श्रिया युक्ता वाणी (श्री से युक्त वाणी)धनयुक्ता वाणी (धन से युक्त वाणी)बलयुक्ता वाणी (बल से युक्त वाणी)कर्मयुक्ता वाणी (कर्म से युक्त वाणी)Question 20 of 20 Loading...
Leave a Reply