MCQ भूकंपविभीषिका Chapter 9 Sanskrit Class 10 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 10th 1. पृथिव्याः गर्भे कः विद्यमानः? (पृथ्वी के अंदर क्या है?)आकाशः (आकाश)वायुः (हवा)अग्निः (आग)जलम् (पानी)Question 1 of 202. लावारसः कियत् तापमानम् उपगच्छति? (लावा कितना तापमान पाता है?)शताङ्कताम् (100 डिग्री)त्रिशताङ्कताम् (300 डिग्री)अष्टशताङ्कताम् (800 डिग्री)पञ्चशताङ्कताम् (500 डिग्री)Question 2 of 203. लावारसः किं करोति? (लावा क्या करता है?)शीतलं करोति (ठंडा करता है)वृक्षान् वर्धयति (पेड़ उगाता है)ग्रामनगराणि समाविशति (गाँव-शहर निगल लेता है)जलं ददाति (पानी देता है)Question 3 of 204. भूकम्पस्य उपशमनस्य कः नास्ति? (भूकम्प रोकने का क्या नहीं है?)स्थिरोपायः (पक्का उपाय)जलोपायः (पानी का उपाय)अग्न्युपायः (आग का उपाय)अस्थिरोपायः (अस्थिर उपाय)Question 4 of 205. किं न करणीयम्? (क्या नहीं करना चाहिए?)लघुभवनम् (छोटा घर)बहुभूमिकभवननिर्माणम् (ऊँची इमारतें बनाना)काष्ठभवनम् (लकड़ी का घर)एकभूमिकभवनम् (एक मंजिल का घर)Question 5 of 206. तटबन्धं निर्माय किं न करणीयम्? (बाँध बनाकर क्या नहीं करना चाहिए?)जलं संरक्षणीयम् (पानी बचाना)नदीजलं पुञ्जीकरणीयम् (नदी का पानी एक जगह इकट्ठा करना)जलं वितरणीयम् (पानी बाँटना)जलं शुद्धीकरणीयम् (पानी साफ करना)Question 6 of 207. पञ्चतत्त्वानि शान्तानि किं कल्पन्ते? (पाँच तत्व शांत रहकर क्या करते हैं?)भयम् (डर पैदा करते हैं)उल्लासम् (उल्लास पैदा करते हैं)योगक्षेमाभ्याम् (संसार की रक्षा करते हैं)विनाशम् (विनाश करते हैं)Question 7 of 208. अशान्तानि पञ्चतत्त्वानि किं उपस्थापयन्ति? (अशांत तत्व क्या लाते हैं?)उल्लासम् (उल्लास)सुखम् (सुख)महाविनाशम् (बड़ा विनाश)शान्तिम् (शांति)Question 8 of 209. कच्छजनपदं किं परिवर्तितवती? (कच्छ क्षेत्र को क्या बर्बाद कर दिया?)भूकम्पविभीषिका (भूकम्प की विभीषिका)अनावृष्टिः (सूखा)अतिवृष्टिः (ज्यादा बारिश)झंझावातः (तूफान)Question 9 of 2010. वैज्ञानिकाः कथयन्ति यत् कम्पनं कुतः जायते? (वैज्ञानिक कहते हैं कंपन कहाँ से आता है?)वायोः (हवा से)पाषाणशिलानां संघर्षणात् (चट्टानों के टकराने से)चन्द्रात् (चाँद से)सूर्यात् (सूरज से)Question 10 of 2011. ‘पर्याकुलम्’ इति पदस्य विलोमपदं किम्? (पर्याकुल का विलोम क्या है?)उल्लसितम् (खुश)क्रुद्धम् (गुस्से में)शान्तम् (शांत)व्याकुलम् (व्याकुल)Question 11 of 2012. ‘ध्वस्त’ इति पदस्य विलोमपदं किम्? (ध्वस्त का विलोम क्या है?)संरक्षित (सुरक्षित)नवनिर्मित (नया बना)भ्रष्ट (खराब)विनष्ट (नष्ट)Question 12 of 2013. ‘निस्सरन्तीभिः’ इति पदस्य विलोमपदं किम्? (निस्सरन्तीभिः का विलोम क्या है?)उड्डयन्तीभिः (उड़ रही)प्रविशन्तीभिः (अंदर जा रही)पतन्तीभिः (गिर रही)स्थिराभिः (स्थिर)Question 13 of 2014. ‘विशीर्णाः’ इति पदस्य समानार्थकं किम्? (विशीर्ण का समानार्थी क्या है?)सुन्दराः (सुंदर)मज्बूताः (मजबूत)नष्टाः (नष्ट)नवीनाः (नए)Question 14 of 2015. ‘विदार्य’ इति पदस्य समानार्थकं किम्? (विदार्य का समानार्थी क्या है?)संयोज्य (जोड़कर)सन्त्रोट्य (फाड़कर)स्थाप्य (रखकर)संरक्ष्य (बचाकर)Question 15 of 2016. ‘परिवर्तितवती’ इति कः प्रत्ययः? (परिवर्तितवती में कौन सा प्रत्यय?)शतृ (शतृ)ल्यप् (ल्यप्)क्तवतु + ङीप् (क्तवतु + ङीप्)क्त (क्त)Question 16 of 2017. ‘हसन्’ इति कः प्रत्ययः? (हसन् में कौन सा प्रत्यय?)क्तवतु (क्तवतु)शतृ (शतृ)तुमुन् (तुमुन्)क्त (क्त)Question 17 of 2018. ‘विशीर्णा’ इति कः प्रत्ययः? (विशीर्णा में कौन सा प्रत्यय?)ल्यप् (ल्यप्)क्तवतु (क्तवतु)क्त + ङीप् (क्त + ङीप्)शतृ (शतृ)Question 18 of 2019. ‘मग्नम्’ इति कः लकारः? (मग्नम् में कौन सा लकार?)लङ् (भूत)क्तवतु (भूत कृदंत)विधिलिङ् (आदेश)लट् (वर्तमान)Question 19 of 2020. ‘समाविशन्ति’ इति कः लकारः? (समाविशन्ति में कौन सा लकार?)लृट् (भविष्य)लङ् (भूत)लट् (वर्तमान)विधिलिङ् (आदेश)Question 20 of 20 Loading...
Leave a Reply