संस्कृत MCQ Chapter 11 Class 10 Sanskrit Part II Advertisement MCQ’s For All Chapters – Sanskrit Class 10th 1. अस्य पाठस्य किं नाम अस्ति ? भूकम्पविभीषिका प्राणेभ्योऽपि प्रियः सुहृद अन्योक्तयः कल्पतरूःYour comments:Question 1 of 172. अस्य प्रणेता कः अस्ति ? महाकवि भास महाकवि कालिदास महाकवि विशाखदत्त प. विष्णु शर्माYour comments:Question 2 of 173. "मुद्राराक्षसम्” कस्य कृति अस्ति ? महाकवि भासस्य महाकवि कालिदासस्य महाकवि विशाखदत्तस्य महाकवि वेदव्यासस्यYour comments:Question 3 of 174. कः चन्दनदासं द्रष्टुम् इच्छति ? मोहनदास चाणक्यः शिष्यएतेषु कोऽपि नYour comments:Question 4 of 175. चन्दनदासस्य वाणिज्या कीदृशी आसीत् ?खण्डिता शकनीयःअखण्डिताएतेषु कोऽपि नYour comments:Question 5 of 176. भो श्रेष्ठिन् चन्द्रगुप्तराज्यमिदं न ..... | नन्दराज्यम् कन्दराज्यम् वन्दराज्यम् हन्दराज्यम्Your comments:Question 6 of 177. नन्दस्यैव ...... प्रीतिमुत्पादयति । अर्थसम्बन्धः कर्मसम्बन्धः धर्मसम्बन्धः ज्ञानसम्बन्धःYour comments:Question 7 of 178. चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म ? राजापथ्यकारिणोऽहास्त्यराक्षसस्य राजापथ्यकारिणोऽमात्यराक्षसस्यहिरणोकश्यपराक्षसस्य एतेषु कोऽपि नYour comments:Question 8 of 179. तृणानां केन सह विरोधः अस्ति ?जलानां सह वस्त्राणाम् सह अग्निना सह फलानां सहYour comments:Question 9 of 1710. पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता ? शिविनेन सह हरिकेन सह चन्द्रकेन सह कृष्णेन सहYour comments:Question 10 of 1711. प्रीताभ्यः प्रकृतिभ्यः ......... प्रतिप्रियमिच्छन्ति ।गुरवन् शिशुवान राजानः दासान्Your comments:Question 11 of 1712. प्राणेभ्योऽपि ........ सुहृत् । प्रियः अप्रियःसुप्रियअक्रियYour comments:Question 12 of 1713. कस्य प्रसादेन चन्दनदासस्य वाणिज्या अखण्डिता ? आर्यस्य नार्यस्यवार्यस्यकार्यस्यYour comments:Question 13 of 1714. “मणिकारश्रेष्ठिनम् अस्य शब्दस्य कः अर्थ अस्ति ?मणियों को हार मणियों का व्यापारी मणियों को बनाने वाला मणियों का ढेरYour comments:Question 14 of 1715. "निष्क्रम्य" शब्दस्य कः अर्थ ? भागकर चलकरनिकलकरबैठकरYour comments:Question 15 of 1716. “परिक्रामतः” शब्दस्य कः अर्थ ?(दोनों) परिक्रमण करते हैं (दोनों) परिभ्रमण करते हैं। (दोनों) विचरण करते हैं एतेषु कोऽपि नYour comments:Question 16 of 1717. “प्रचीयन्ते" शब्दस्य कः अर्थ ?घटते हैं चढ़ते हैं बढ़ते हैं गिरते हैंYour comments:Question 17 of 17 Loading...
Leave a Reply