संस्कृत MCQ Chapter 11 Class 10 Sanskrit Part II MCQ’s For All Chapters – Sanskrit Class 10th 1. अस्य पाठस्य किं नाम अस्ति ? भूकम्पविभीषिका प्राणेभ्योऽपि प्रियः सुहृद अन्योक्तयः कल्पतरूःQuestion 1 of 172. अस्य प्रणेता कः अस्ति ? महाकवि भास महाकवि कालिदास महाकवि विशाखदत्त प. विष्णु शर्माQuestion 2 of 173. "मुद्राराक्षसम्” कस्य कृति अस्ति ? महाकवि भासस्य महाकवि कालिदासस्य महाकवि विशाखदत्तस्य महाकवि वेदव्यासस्यQuestion 3 of 174. कः चन्दनदासं द्रष्टुम् इच्छति ? मोहनदास चाणक्यः शिष्यएतेषु कोऽपि नQuestion 4 of 175. चन्दनदासस्य वाणिज्या कीदृशी आसीत् ?खण्डिता शकनीयःअखण्डिताएतेषु कोऽपि नQuestion 5 of 176. भो श्रेष्ठिन् चन्द्रगुप्तराज्यमिदं न ..... | नन्दराज्यम् कन्दराज्यम् वन्दराज्यम् हन्दराज्यम्Question 6 of 177. नन्दस्यैव ...... प्रीतिमुत्पादयति । अर्थसम्बन्धः कर्मसम्बन्धः धर्मसम्बन्धः ज्ञानसम्बन्धःQuestion 7 of 178. चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म ? राजापथ्यकारिणोऽहास्त्यराक्षसस्य राजापथ्यकारिणोऽमात्यराक्षसस्यहिरणोकश्यपराक्षसस्य एतेषु कोऽपि नQuestion 8 of 179. तृणानां केन सह विरोधः अस्ति ?जलानां सह वस्त्राणाम् सह अग्निना सह फलानां सहQuestion 9 of 1710. पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता ? शिविनेन सह हरिकेन सह चन्द्रकेन सह कृष्णेन सहQuestion 10 of 1711. प्रीताभ्यः प्रकृतिभ्यः ......... प्रतिप्रियमिच्छन्ति ।गुरवन् शिशुवान राजानः दासान्Question 11 of 1712. प्राणेभ्योऽपि ........ सुहृत् । प्रियः अप्रियःसुप्रियअक्रियQuestion 12 of 1713. कस्य प्रसादेन चन्दनदासस्य वाणिज्या अखण्डिता ? आर्यस्य नार्यस्यवार्यस्यकार्यस्यQuestion 13 of 1714. “मणिकारश्रेष्ठिनम् अस्य शब्दस्य कः अर्थ अस्ति ?मणियों को हार मणियों का व्यापारी मणियों को बनाने वाला मणियों का ढेरQuestion 14 of 1715. "निष्क्रम्य" शब्दस्य कः अर्थ ? भागकर चलकरनिकलकरबैठकरQuestion 15 of 1716. “परिक्रामतः” शब्दस्य कः अर्थ ?(दोनों) परिक्रमण करते हैं (दोनों) परिभ्रमण करते हैं। (दोनों) विचरण करते हैं एतेषु कोऽपि नQuestion 16 of 1717. “प्रचीयन्ते" शब्दस्य कः अर्थ ?घटते हैं चढ़ते हैं बढ़ते हैं गिरते हैंQuestion 17 of 17 Loading...