MCQ अनयोक्त्यः Chapter 10 Sanskrit Class 10 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 10th 1. धारासारानपि ....... विश्वतो वारिदेन । तरोरस्य विकिरताभीमभानौपुष्टिःYour comments:Question 1 of 142. आपेदिरेऽम्बरपथं ...... पताग | सर्वत्र हन्तसरसःपरितःYour comments:Question 2 of 143. सङोकचमञ्चति सरस्त्वयि .......। समाश्रयन्ते दीनदीनोभवतासरोवस्यYour comments:Question 3 of 144. मीनो नु हन्त ....... गतिमभ्युपैतु ।कतमां हन्तसर्वत्रकरुणयाYour comments:Question 4 of 145. एक एव खगो मानी ...... वसति चातकः।कानने वनेनभेगगनेYour comments:Question 5 of 146. पिपासितो वा मियते ....... वा पुरन्दरम्। लभते भवतायाचतेएधतेYour comments:Question 6 of 147. यं यं पश्यसि ........ पुरतो मा ब्रूहि दीनं वचः। सन्ति अस्यभवतःतस्यYour comments:Question 7 of 148. कस्य शोभा एकेन राजहंसेन भवति ?सागरस्य गृहस्यभवनस्य सरसःYour comments:Question 8 of 149. सरसः तीरे के वसन्ति ?चटकाः सिंहाःमृगाः बकाःYour comments:Question 9 of 1410. कः पिपासितः मियते ? चातकः चटकाकपोतःहंसःYour comments:Question 10 of 1411. के रसालमुकुलानि समाश्रयन्ते ?भृङागः बकाःकीटाःहंसाःYour comments:Question 11 of 1412. अम्भोदाः कुत्र सन्ति ? वने कानने गगनेकुम्भःYour comments:Question 12 of 1413. सरसः शोभा केन भवति ? बकेन राजहंसेनगजेनमकरेणYour comments:Question 13 of 1414. वृष्टिभिः वसुधा के आर्द्रयन्ति ? भृागः अम्भोदाःबकाःचातकाःYour comments:Question 14 of 14 Loading...
Leave a Reply