MCQ बुद्धिर्बलवती सदा Chapter 2 Sanskrit Class 10 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 10th 1. श्रृगाल! यदि त्वं मा ....... यासि तदा वेलाप्यवेला स्यात् । मत्वा श्रुत्वाकृत्वामुक्त्वाYour comments:Question 1 of 142. यदि एवं तर्हि मा ....... बद्धवा चल सत्वरम् । निजगले पादेवृक्षेएतेषु कोऽपि नYour comments:Question 2 of 143. स व्याघ्र तथा ....... काननं ययौ। मत्वा कृत्वाश्रुत्वादतवाYour comments:Question 3 of 144. एवं प्रकारेण बुद्धिमति व्याघ्रजाद् ........ पुनरीय मुक्ताऽभवत् । पुत्रात् भयात्श्रृगालात् एतेषु कोऽपि नYour comments:Question 4 of 145. अयं पाठः कुतः संगृहीतोऽस्ति ? पंचतन्त्रतः हितोपदेशतःशुकसप्ततिःएतेषु कोऽपि नYour comments:Question 5 of 146. अस्मिन् पाठे महिलायाः नाम का ? लक्ष्मीबाई बुद्धिमतीरमाबाई सत्यावतीYour comments:Question 6 of 147. राजपुत्रस्य नाम किम् ? श्रवणः राजसिंहःरामसिंहबलभद्रःYour comments:Question 7 of 148. बुद्धिमती कुत्र व्याघ्रं ददर्श ? नगरे ग्रामेदेवालयेकाननेYour comments:Question 8 of 149. बुद्धिमती कया पुत्रौ प्रहृतवती ? चपेटया वाण्याधुरिकयाएतेषु कोऽपि नYour comments:Question 9 of 1410. भामिनी कया विमुक्ता ? चपेटया वाण्याधुरिकयाबुद्ध्याYour comments:Question 10 of 1411. कं दृष्ट्वा धूर्तः श्रृगालः अवदत् ? सिंहम् व्याघ्रम्गजम्मृगम्Your comments:Question 11 of 1412. व्याघ्र कस्मात् बिभेति ? सिंहात बुदधिमत्याः शृगालात्एतेषु कोऽपि नYour comments:Question 12 of 1413. 'पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्' का उक्तवान् ? बुद्धिमती सत्यवतीसिंहःमकरःYour comments:Question 13 of 1414. व्याघ्रः केन सह पुनः बुद्धिमती प्रत्यक्षम् आगतवान् ? गजेन शृगालेनमृगेनएतेषु कोऽपि नYour comments:Question 14 of 14 Loading...
Leave a Reply