संस्कृत MCQ Chapter 3 Class 10 Sanskrit Part III Advertisement MCQ’s For All Chapters – Sanskrit Class 10th 1. न च ..... मळमर्दयन्त्परयो बलात्। व्यायामिनं सदृशंतेनमृजाYour comments:Question 1 of 182. न चैन .......... जरा समधिरोहति मासं सहसाक्रम्यनिर्दोषस्मृतःYour comments:Question 2 of 183. व्यायाम कुर्वतो ...... विरुद्धमपि भोजनम्।वक्त्रं लक्षणम्कुर्याद्नित्यंYour comments:Question 3 of 184. व्यायामो हि सदा ....... बलिनां स्निग्धभोजिनाम्। वसन्ते पथ्योव्यायामोएतेषु कोऽपि नYour comments:Question 4 of 185. स च शीते ........ च तेषां पथ्यतमः स्मृतः। पथ्यो कर्तव्योवसन्ते लक्षणम्Your comments:Question 5 of 186. बलस्यार्धेन ........ व्यायामो हन्व्यतोऽन्यथा |कर्तव्यो वक्त्रंप्रपद्यतेस्मृत:Your comments:Question 6 of 187. व्यायाम ....... जन्तोस्तबलार्धस्य लक्षणम्।पथ्यो कर्तव्योकुर्याद्कुर्वतोYour comments:Question 7 of 188. समीक्ष्य ........... व्यायाममन्यथा रोगमाप्नुयात्। वक्त्रं स्मृतःकुर्यादव्यायामYour comments:Question 8 of 189. अयं पाठ: कस्मात् वेदात् स्वीकृत: ?अथर्वर्वेदः यजुर्वेदःसामवेदःआयुर्वेदःYour comments:Question 9 of 1810. अयं पाठः आयुवर्देस्य कस्याः संहितायाः संगृहीतोऽस्ति ? चरकसंहितायाः सुश्रुतसंहितायाःकाष्यपसंहितायाःभावप्रकाशसंहितायाःYour comments:Question 10 of 1811. अयं पाठः ‘सुश्रुतसंहितायाः' कस्मात् अध्यायात् स्वीकृतः? प्रथमः पञ्चमःत्रिशत्चतुर्विशतिःYour comments:Question 11 of 1812. परमम् आरोगयं कस्मात् उपजायते ? भोजनात् स्थौल्यात्व्यायामात् एतेषु कोऽपि नYour comments:Question 12 of 1813. अयं पाठस्य नाम किम् ? व्यायामः सर्वदा पथ्यः बुद्धिबलवती सदा सौहार्द प्रकतेः शोभा शिशुलालनम्Your comments:Question 13 of 1814. कस्य मास स्थिरीभवति ?उरगस्य शरीरस्य वैनतयस्य क एवं ग द्वयोःYour comments:Question 14 of 1815. सदा कःपथ्यः ? शत्रुः मित्रम्मनुष्यःव्यायामःYour comments:Question 15 of 1816. कैः पुंभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः ? शत्रुभिः मित्रैःबालकायैःआत्महितैषभिःYour comments:Question 16 of 1817. व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति ? शत्रुवः व्याधयःबालकाःएतेषु कोऽपि नYour comments:Question 17 of 1818. कियता बलेन व्यायामः कर्तव्यः ? पूर्ण अर्धःक एवं ख द्वयोः एतेषु कोऽपि नYour comments:Question 18 of 18 Loading...
Leave a Reply