MCQ शिशुलालनम् Chapter 3 Sanskrit Class 10 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 10th 1. शुद्ध रूपं चिनुत निरनूक्रोशो निरनुक्रोसोनिरनुक्रोशो निरनुक्रोषोYour comments:Question 1 of 152. शुद्ध रूपं चिनुत आह्वयन्ति आहव्यन्तिआहव्यनतिआहव्यनतीYour comments:Question 2 of 153. शुद्ध रूपं चिनुतमामेवंभुतम् मामवंबुतम्मामेवंबूतम्मामेवंभूतम्Your comments:Question 3 of 154. शुद्ध रूपं चिनुत अनुयोक्तुम् अनूयोक्तुम्अनुयोकतुम्अणुयोक्तुम्Your comments:Question 4 of 155. शुद्ध रूपं चिनुत कुतुहलेनाविषटो कुतूहलेनाविष्टोकुतूहलेनाविशटोकुतूहलेनाविसटोYour comments:Question 5 of 156. शुद्ध रूपं चिनुत मुहुर्तमात्रम् मूहूर्तमात्रम्मुहूर्तमात्रम् मूहुर्तमात्रम्Your comments:Question 6 of 157. शुद्ध रूपं चिनुत सन्निधीयन्ताम् सननीधीयन्ताम्सननिधियन्ताम्सन्निधियन्ताम्Your comments:Question 7 of 158. सिंहासनारूढः रामः उभयोः रूपलावण्यं ....... मुग्धः सन् स्वक्रोडे गुह्णातिः। कृत्वा दृष्ट्वाआरोहयितुम्सविनयम्Your comments:Question 8 of 159. भवति ....... वयोऽनुरोधाद् गुणमहतामपि लालनीय एव। शिशुजनो खल्वेतत्हिमकरोऽपिपशुपतिःYour comments:Question 9 of 1510. रामः - कथमस्मत्समानाभिजनौ ........ | वयसस्तु समरूपःसंवृत्तौएतेषु कोऽपि नYour comments:Question 10 of 1511. लवः - आर्यस्त वन्दनायां ........ इव्यात्मानं श्रावयामि।लव कुशःसोदयौँसमुदाचारःYour comments:Question 11 of 1512. लवः - ननु भगवान् .......... | जनकं सहस्त्रदीधितिःवाल्मीकिःसूर्यःYour comments:Question 12 of 1513. न कश्चिदस्मिन् तपोवने .......... व्यवहरित। रामस्य भवतःएतस्यतस्यYour comments:Question 13 of 1514. तपोवनवासिनो देवीति नाम्नाह्वयन्ति ............ वाल्मीकिर्वधूरिति। भवान् श्रोताभगवान् एतेषु कोऽपि नYour comments:Question 14 of 1515. अस्य पाठस्य रचियता कः ? वेदव्यासः दिनागः शुकसप्ततिःहरिदत्तशर्मणःYour comments:Question 15 of 15 Loading...
Leave a Reply