MCQ सूक्तयः Chapter 8 Sanskrit Class 10 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 10th 1. "अभ्युदीरयेत् अस्य शब्दस्य कः अर्थः अस्ति ? सुनना चाहिए बोलना चाहिए देखना चाहिए चलना चाहिएYour comments:Question 1 of 152. "विमूढधीः” अस्य शब्दस्य कः अर्थः अस्ति ? अज्ञानी नासमझक एवं ख दोनों एतेषु कोऽपि नYour comments:Question 2 of 153. “वाक्पटुः” अस्य शब्दस्य कः अर्थः अस्ति ? सम्भाषण/ वार्तालाप में चतुर धैर्यवान्बुद्धिमान्शैर्यवान्Your comments:Question 3 of 154. “वदने" अस्य शब्दस्य कः अर्थः अस्ति ? सिर पर मुख पर आँखों पर हाथों परYour comments:Question 4 of 155. "ईरितः अस्य शब्दस्य कः अर्थः अस्ति ? कहा गया देखा गया सुना गया चला गयाYour comments:Question 5 of 156. "अकातरः” अस्य शब्दस्य कः अर्थः अस्ति ? कायर निर्भीक कमजोर बुद्धिमानYour comments:Question 6 of 157. "श्रेयः अस्य शब्दस्य कः अर्थः अस्ति ? सम्मान कल्याणअपमानसदाचारYour comments:Question 7 of 158. शुद्ध रूपाणि चिनुत्। यच्छति यच्छतीयचछतियचछतीYour comments:Question 8 of 159. शुद्ध रूपाणि चिनुत्। अवकरता अवक्रता अवकृता अवकर्ताYour comments:Question 9 of 1510. शुद्ध रूपाणि चिनुत्। समत्वमिति समत्वमीतिसमत्वमितीसमत्वमीतीYour comments:Question 10 of 1511. शुद्ध रूपाणि चिनुत्। त्यकतवा त्यक्त्वातयक्तवात्यकत्वाYour comments:Question 11 of 1512. शुद्ध रूपाणि चिनुत्। परीत्यज्य परित्यज्यपरीतयज्य परितयजयYour comments:Question 12 of 1513. शुद्ध रूपाणि चिनुत्। प्रकीर्तिता पृकिर्तिताःप्रकीर्तीताः पृकीर्तिताःYour comments:Question 13 of 1514. शुद्ध रूपाणि चिनुत्। इतिरितः इतीरितः ईतीरितईतीरीतYour comments:Question 14 of 1515. शुद्ध रूपाणि चिनुत्। प्रभुतानि पृभूतानिप्रभूतानिपृभुतानीYour comments:Question 15 of 15 Loading...
Leave a Reply