MCQ भूकंपविभीषिका Chapter 9 Sanskrit Class 10 Shemushi संस्कृत Advertisement MCQ’s For All Chapters – Sanskrit Class 10th 1. अस्य पाठस्य किं नाम अस्ति ?भूकम्पविभीषिका प्राणेभ्योऽपि अन्योक्तयः कल्पतरूःYour comments:Question 1 of 172. अयं पाठः अस्माकं वातावरणे सम्भाव्यमानप्रकोपेषु ....... विभीषिकां द्योतयति । अन्यतमा झम्झावातः अन्यतमां भूकम्पस्य अन्यतमां जलोपप्लवः अन्यतमां अतिवृष्टिःYour comments:Question 2 of 173. प्रकृतौ जायमानाः आपदः किम्-किम् सन्ति ? झञ्झावातः भूकम्पनम्जलोपप्लवः अतिवृष्टिः उपरोक्त सर्वैःYour comments:Question 3 of 174. प्राणिनां सुखमयं जीवन दुःखमयं कथं सजायते ? भयावहप्रलयं समुत्पाद्य मानवजीवनं संत्रासयन्ति भयावहप्रलयं समुत्पाद्य प्राणीजीवनं उत्मातयति भयावहप्रलयं समुत्पाद्य प्राणीजीवनं नाशयति एतेषु कोऽपि नYour comments:Question 4 of 175. कस्य दारूण विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती ?झम्झावातस्य भुकम्पस्यअतिवृष्टिस्यअनावृष्टिस्यYour comments:Question 5 of 176. 2001 गणतन्त्र दिवसे समस्तराष्ट्र कीदृशे उल्लासे मम्नम् आसीत् ?नृत्य-गीतवादित्राणाम् उल्लासे हास्य- गीतवादित्राणाम् उल्लासे लोक-गीतवादित्राणाम् एतेषु कोऽपि नYour comments:Question 6 of 177. भूक्म्पस्य केन्द्रबिन्दुः कः जनपदः आसीत् ? गुर्जर राज्य भुजनगरं कच्छ क्षेत्रं एतेषु कोऽपि नYour comments:Question 7 of 178. भूकम्पस्य केन्द्रभूतं भुजनगरं तु मतिकाक्रीडनकमिव ....... जातम् । पृष्टमपृष्टम् ध्वंस-विध्वंस खण्डखण्डम् क्षण-विक्षणYour comments:Question 8 of 179. कीदृशानि भवनानि धाराशायीनि जातानि ?बहुभूमिकानि सकलभूमिकानि त्रयभूमिकानि द्वयभूमिकानिYour comments:Question 9 of 1710. दुर्वार-जलधाराभिः किम् उपस्थितम् ? महाप्लावनदृश्यम् ज्वालामुखपर्वतानाभयावहकम्पन एतेषु कोऽपि नYour comments:Question 10 of 1711. सहस्त्रमिताः ..... क्षणेनैव मृताः ।जनैनेव प्राणिनस्तु वृक्षाःभवनैवYour comments:Question 11 of 1712. कश्मीर-प्रान्ते पाकिस्तान देशे च धरायाः महत्कम्पनं कदा जातम् ?2005 ईस्वीये वर्षे 2006 ईस्वीये वर्षे 2007 ईस्वीये वर्षे 2008 ईस्वीये वर्षेYour comments:Question 12 of 1713. पृथिव्याः स्खलनात् किं जायते ?झञ्झावातः भूकम्पनम् जलोपप्लवः अतिवृष्टिः उपरोक्त सर्वैःYour comments:Question 13 of 1714. भूकम्पविशेषज्ञः भूकम्पः कं कथयन्ति ?ज्वालामुखपर्वतानां विस्फोटैः दुर्वार-विस्फोटैः द्वयोःएतेषु कोऽपि नYour comments:Question 14 of 1715. केषां विस्फोटैरपि भूकम्पो जायते ? ज्वालामुखपर्वतानां दुर्वार-जलधाराभिः भयावहकम्पन धरायाः एतेषु कोऽपि नYour comments:Question 15 of 1716. ज्वालामुगिरन्त एते पर्वता अपि ........ भूकम्पं जनयन्ति । केचनं पाषाणंभीषणंसंघर्षणYour comments:Question 16 of 1717. "पर्याकुलम्” अस्य शब्दस्य कः अर्थः ? चारों और से घिरा हुआ चारों और से बेचैन चारों और से बंद चारों और से खुलाYour comments:Question 17 of 17 Loading...
Leave a Reply