अहह आः च
Solutions For All Chapters Sanskrit Class 6
Ans 1: अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-
क | ख | |
हस्ते | करे | |
सद्यः | शीघ्रम् | |
सहसा | अकस्मात् | |
धनम् | द्रविणम् | |
आकाशम् | गगनम् | |
धराम् | पृथ्वीम् |
Ans 2: मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
(क) चतुरः मूर्खः (ख) आनेतुम् नेतुम् (ग) निर्गच्छति प्रविशति (घ) स्वामी सेवकः (ङ) प्रसन्नः दुःखितः (च) उच्चैः नीचैः
Ans 3:मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत-
इव | अपि | एव | च | उच्चैः |
(क) बालकाः बालिकाः च क्रीडाक्षेत्रे क्रीडन्ति।
(ख) मेघाः उच्चै गर्जन्ति।
(ग) बकः हंसः इव श्वेतः भवति।
(घ) सत्यम् एव जयते।
(ङ) अहं पठामि, त्वम् अपि पठ।
Ans 4: अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत- (क) अजीजः गृहं गन्तुं अवकाशं वाञ्छति। (ख) स्वामी चतुरः आसीत्। (ग) अजीजः वृद्धाम् व्यथां श्रावयति। (घ) अन्या मक्षिका ललाटे दशाति। (ङ) स्वामी अजीजाय धनम् दातुं न इच्छति।
Ans 5:निर्देशानुसारं लकारपरिवर्तनं कुरुत-
यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) | अजीजः पश्रिमी अस्ति। |
(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे) | अहं शिक्षकाय धनं दास्यामि। |
(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे) | परिश्रमी जनः धनं प्राप्यति। |
(ग) स्वामी उच्चैः वदति। (लृङ्लकारे) | स्वामी उच्चै अवदत्। |
(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे) | अजीजः पेटिकां गृहश्यति। |
(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे) | त्वम् उच्चै पठ। |
Ans 6: अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।
(क) अजीजः सरलः परिश्रमी च आसीत्।
(ख) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ग) अजीजः पेटिकाम् आनयति।
(घ) मक्षिके स्वामिनं दशतः।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।
(च) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।