Notes For All Chapters – संस्कृत Class 6
अहं प्रातः उत्तिष्ठामि
नमो नमः। मम नाम सन्दीपः। अहं मम दिनचर्या वदामि।
नमस्ते। मेरा नाम सन्दीप है। मैं अपनी दिनचर्या बताता हूँ।
नमो नमः। मम नाम खुशूः। अहमपि मम दिनचर्या वदामि।
नमस्ते। मेरा नाम खुशू है। मैं भी अपनी दिनचर्या बताती हूँ।
अहं प्रतिदिनं प्रातः पञ्चवादने (५:००) उत्तिष्ठामि।
मैं रोज़ सुबह पाँच (5:00)बजे उठता हूँ।
प्रथम भूमेः वन्दनं करोमि, मातापितरौ च नमामि।
सबसे पहले पृथ्वी का वंदन करता हूँ और माता-पिता को प्रणाम करता हूँ।
ततः उषःपानं करोमि, यत्र कवेर्षं जलं पिबामि।
फिर मैं गर्म पानी पीता हूँ।
अहं सर्द्ध-पञ्चवादने (५:१५) शौचं करोमि, तदनन्तरं मुखप्रक्षालनं दन्तधावनं च करोमि।
मैं सवा पाँच बजे (5:15) बजे शौच करता हूँ, उसके बाद मुँह धोता हूँ और दाँत साफ करता हूँ।
अहं सार्ध-पञ्चवादने (५:३०) सूर्यनमस्कारं योगासनं च करोमि।
साढ़े पाँच (5:30) बजे मैं सूर्य नमस्कार और योगासन करता हूँ।
अहं षड्वादने (६:००) स्वाध्यायं करोमि।
छह बजे मैं (6:00) स्वाध्याय (अध्ययन) करता हूँ।
अहं सार्ध-षड्वादने (६:३०) मम परिसरं स्वच्छं करोमि।
साढ़े छह (6:30) बजे मैं अपने आस-पास की जगह साफ करता हूँ।
ततः पादोन-सप्तवादने (६:४५) स्नानं करोमि।
फिर पौने सात बजे (6:45) बजे मैं स्नान करता हूँ।
अहं सप्तवादने (७:००) प्रार्थनां करोमि, गीतापाठं च करोमि।
सात बजे (7:00) मैं प्रार्थना और गीता का पाठ करता हूँ।
तदनन्तरं माता: पितर: च चरणवन्दनं करोमि।
फिर मैं माता-पिता के चरणों में प्रणाम करता हूँ।
अहं सार्ध-सप्तवादने (७:३०) प्रातराशं करोमि।
साढ़े सात बजे (7:30) मैं नाश्ता करता हूँ।
तत्पश्चात् अष्टवादने (८:००) विद्यालयं गच्छामि।
उसके बाद आठ बजे (8:00) मैं स्कूल जाता हूँ।
Leave a Reply