शूरा: वयं धीरा: वयम्
वयम् अभ्यासं कुर्मः
२. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(पाठ के आधार पर प्रश्नों के उत्तर एक शब्द में लिखें:)
(क) शूराः के? (शूर कौन हैं?)
उत्तरम्: भारतीयाः/ वयम् (भारतीय)
(ख) वयं कीदृशमानसाः स्मः ? (हम किस तरह के दिमाग वाले हैं?)
उत्तरम्: दृढ़मानसाः (दृढ़ निश्चयी)
(ग) वयं कीदृशचिन्तकाः स्मः ? (हम कैसे विचारक हैं?)
उत्तरम्: शुभचिन्तकाः (शुभचिन्तक)
(घ) वयं कुत्र अतिनिश्चलाः स्मः ? (हम कहाँ अडिग रहते हैं?)
उत्तरम्: विजये (विजय)
(ङ) वयं विजयार्थिनः कुत्र याम: ? (हम विजय के लिए कहाँ जाते हैं?)
उत्तरम्: समराङ्गणम्। (समरांगण)
३. उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं कुर्वन्तु ।
(उदाहरणानुसार दिए गए शब्दों का वचन परिवर्तन करें)
उत्तरम्:
(क) शूराः वयम् = ‘शूरः “अहम्’
वीराः वयम् – …………..।
उत्तरम्: वीर: अहम् ।
(ख) ………….. = बलशालिनः
…………. जयगामिनः ।
उत्तरम्:
बलशाली
जयगामी ।
(ग) दृढमानसाः = ……………..
प्रियसाहसा: = …………..।
उत्तरम्:
दृढ़मानसः
प्रियसाहसः ।
(घ) ……….. = अतिभावुकाः
शुभचिन्तका: = …………….।
उत्तरम्:
अतिभावुकः
शुभचिन्तक:
(ङ) धनकामना = ……………
वञ्चना = ……………।
उत्तरम्:
धनकामना:
वञ्चनाः।
(च) ………… = वर्चस्वलाः
………… अतिनिश्चलाः ।
उत्तरम्:
वर्चस्वल
अतिनिश्चलः ।
४. ‘क’ स्तम्भेन सह ‘ख’ स्तम्भस्य उचितं मेलनं कृत्वा रिक्तस्थाने लिखन्तु ।
(स्तम्भ ‘क’ के साथ स्तम्भ ‘ख’ का उचित मेल करें:)
उत्तरम्:
(क) गतभीतयो धृतनीतयो दृढशक्तयो निखिलाः ।
(हम सब भय से मुक्त, नीति को धारण करने वाले तथा दृढ़ शक्ति से युक्त हैं।)
(ख) यामो वयं समराङ्गणं विजयार्थिनो बालाः ।
(हम बालक युद्धभूमि में विजय की इच्छा से जा रहे हैं।)
(ग) जगदीश हे ! परमेश हे! सकलेश हे भगवन् ।
(हे जगत के स्वामी! हे परमेश्वर! हे सबके अधिपति भगवान्!)
(घ) जय मङ्गलं परमोज्ज्वलं नो देहि परमात्मन् ।
(हे परमात्मा! हमें उज्ज्वल विजय और मंगल प्रदान करो।)
(ङ) जनसेवकाः अतिभावुकाः शुभचिन्तकाः नियतम् ।
(हम जनसेवक अत्यंत भावुक, शुभचिंतक और नित्य (नियमित) हैं।)
(च) ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये।
(हम ऊर्जा से भरपूर, प्रभावशाली और विजय के लिए अत्यंत स्थिर हैं।)
५. उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं कुर्वन्तु ।
(उदाहरण के अनुसार नीचे लिखे गए शब्दों का वचन परिवर्तन कीजिए।)
एकवचनम् बहुवचनम्
यथा – शूरः – शूरा:
(क) धीरः – …………
(ख) ……….. – वीराः
(ग) जनसेवकः – ……….
(घ) ……….. – धनकामना:
(ङ) निखिल: – ……….
(च) ……….. – बाला:
उत्तरम्:
(क) धीर: – धीराः
(ख) वीरः – वीराः
(ग) जनसेवक: – जनसेवकाः
(घ) धनकामना – धनकामनाः
(ङ) निखिल: – निखिलाः
(च) बालः – बाला:
६. उदाहरणं दृष्ट्वा अधोलिखितानि पदानि परस्परं संयोज्य वाक्यानि रचयन्तु ।
(उदाहरण को देखकर नीचे लिखे गए शब्दों को आपस में जोड़कर वाक्य बनाइए।)
उत्तरम्:
(क) छात्रः पठति । (छात्र पढ़ता है।)
(ख) छात्रौ पठतः । (दो छात्र पढ़ते हैं।)
(ग) छात्राः पठन्ति । (छात्र पढ़ते हैं।)
(घ) अहम् पठामि । (मैं पढ़ता हूँ।)
(ङ) आवाम् पठावः । (हम दोनों पढ़ते हैं।)
(च) वयम् पठामः । (हम पढ़ते हैं।)
(छ) त्वम् पठसि । (तुम पढ़ते हो।)
(ज) युवाम् पठथः । (तुम दोनों पढ़ते हो।)
(झ) यूयम् पठथ | (आप लोग पढ़ते हैं।)
७. कोष्ठकात् उचितं पदं स्वीकृत्य रिक्तस्थाने लिखन्तु ।
(सही शब्द चुनकर रिक्त स्थान भरें)
यथा – तद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः एकवचनम् – ……… सा (एषा / अहम् / सा)
(क) अस्मद् प्रथमा विभक्तिः, एकवचनम् – ………. (वयम् / त्वम् / अहम्)
उत्तरम्: अहम् (मैं)
(ख) युष्मद्, प्रथमा विभक्तिः, द्विवचनम् – ……….. (त्वम्/स: /युवाम्)
उत्तरम्: युवाम् (तुम दोनों)
(ग) तद्, पुंलिङ्गम्, प्रथमा विभक्तिः, बहुवचम् – ……… (एष: /ते/सा)
उत्तरम्: ते (वे)
(घ) एतद्, नपुंसकलिङ्गम् प्रथमा विभक्तिः बहुवचनम् – …….. (एतानि / वयम् / तत्)
उत्तरम्: एतानि (ये)
(ङ) एतद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः, एकवचनम् – ……… (अहम् / एषा / एतत्)
उत्तरम्: एषा (यह)
(च) तद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः द्विवचनम् – ……… (ते / अहम् / एषा)
उत्तरम्: ते (वे दोनों)
८. उदाहरणमनुसृत्य उचितेन पदेन रिक्तस्थानं पूरयन्तु।
(दिए गए शब्दों के आधार पर रिक्त स्थान भरें:)
यथा – नायिका नृत्यति । (नृत्)
(क) बालक: ………….। (लिख)
(ख) छात्रौ …………… | (क्रीड्)
(ग) अहम् ………… । (गच्छ)
(घ) कविः ………. । (पश्य्)
(ङ) महिला ………… । (वद्)
(च) देवा: ……….. । (आगच्छ्)
(छ) फलानि ……. । (पत्)
(ज) गृहिण्यः …….. । (उपविश्)
उत्तरम्-
(क) बालकः लिखति । (लड़का लिखता है।)
(ख) छात्रौ क्रीडतः । (दो छात्र खेलते हैं।)
(ग) अहम् गच्छामि। (मैं जाता हूँ।)
(घ) कविः पश्यति । (कवि देखता है।)
(ङ) महिलाः वदन्ति । (महिला बोलती है।)
(च) देवाः आगच्छन्ति । (देवते आते हैं।)
(छ) फलानि पतन्ति । (फल गिरते हैं।)
(ज) गृहिण्यः उपविशन्ति । (गृहिणियाँ बैठती हैं।)
Leave a Reply