दीपकम् Class 8 Chapter 6 Summary Deepakam Sanskrit NCERT
डिजिभारतम् – युगपरिवर्त 📘 Summary in Sanskrit अस्य षष्ठस्य पाठस्य नाम “डिजिभारतम् – युगपरिवर्तनम्” अस्ति। अयं पाठः भारतस्य डिजिटल्-प्रगतिं च प्रौद्योगिकीयविकासं वर्णयति। भारतः सांस्कृतिकसमृद्ध्या प्रसिद्धः अस्ति, तथापि आधुनिकआविष्कारैः विश्वे कीर्तिं लभते। ‘डिजिटल्-भारतम्’ नामक योजनया नागरिकसौविध्यम् सरलं भवति, येन वसुधा कुटुम्बवत् प्रतीयते। नवदेहलीस्थः प्रधानमन्त्रिसङ्ग्रहालयः डिजिटल्-प्रौद्योगिकीः प्रदर्शति। छात्राः अध्यापकप्रेरणया तत्रागत्य विविधानि उपकरणानि उत्साहेन अनुभवन्ति। हॉलोग्राम्-द्वारा नेतॄणां भाषणानि […]