दीपकम् Class 8 Chapter 1 Important Questions Deepakam Sanskrit CBSE Board
संगच्छध्वं संवदध्वम् (एक साथ मिलें और बात करें) प्रश्नः / उत्तरः १. प्रश्नः – वेदाः कतिप्रकाराः सन्ति? (वेद कितने प्रकार के हैं?) उत्तरः – वेदाः चत्वारः सन्ति – ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः। (वेद चार प्रकार के हैं – ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद।) २. प्रश्नः – “संगच्छध्वं संवदध्वम्” इत्यस्य कः अर्थः? (“संगच्छध्वं संवदध्वम्” का क्या […]