संगच्छध्वं संवदध्वम्
Sanskrit:
नमस्ते आचार्य !
‘अस्माकं विद्यालयस्य क्रीडोत्सवे पादकन्दुक-क्रीडायां वयं विजयं प्राप्तवन्तः।
Hindi Translation:
नमस्ते आचार्य!
हमारे विद्यालय के क्रीडोत्सव में फुटबॉल खेल में हमने विजय प्राप्त की।
Sanskrit:
वर्धापनानि, अभिनन्दनं भवताम्। अपि भवन्तः जानन्ति यत् भवतां प्रतिद्वन्द्विनः कथं पराजिताः ?
Hindi Translation:
बधाई हो, आप सभी को अभिनंदन। क्या आप जानते हैं कि आपके प्रतिद्वंद्वी कैसे पराजित हुए?
Sanskrit:
आम्, जानामि आचार्य ! अस्माकं दलस्य क्रीडकेषु परस्परं सम्यक् सामञ्जस्यम् आसीत्, किन्तु विपक्षि दले तत् नासीत्।
Hindi Translation:
हाँ, मैं जानता हूँ, आचार्य! हमारे दल के खिलाड़ियों में परस्पर पूर्ण सामंजस्य था, किंतु विपक्षी दल में वह नहीं था।
Sanskrit:
सत्यम् आचार्य ! तस्य दलस्य क्रीडकेषु परस्परं मनोभेदः द्वेषभावः च आसीत्। ते अन्योन्यं सहयोगं न कृतवन्तः।
Hindi Translation:
सच, आचार्य! उस दल के खिलाड़ियों में परस्पर मनमुटाव और द्वेषभाव था। उन्होंने एक-दूसरे के साथ सहयोग नहीं किया।
Sanskrit:
तर्हि वदन्तु विजयप्राप्त्र्य कि किम् आवश्यकम्?
Hindi Translation:
तो बताइए, विजय प्राप्त करने के लिए क्या आवश्यक है?
Sanskrit:
सत्यम् एव उक्तम्। एष एव सन्देशः वेदे ‘संगच्छध्वं संवदध्वम्’ इत्येवं प्रदत्तः।
Hindi Translation:
सच कहा। यही संदेश वेद में ‘संगच्छध्वं संवदध्वम्’ के रूप में दिया गया है।
Sanskrit:
मिलित्वा कार्यकरणम्, एकता, परस्परं सामञ्जस्यं च आवश्यकम्।
Hindi Translation:
मिलकर कार्य करना, एकता, और परस्पर सामंजस्य आवश्यक है।
Sanskrit:
आचार्य ! कस्मात् वेदात् गृहीतः एष सन्देशः ? कः च अस्य अभिप्रायः ?
Hindi Translation:
आचार्य! यह संदेश किस वेद से लिया गया है? और इसका अभिप्राय क्या है?
Sanskrit:
ऋग्वेदे – ‘संज्ञान- सूक्तस्य’ एषः मन्त्रांशः। एतत् ‘संघटन-सूक्तम्’ इत्यपि प्रख्यातम्। आगच्छन्तु, वयम् अस्य सूक्तस्य प्रसिद्धान् त्रीन् मन्त्रान् पठामः।
Hindi Translation:
ऋग्वेद में ‘संज्ञान-सूक्त’ का यह मंत्रांश है। इसे ‘संघटन-सूक्त’ के नाम से भी जाना जाता है। आइए, हम इस सूक्त के प्रसिद्ध तीन मंत्रों को पढ़ें।
Sanskrit:
प्राचीन-भारतीयज्ञान-परम्परायां ‘वेदः साक्षात् ब्रह्ममुखनिःसृता पवित्रतमा दैवी वाक्’ इति मन्यते। वेदस्य चत्वारः संहिताः सन्ति – ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः चेति। इमे वेदाः अद्य विश्वस्य प्राचीनतम-साहित्य-रूपेण विद्वद्भिः मन्यन्ते। भवन्तः सर्वे स्नात्वा, शुद्धवस्त्राणि परिधाय, पादत्राणं बहिः स्थापयित्वा, अस्यां प्रार्थनासभायां समुपस्थिताः सन्ति। अतः आगच्छन्तु, प्रणामाञ्जलिं कृत्वा, नेत्रे मीलयित्वा, एकाग्रचित्तेन, समवेतस्वरेण च वेदमन्त्राणाम् उच्चारणं कुर्मः-
Hindi Translation:
प्राचीन भारतीय ज्ञान परंपरा में ‘वेद साक्षात् ब्रह्मा के मुख से निकली पवित्रतम दैवी वाणी’ माना जाता है। वेद की चार संहिताएँ हैं – ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद। ये वेद आज विश्व के प्राचीनतम साहित्य के रूप में विद्वानों द्वारा माने जाते हैं। आप सभी स्नान करके, शुद्ध वस्त्र पहनकर, जूते बाहर रखकर, इस प्रार्थना सभा में उपस्थित हैं। अतः आइए, प्रणाम की मुद्रा बनाकर, आँखें बंद करके, एकाग्रचित्त होकर, और एकसाथ स्वर में वेदमंत्रों का उच्चारण करें।
पदच्छेदः – संगच्छध्वम् संवदध्वम् सम् वः मनांसि जानताम् देवाः भागम् यथा पूर्वे संजानानाः उपासते ।
पदच्छेद: in hindi – मिलकर चलें / सहमति से बोलें / एकसाथ / आपके / मन / जानें / देवता / भाग / जैसे / प्राचीन काल में / एकमत होकर / कर्तव्य निभाते हैं।
अन्वयः – (यूयम्) संगच्छध्वं संवदध्वं वः मनांसि संजानताम्। यथा पूर्वे देवाः भागं संजानानाः उपासते ।
अन्वयः in hindi – (आप) मिलकर चलें, सहमति से बोलें, आपके मन एक-दूसरे को जानें। जैसे प्राचीन काल में देवता भाग को एकमत होकर कर्तव्य निभाते हैं।
भावार्थ: – (वेदस्य ऋषिः ‘आङ्गिरसः ’परमेश्वरस्य संदेशेन मनुष्यान् उपदिशति) हे मानवाः ! यूयं सर्वे (संगच्छध्वं ) स्वस्य परिवारे, गणे, समाजे, राष्ट्रे, विश्वे च मिलित्वा अग्रे गच्छत, संभूय अभ्युदयं साधयत। (संवदध्वं) परस्परं सम्यक् विचारविनिमयं कुर्वन्तः एकस्वरेण वदत । (वः) युष्माकं (मनांसि) परस्परं मनोभावान् (संजानताम्) सम्यक् जानीत । परस्परं मनोभेदः मास्तु।
(यथा पूर्वे) यथा सृष्टेः प्रारम्भकाले, (देवाः) ब्रह्मणा सृष्टाः अग्नि-वायु-आदित्यादयः ब्रह्माण्डीय-शक्तयः (भाग) सृष्टि-निर्माण- यज्ञस्य साफल्यार्थं स्वं स्वं कर्तव्यं स्वीकृत्य, (संजानानाः) परस्परम् उत्कृष्ट-समन्वय-पूर्वकं (उपासते ) स्वं स्वं कर्म निरवहन्। तथैव यूयं मनुष्याः अपि स्वस्य कुटुम्बस्य, दलस्य, लोकस्य च प्रगतये नित्यं संभूय स्व-स्व-कर्तव्यस्य सुचारु निर्वाहं कुरुत । इत्थं यूयं सर्वे वैमनस्यं परित्यज्य ऐक्यभावेन जीवत, तथा सर्वे अभीष्टफलानि च प्राप्नुत।
भावार्थ: in hindi :
(वेद के ऋषि ‘आङ्गिरस’ परमेश्वर के संदेश से मनुष्यों को उपदेश देते हैं)
हे मानवो! आप सभी अपने परिवार, समूह, समाज, राष्ट्र और विश्व में एक साथ मिलकर आगे बढ़ें, एकजुट होकर उन्नति प्राप्त करें। परस्पर विचार-विनिमय करते हुए एक स्वर में बोलें। आपके मन एक-दूसरे के भावों को अच्छी तरह समझें। आपस में मनमुटाव न हो।
जैसे सृष्टि के प्रारंभ में ब्रह्मा द्वारा रचित अग्नि, वायु, सूर्य आदि ब्रह्मांडीय शक्तियाँ सृष्टि-निर्माण और यज्ञ की सफलता के लिए अपने-अपने कर्तव्यों को स्वीकार करके परस्पर उत्कृष्ट समन्वय के साथ अपने कार्यों को निभाते हैं।
इसी प्रकार आप मनुष्य भी अपने परिवार, समूह और विश्व की प्रगति के लिए हमेशा एकजुट होकर अपने-अपने कर्तव्यों को सुचारु रूप से निभाएँ। इस प्रकार आप सभी वैमनस्य (द्वेष) को त्यागकर एकता के भाव से जीवन जिएँ और सभी अभीष्ट फल प्राप्त करें।
पदच्छेदः – समानः मन्त्रः समितिः समानी समानम् मनः सह चित्तम् एषाम् समानम् मन्त्रम् अभिमन्त्रये वः समानेन वः हविषा जुहोमि ।
पदच्छेद: in hindi – समान / विचार / समान सिद्धि / समान / मन / एकसाथ / बुद्धि / इनका / समान / विचार / मैं संस्कारित करता हूँ / आपके / समान / आपके / प्रार्थना द्वारा / यज्ञ करता हूँ।
अन्वयः – एषां मन्त्रः समानः, समितिः समानी, मनः समानं, चित्तं सह (अस्तु) । वः समानं मन्त्रम् अभिमन्त्रये वः समानेन हविषा जुहोमि ।
अन्वयः in hindi – इनका विचार समान हो, सिद्धि समान हो, मन समान हो, बुद्धि एकसाथ हो। आपके समान विचार को मैं संस्कारित करता हूँ, आपके समान प्रार्थना द्वारा मैं यज्ञ करता हूँ।
भावार्थः – (एषां) एकस्मिन् कर्मणि सह-प्रवृत्तानाम् एषां (मन्त्रः) चिन्तनं (समानः) परस्परं सौहार्दपूर्णं भवतु, एषां च (समितिः) लक्ष्यसिद्धिः (समानी) समाना भवतु, (मनः) मनः च (समानं) सौमनस्यपूर्णम् अस्तु, तथा च (चित्तं) बुद्धिजन्यं ज्ञानम् अपि (सह) एकीभूतम् अस्तु । गृहे, वर्गे, लोके च परस्परं द्वेषं विना सर्वे सुखेन सौहार्दपूर्णं जीवनं यापयेयुः ।
हे मनुजाः ! (वः) युष्माकम् (समानं मन्त्रम्) अन्योन्य-मन्त्रणं, संघटित-संकल्पं च (अभिमन्त्रये) अहम् संस्करोमि – दिव्यभावेन योजयित्वा प्रकटयामि । तथा च (वः) संघटितानां युष्माकं (समानेन ) सामूहिक्या (हविषा) प्रार्थनया (जुहोमि) अहं ज्ञानयज्ञं सम्पादयामि ।
इत्थम्, ऋषयः महात्मनः च सर्वदा साम्मनस्यपूर्णं सङ्कल्पं मन्त्रणं च दिव्यभावेन योजयित्वा समाजे प्रचारयन्ति, तस्य साफल्यार्थं च परमेश्वरं प्रार्थयन्ते ।
भावार्थ: in hindi :
एक कार्य में सहभागी इन लोगों का चिंतन परस्पर सौहार्दपूर्ण हो, इनकी लक्ष्य की सिद्धि समान हो, मन सौम्यता से पूर्ण हो, और बुद्धिजन्य ज्ञान भी एकजुट हो।
घर, कक्षा और विश्व में परस्पर द्वेष के बिना सभी सुख और सौहार्दपूर्ण जीवन व्यतीत करें।
हे मनुष्यो! आपके परस्पर मंत्रणा और संगठित संकल्प को मैं संस्कारित करता हूँ – दिव्य भाव से जोड़कर प्रकट करता हूँ। और संगठित आप लोगों की सामूहिक प्रार्थना से मैं ज्ञानयज्ञ को संपन्न करता हूँ।
इस प्रकार, ऋषि और महात्मा हमेशा सौहार्दपूर्ण संकल्प और मंत्रणा को दिव्य भाव से जोड़कर समाज में प्रचारित करते हैं और उसकी सफलता के लिए परमेश्वर से प्रार्थना करते हैं।
पदच्छेदः – समानी वः आकूतिः समाना हृदयानि वः समानम् अस्तु वः मनः यथा वः सु सह असति ।
पदच्छेद: in hindi – समान / आपके / संकल्प / समान / हृदय / आपके / समान / हो / आपके / मन / जैसे / आपके / सुंदर / संगठन / हो।
अन्वयः – (हे मानवाः !) वः आकूतिः समानी (अस्तु) । वः हृदयानि समाना (सन्तु)। यथा वः सह सु असति, (तथा) वः मनः समानम् अस्तु ।
अन्वयः in hindi – (हे मानवो!) आपके संकल्प समान हों। आपके हृदय सामरस्यपूर्ण हों। जैसे आपका संगठन सुंदर और उत्कृष्ट हो, वैसे आपके मन समान हों।
भावार्थ: हे मानवाः ! (वः) युष्माकं (आकूतिः) सङ्कल्पः (समानी) समानः अस्तु। (वः हृदयानि) युष्माकं हृदयानि (समाना) सामरस्यपूर्णानि सन्तु ।
(यथा) येन (वः) युष्माकं (सह) संघटनं (सु) शोभनम् उत्कृष्टं च (असति) भवति, तथा (वः मनः) युष्माकं मनः (समानम्) सामञ्जस्ययुतम् एकरूपं च (अस्तु) अस्तु ।
अनेन एव परिवारे, गणे, समाजे, राष्ट्रे, विश्वे च सुखं, शान्तिः, मैत्रीभावः च विराजते। एतैः मन्त्रैः संघटितरूपेण सहजीवनस्य कृते प्रेरणा लभ्यते । एतेन स्वजीवने लोके च प्रसन्नता, सौमनस्यम्, उत्साहः, आयुः, आरोग्यं, विजयः, समृद्धिः, धर्मः, ज्ञानप्राप्तिः, आत्मतृप्तिः च भवति ।
भावार्थ: in hindi :
हे मानवो! आपके संकल्प समान हों। आपके हृदय सामरस्यपूर्ण हों।
जिस प्रकार आपका संगठन शोभनीय और उत्कृष्ट हो, उसी प्रकार आपके मन सामंजस्ययुक्त और एकरूप हों।
इसके द्वारा ही परिवार, समूह, समाज, राष्ट्र और विश्व में सुख, शांति और मैत्रीभाव स्थापित होता है। इन मंत्रों से संगठित रूप से सहजीवन की प्रेरणा प्राप्त होती है। इससे अपने जीवन और विश्व में प्रसन्नता, सौम्यता, उत्साह, दीर्घायु, स्वास्थ्य, विजय, समृद्धि, धर्म, ज्ञान की प्राप्ति और आत्मतृप्ति प्राप्त होती है।
Leave a Reply