Notes For All Chapters – संस्कृत Class 8
संगच्छध्वं संवदध्वम्
(एक साथ मिलें और बात करें)
१. पाठस्य परिचयः
- पाठः ‘संगच्छध्वं संवदध्वम्’ इति नाम्ना ऋग्वेदस्य दशममण्डलस्य एकनवतितमसूक्तात् (१०.१९१) स्वीकृतः।
- वेदः प्राचीनभारतीयज्ञानपरम्परायां साक्षात् ब्रह्ममुखनिःसृता दैवी वाक्।
- चत्वारः वेदाः – ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः।
- ऋग्वेदः विश्वस्य प्राचीनतमसाहित्यरूपेण विद्वद्भिः स्वीक्रियते।
- पाठे संनादति यत् सर्वं मिलित्वा सौहार्देन संनादति, ऐक्यं च साधति।
हिन्दी अनुवाद
१. पाठ का परिचय
- पाठ का नाम ‘संगच्छध्वं संवदध्वम्’ है, जो ऋग्वेद के दशम मण्डल के १९१वें सूक्त से लिया गया है।
- वेद प्राचीन भारतीय ज्ञान परम्परा में ब्रह्ममुख से निकली दैवी वाणी माना जाता है।
- चार वेद: ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेद।
- ऋग्वेद विश्व का प्राचीनतम साहित्य माना जाता है।
- यह पाठ एकता, सौहार्द और सामूहिक कर्तव्य को प्रोत्साहित करता है।
२. मन्त्राः (ऋग्वेद १०.१९१)
मन्त्रः १:
पदच्छेदः संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्। देवा भागं यथा पूर्वे संजानानाः उपासते।
अन्वयः यूयं संगच्छध्वं, संवदध्वं, वः मनांसि संजानताम्। यथा पूर्वे देवाः भागं संजानानाः उपासते।
भावार्थः हे मानवाः! यूयं परिवारे, समाजे, विश्वे च मिलित्वा अग्रे गच्छत, परस्परं सम्यक् विचारविनिमयं कृत्वा एकस्वरेण वदत, मनांसि सम्यक् जानीत। यथा सृष्टिप्रारम्भे अग्न्यादिदेवाः यज्ञस्य साफल्याय कर्तव्यम् उपासति, तथैव यूयं ऐक्यभावेन कर्तव्यम् निरवहति।
हिन्दी अनुवाद
मन्त्रः १:
पदच्छेद: संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्। देवा भागं यथा पूर्वे संजानानाः उपासते।
अन्वय: तुम सब मिलकर चलो, एक स्वर में बोलो, तुम्हारे मन परस्पर जानें। जैसे प्राचीन काल में देवता अपने-अपने कर्तव्यों को एकमत होकर निभाते थे।
भावार्थ: हे मानव! तुम परिवार, समाज, और विश्व में मिलकर आगे बढ़ो, परस्पर विचार-विमर्श कर एक स्वर में बोलो, और एक-दूसरे के मन को समझो। जैसे सृष्टि के प्रारंभ में अग्नि आदि देवताओं ने यज्ञ की सफलता के लिए अपने कर्तव्यों को एकमत होकर निभाया, वैसे ही तुम भी एकता के साथ अपने कर्तव्यों को पूरा करो।
मन्त्रः २:
पदच्छेदः समानः मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्। समानं मन्त्रम् अभिमन्त्रये वः समानेन वो हविषा जुहोमि।
अन्वयः एषां मन्त्रः समानः, समितिः समानी, मनः समानं, चित्तं सह। वः समानं मन्त्रम् अभिमन्त्रये, समानेन हविषा वो जुहोमि।
भावार्थः संनादतां चिन्तनं सौहार्दपूर्णं, लक्ष्यसिद्धिः समाना, मनः सौमनस्यपूर्णं, बुद्धिजन्यं चित्तं एकीभूतं भवतु। ऋषिः समानं मन्त्रं संस्करोति, सामूहिकप्रार्थनया यज्ञं सम्पादति।
हिन्दी अनुवाद
मंत्र २:
पदच्छेद: समानः मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्। समानं मन्त्रम् अभिमन्त्रये वः समानेन वो हविषा जुहोमि।
अन्वय: इनका चिंतन समान हो, लक्ष्य सिद्धि समान हो, मन समान हो, चित्त एक हो। मैं तुम्हारे लिए समान मंत्र को संस्कारित करता हूँ, सामूहिक प्रार्थना से यज्ञ करता हूँ।
भावार्थ: एक कार्य में संलग्न लोगों का चिंतन सौहार्दपूर्ण, लक्ष्य सिद्धि समान, मन सौमनस्यपूर्ण और बुद्धिजन्य चित्त एक हो। ऋषि सामूहिक संकल्प को संस्कारित कर यज्ञ संपन्न करता है।
मन्त्रः ३:
पदच्छेदः समानी वः आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति।
अन्वयः वः आकूतिः समानी, हृदयानि समाना, वः मनः समानं यथा सुसहासति।
भावार्थः युष्माकं संकल्पः समानः, हृदयानि सामरस्यपूर्णं, मनः एकरूपं भवतु, येन सुसंनादति।
हिन्दी अनुवाद
पदच्छेद: समानी वः आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति।
अन्वय: तुम्हारा संकल्प समान हो, हृदय सामरस्यपूर्ण हों, मन एकरूप हो, जिससे तुम सुसंनादित हो।
भावार्थ: हे मानव! तुम्हारा संकल्प समान, हृदय सामरस्यपूर्ण और मन एकरूप हो, जिससे तुम सुसंनादित रहो।
३. शब्दार्थाः (Key Word Meanings)
संगच्छध्वं: – मिलित्वा गच्छत (मिलकर चलो)
संवदध्वं: – एकस्वरेण वदत (एक स्वर में बोलो)
मनांसि: – मनसः (मन)
जानताम्: – जानीत (जानें)
देवाः – ब्राह्मणीयशक्तयः (सृष्टि की मूल शक्तियाँ)
संजानानाः – एकमत्यः (एकमत होकर)
उपासते: – कर्तव्यम् निरवहति (कर्तव्य निभाते हैं)
अभ्युदयं: – प्रगतिः (प्रगति)
मन्त्रः – चिन्तनं (चिंतन)
समितिः – लक्ष्यसिद्धिः (लक्ष्य सिद्धि)
अभिमन्त्रये: – संस्करोमि (संस्कारित करता हूँ)
हविषा: – प्रार्थनया (प्रार्थना द्वारा)
जुहोमि: – यज्ञं सम्पादति (यज्ञ संपन्न करता हूँ)
आकूतिः – संकल्पः (संकल्प)
सुसहासति: – सौहार्देन संनादति (सौहार्द से संनादित)
Leave a Reply