सन्निमित्ते वरं त्यागः (क-भागः)
सुख-सुविधा मिलने पर श्रेष्ठ वस्तु का त्याग (क-भागः)
प्रश्नः / उत्तरः
१. प्रश्नः – शोभावती नगरीकः राजा आसीत्? (शोभावती नगर का राजा कौन था?)
👉 उत्तरम् – शोभावती नगर्याः राजा शूद्रकः आसीत्। (शोभावती नगर का राजा शूद्रक था।)
२. प्रश्नः – वीरवरः राजद्वारम् किमर्थम् आगतः? (वीरवर राजद्वार पर किसलिए आया था?)
👉 उत्तरम् – वीरवरः वृत्त्यर्थं राजद्वारम् आगतः। (वीरवर आजीविका प्राप्त करने के लिए राजद्वार पर आया था।)
३. प्रश्नः – वीरवरः राजा समीपं गत्वा किं अवदत्? (वीरवर राजा के पास जाकर क्या बोला?)
👉 उत्तरम् – सः अवदत् – “यदि अहं भवतः सेवायां नियोजितः तर्हि श्रद्धया पालयिष्यामि।” (उसने कहा –“यदि मैं आपकी सेवा में नियोजित हुआ तो श्रद्धा से पालन करूँगा।”)
४. प्रश्नः – वीरवरस्य सामग्री का आसीत्? (वीरवर की सामग्री क्या थी?)
👉 उत्तरम् – तस्य सामग्री इमौ बाहू, एषः खड्गः च आसीत्। (उसकी सामग्री उसके दोनों हाथ और उसकी तलवार थी।)
५. प्रश्नः – वीरवरः स्ववेतनं केभ्यः ददाति स्म? (वीरवर अपना वेतन किसे देता था?)
👉 उत्तरम् – सः अर्धं वेतनं देवेभ्यः, अर्धं दरिद्रेभ्यः ददाति स्म। (वह आधा वेतन देवताओं को और आधा गरीबों को देता था।)
६. प्रश्नः – तदवशिष्टं वेतनं सः कस्मै यच्छति स्म? (शेष वेतन वह किसे देता था? )
👉 उत्तरम् – तदवशिष्टं भोज्यविलासव्ययार्थं पत्न्याः हस्ते यच्छति स्म। (शेष धन वह अपनी पत्नी को गृह व्यय के लिए देता था।)
७. प्रश्नः – राजा करुणरोदनध्वनिं कदा श्रुतवान्? (राजा ने करुण रुदन की ध्वनि कब सुनी?)
👉 उत्तरम् – सः कृष्णचतुर्दश्याम् अर्धरात्रे करुणरोदनध्वनिं श्रुतवान्। (राजा ने कृष्ण चतुर्दशी की आधी रात को करुण रुदन की ध्वनि सुनी।)
८. प्रश्नः – रोदनं कुर्वती स्त्री का आसीत्? (रोदन करने वाली स्त्री कौन थी?)
👉 उत्तरम् – सा शूद्रकस्य राजलक्ष्मीः आसीत्। (वह शूद्रक की राजलक्ष्मी थी।)
९. प्रश्नः – राजलक्ष्म्या दुःखस्य कारणं किम्? (राजलक्ष्मी के दुःख का कारण क्या था?)
👉 उत्तरम् – राज्ञः पत्न्याः अपराधेन तृतीये दिवसे राजा पञ्चत्वं गमिष्यति, एतदेव दुःखस्य कारणम्। (राजा की पत्नी के अपराध के कारण तीसरे दिन राजा की मृत्यु होगी, यही दुःख का कारण था।)
१०. प्रश्नः – राजलक्ष्म्या मोक्षाय उपायः कः निर्दिष्टः? (राजलक्ष्मी ने मुक्ति का कौन-सा उपाय बताया?)
👉 उत्तरम् – यदि वीरवरः स्वस्य सर्वप्रियं वस्तु सहासवदनेन उपहाररूपेण दद्यात्, तदा राजा पुनर्जीविष्यति। (यदि वीरवर अपना सबसे प्रिय वस्तु हँसते हुए उपहार स्वरूप दे, तो राजा पुनः जीवित रहेगा।)
रिक्तस्थानपूर्तिः
१. शोभावती नाम काचित् __________ आसीत्।
👉 उत्तरम् – नगरी
हिंदी: शोभावती नाम की एक नगरी थी।
२. तत्र __________ नाम महीपतिः प्रतिवसति स्म।
👉 उत्तरम् – शूद्रकः
हिंदी: वहाँ शूद्रक नाम का राजा रहता था।
३. वीरवरः वृत्त्यर्थं कस्मादपि __________ उपागच्छत्।
👉 उत्तरम् – देशात्
हिंदी: वीरवर जीविका के लिए किसी देश से आया।
४. वीरवरस्य पत्न्याः नाम __________ आसीत्।
👉 उत्तरम् – वेदरता
हिंदी: वीरवर की पत्नी का नाम वेदरता था।
५. वीरवरः स्ववेतनस्य अर्धं __________ ददाति।
👉 उत्तरम् – दरिद्रेभ्यः
हिंदी: वीरवर अपने वेतन का आधा भाग दरिद्रों को देता था।
६. वीरवरस्य पुत्रस्य नाम __________ आसीत्।
👉 उत्तरम् – शक्तिधरः
हिंदी: वीरवर के पुत्र का नाम शक्तिधर था।
७. राजा शूद्रकः महा-__________ आसीत्।
👉 उत्तरम् – पराक्रमी
हिंदी: राजा शूद्रक बहुत पराक्रमी था।
८. वीरवरः प्रतिदिनं प्रभाते __________ ददाति।
👉 उत्तरम् – देवभ्यः अर्धम्
हिंदी: वीरवर प्रतिदिन प्रातः देवताओं को आधा वेतन देता था।
९. करुणरोदनध्वनिं राजा __________ श्रुतवान्।
👉 उत्तरम् – अर्द्धरात्रे
हिंदी: करुण रोदन की ध्वनि राजा ने अर्द्धरात्रि में सुनी।
१०. राजलक्ष्मीः उक्तवती – यदि त्वया प्रियं वस्तु उपहारः क्रियेत, तदा राजा __________ वर्षाणां शतम्।
👉 उत्तरम् – जीविष्यति
हिंदी: राजलक्ष्मी ने कहा – यदि तुम अपना प्रिय वस्तु उपहार में दोगे, तो राजा सौ वर्षों तक जीवित रहेगा।
(सत्य / असत्य)
१. प्रश्नः – राज्ञः शूद्रकस्य नगर्याः नाम शोभावती आसीत्। (राजा शूद्रक के नगर का नाम शोभावती था।)
👉 उत्तरम् – आम्।
२. प्रश्नः – वीरवरः ब्राह्मणपुत्रः आसीत्। (वीरवर ब्राह्मण पुत्र था।)
👉 उत्तरम् – न। (वह राजपुत्र था)
३. प्रश्नः – वीरवरः स्ववेतनं केवलं पत्न्यै एव ददाति स्म। (वीरवर अपना वेतन केवल पत्नी को ही देता था।)
👉 उत्तरम् – न। (वह देवताओं और दरिद्रों को भी देता था)
४. प्रश्नः – राजा शूद्रकः प्रथमं वीरवरस्य वृत्त्यर्थं प्रार्थनाम् न स्वीकृतवान्। (राजा शूद्रक ने पहले वीरवर की वेतन प्रार्थना स्वीकार नहीं की।)
👉 उत्तरम् – आम्।
५. प्रश्नः – वीरवरः दिनचतुष्टयस्य वेतनार्पणेन परीक्षितः आसीत्। (वीरवर को चार दिन के वेतन द्वारा परखा गया था।)
👉 उत्तरम् – आम्।
६. प्रश्नः – वीरवरः प्रतिदिनं सुवर्णशतचतुष्टयं वृत्तिं याचते स्म। (वीरवर प्रतिदिन चार सौ स्वर्ण मुद्राओं का वेतन माँगता था।)
👉 उत्तरम् – आम्।
७. प्रश्नः – करुणरोदनध्वनिः दिवसे श्रुतः आसीत्। (करुण रोदन की ध्वनि दिन में सुनी गई थी।)
👉 उत्तरम् – न। (वह अर्द्धरात्रे सुनी गई थी)
८. प्रश्नः – राजलक्ष्मीः शूद्रकस्य राज्ञः सह चिरकालं सुखेन अवसत्। (राजलक्ष्मी राजा शूद्रक के साथ लंबे समय तक सुख से रहती थी।)
👉 उत्तरम् – आम्।
९. प्रश्नः – राजलक्ष्मीः उक्तवती यत् यदि वीरवरः स्वस्य प्रियं वस्तु त्यजति तदा राजा शूद्रकः पुनर्जीविष्यति। (राजलक्ष्मी ने कहा कि यदि वीरवर अपनी प्रिय वस्तु त्याग दे, तो राजा शूद्रक पुनः जीवित रहेगा।)
👉 उत्तरम् – आम्।
१०. प्रश्नः – भगवती सर्वमङ्गला उपायं उक्त्वा तत्क्षणादेव अदृश्या अभवत्। (भगवती सर्वमंगला उपाय बताकर उसी क्षण अदृश्य हो गई।)
👉 उत्तरम् – आम्।
Leave a Reply