Summary For All Chapters – संस्कृत Class 8
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते
📘 Summary in Sanskrit
अस्मिन् पाठे, आचार्यः छात्राणाम् कृते एकां मनोरञ्जकां कथा श्रावयति यत् कथायाः माध्यमेन “वर्णानाम् यथोचितप्रयोगः” इत्यस्य महत्त्वं स्पष्टीकृतम्।
कथायां प्राचीनकाले देवानां राजा इन्द्रः, असुराणां च राजा वृत्रासुरः आसीत्। उभयोः मध्ये पुरातनकालादारभ्य वैरभावः नित्यं प्रवहति स्म। वृत्रासुरः स्वबलवृद्ध्यर्थं तथा इन्द्रजयार्थं एकं विशेषयज्ञं कारितवान्। तस्मिन् यज्ञे आहुतिसमये उच्चारितव्यः मन्त्रः आसीत् — “इन्द्रशत्रुर्वर्धस्व”।
यदि सः मन्त्रः नियतस्वरेण उच्चर्येत, तर्हि “इन्द्रस्य शत्रुः (वृत्रासुरः) बलं प्राप्नुयात्” इत्यर्थः स्यात्। किन्तु ऋत्विजः (पुरोहिताः) ज्ञातवन्तः यत् यदि एषः मन्त्रः यथारूपेण जप्यते, तर्हि वृत्रासुरः अतीव शक्तिमान् भूत्वा सर्वान् पीडयेत्। अतः ते मन्त्रे केवलं स्वरस्य परिवर्तनं कृतवन्तः।
एतेन लघुस्वरपरिवर्तनेन सम्पूर्णार्थः परिवृत्तः — “इन्द्रः बलं प्राप्नुयात्” इत्यर्थः उत्पन्नः। परिणामतः, वृत्रासुरस्य स्थाने इन्द्रस्य शक्तिः वर्धिता। इन्द्रः वज्रायुधेन वृत्रासुरं हत्वा युद्धे विजयी अभवत्।
आचार्यः अत्र सूचयति यत् — केवलं एकस्य स्वरस्य अथवा वर्णस्य अशुद्धोच्चारणेन सम्पूर्णवाक्यस्य अर्थः पलटेति। अतः पठनसमये, भाषणसमये वा वर्णाः स्पष्टतया, मधुरतया, यथोचितबलेन च उच्चार्यन्ते।
श्लोकेन आदेशः दत्तः — “पुत्र! यद्यपि त्वं बहून् विषयान् न पठसि, तथापि व्याकरणं पठ अवश्यं। अन्यथा ‘स्वजनः’ (बन्धुः) इति शब्दस्य स्थाने ‘श्वजनः’ (कुक्कुरः), ‘सकृत्’ (एकवारम्) इत्यस्य स्थाने ‘शकृत्’ (विष्ठा), ‘सकलम्’ (सम्पूर्णम्) इत्यस्य स्थाने ‘शकलम्’ (खण्डम्) इत्यादि अशोभनीयपरिवर्तनं भविष्यति।”
अन्येन श्लोकेन व्याघ्र्याः दृष्टान्तः दत्तः — यथा व्याघ्री स्वपुत्रान् दंष्ट्राभ्यां आलम्ब्य गृहीत्वा न पीडयति, न पातयति, तथैव वर्णानाम् उच्चारणे न अतिकठोरता, न अतिशैथिल्यम् अपेक्षितम्।
अत्र आदर्शपाठकस्य षट् गुणाः निर्दिष्टाः —
माधुर्यम् – उच्चारणे मधुरभावः।
अक्षरव्यक्तिः – प्रत्येकस्य अक्षरस्य स्पष्टोच्चारणम्।
पदच्छेदः – यथास्थाने पदविभाजनम्।
सुस्वरता – सुरीलेन स्वरसंयमेन पठनम्।
धैर्यम् – आत्मविश्वासेन निःशङ्कपठनम्।
लयसमर्थता – यथोचितलयेन, न तीव्रं न च मन्दम्।
एवमेव अधमपाठकस्य षट् दोषाः अपि दर्शिताः —
गीती – गीतगानवत् पठनम्।
शीघ्री – अतीव तीव्रगत्या पठनम्।
शिरःकम्पी – पठनकाले मस्तकदोलनम्।
लिखितपाठकः – केवलं लिखितम् अनुसरन् पठति, स्मरणं न करोति।
अनर्थज्ञः – अर्थं न ज्ञात्वा पठनम्।
अल्पकण्ठः – मन्दस्वरेण पठनम्।
पाठस्य अन्ते आचार्यः स्मारयति यत् — वर्णानां सम्यक् प्रयोगः केवलं लौकिकसम्मानम् न ददाति, अपि तु ब्रह्मलोके अपि कीर्तिमानं करोति।
📗 Summary in Hindi
कहानी में बताया गया है कि देवताओं के राजा इन्द्र और असुरों के राजा वृत्रासुर में सदा से वैर था। वृत्रासुर ने इन्द्र को हराने के लिए एक यज्ञ करवाया, जिसमें आहुति का मंत्र था — “इन्द्रशत्रुर्वर्धस्व”। इसका सही स्वर में अर्थ होता था — “इन्द्र का शत्रु (वृत्रासुर) बलवान हो।”
यज्ञ के पुरोहितों (ऋत्विजों) ने सोचा कि यदि मंत्र इसी प्रकार बोला गया, तो वृत्रासुर शक्तिशाली होकर सबको पीड़ा देगा। इसलिए उन्होंने केवल स्वर बदल दिया। स्वर परिवर्तन से पूरा अर्थ बदल गया — अब अर्थ हुआ “इन्द्र बलवान हो।” परिणामस्वरूप, इन्द्र की शक्ति बढ़ी और उसने वज्र से वृत्रासुर को मार दिया।
इस घटना से शिक्षा मिलती है कि केवल स्वर या अक्षर के गलत उच्चारण से वाक्य का अर्थ बदल सकता है। इसलिए पढ़ते या बोलते समय वर्णों का उच्चारण स्पष्ट, मधुर और सही बल के साथ करना चाहिए।
शिक्षा दी गई है कि चाहे कोई बहुत अधिक विषय न पढ़े, परंतु व्याकरण अवश्य पढ़ना चाहिए, जिससे उच्चारण में गलती न हो। अन्यथा ‘स्वजन’ (अपना) के स्थान पर ‘श्वजन’ (कुत्ता), ‘सकृत्’ (एक बार) के स्थान पर ‘शकृत्’ (मल), ‘सकलम्’ (पूरा) के स्थान पर ‘शकलम्’ (टुकड़ा) जैसे अर्थहीन और अशोभनीय परिवर्तन हो सकते हैं।
व्याघ्रिणी का उदाहरण दिया गया है — जैसे बाघिन अपने बच्चों को दाँतों से पकड़ती है, पर उन्हें न तो चोट पहुँचाती है और न ही गिराती है; वैसे ही वर्णों का उच्चारण न तो बहुत कठोर होना चाहिए, न बहुत धीमा।
अच्छे पाठक के छह गुण बताए गए हैं —
मधुरता (मधुर स्वर में पढ़ना)
अक्षर स्पष्टता (हर अक्षर को साफ बोलना)
पद विभाजन (सही स्थान पर शब्दों को अलग करना)
सुरीला स्वर (सही लय और सुर में पढ़ना)
आत्मविश्वास (धैर्यपूर्वक पढ़ना)
लय की समझ (न अधिक तेज, न अधिक धीमा)
खराब पाठक की छह पहचान भी बताई गई हैं —
गीत की तरह पढ़ना, बहुत तेज पढ़ना,
सिर हिलाकर पढ़ना,
केवल लिखित देखकर पढ़ना,
अर्थ न समझकर पढ़ना,
और धीमे स्वर में पढ़ना।
अंत में निष्कर्ष है कि — अक्षरों का सही और स्पष्ट उच्चारण करने वाला व्यक्ति न केवल समाज में आदर पाता है, बल्कि स्वर्ग (ब्रह्मलोक) में भी सम्मानित होता है।
Leave a Reply