अल्पानामपि वस्तूनां संहतिः कार्यसाधिका
(छोटी-छोटी वस्तुओं की एकता भी कार्य को सिद्ध करती है)
प्रश्नः / उत्तरः
१. प्रश्नः – नायकः विपत्तिकाले किं अवदत्? (नायक ने विपत्ति के समय क्या कहा?)
उत्तरः – नायकः अवदत् – “धैर्यमवलम्ब्य उपायं चिन्तयामः।” (नायक ने कहा – “हमें धैर्य रखकर उपाय सोचना चाहिए।”)
२. प्रश्नः – चित्रग्रीवः कपोतान् किं उपदेशं दत्तवान्? (चित्रग्रीव ने कबूतरों को क्या उपदेश दिया?)
उत्तरः – चित्रग्रीवः अवदत् – “सर्वे मिलित्वा जालमादाय आकाशे उड़तु।” (चित्रग्रीव ने कहा – “सब मिलकर जाल उठाकर आकाश में उड़ चलो।”)
३. प्रश्नः – कपोताः जाले बद्धाः कथं विमुक्ताः अभवन्? (कबूतर जाल से बंधे हुए कैसे मुक्त हुए?)
उत्तरः – हिरण्यक-मूषकः दन्तबलेन पाशान् छित्वा तान् विमुक्तान् कृतवान्। (चूहे हिरण्यक ने अपने दाँतों से जाल काटकर उन्हें मुक्त किया।)
४. प्रश्नः – “विपदि धैर्यमथाभ्युदये क्षमा” इत्यस्य अर्थः कः? (“विपदि धैर्यमथाभ्युदये क्षमा” का अर्थ क्या है?)
उत्तरः – विपत्ति में धैर्य, और उन्नति के समय क्षमा करना। (इसका अर्थ है – विपत्ति में धैर्य रखना और उन्नति के समय क्षमाशील होना।)
५. प्रश्नः – अल्पानामपि वस्तूनां संहतिः कथं कार्यसाधिका भवति? (थोड़ी-सी वस्तुओं की भी एकता कैसे कार्यसिद्ध करने वाली होती है?)
उत्तरः – यथा तृणैः निर्मिता रज्जुः गजेन्द्रं अपि बध्नाति तथा। (जैसे घास से बनी रस्सी हाथी को भी बाँध देती है, वैसे ही।)
६. प्रश्नः – व्याधः पक्षिनः ग्रहीतुं किं कृतवान्? (शिकारी ने पक्षियों को पकड़ने के लिए क्या किया?)
उत्तरः – व्याधः तण्डुलकणान् विकीर्य जालं विस्तीर्य प्रच्छन्नः अभवत्। (शिकारी ने चावल बिखेरकर जाल फैलाया और छिपकर बैठ गया।)
७. प्रश्नः – चित्रग्रीवस्य मित्रं कः आसीत्? (चित्रग्रीव का मित्र कौन था?)
उत्तरः – चित्रग्रीवस्य मित्रं हिरण्यको मूषकराजः आसीत्। (चित्रग्रीव का मित्र चूहों का राजा हिरण्यक था।)
८. प्रश्नः – हिरण्यकः प्रथमं केषां पाशान् छिनत्तु इति चित्रग्रीवः अवदत्? (हिरण्यक से चित्रग्रीव ने पहले किसके बंधन काटने को कहा?)
उत्तरः – चित्रग्रीवः अवदत् – “पूर्वं मदाश्रितानाम् पाशान् छिनत्तु।” (चित्रग्रीव ने कहा – “पहले मेरे आश्रित कबूतरों के बंधन काटो।”)
९. प्रश्नः – नायकस्य प्रेरकवचनेन सर्वे किं अकुर्वन्? (नायक के प्रेरक वचन से सबने क्या किया?)
उत्तरः – सर्वे सेतुनिर्माणकार्ये संलग्नाः अभवन्। (सब लोग पुल बनाने के काम में लग गए।)
१०. प्रश्नः – अस्मात् पाठात् वयं का शिक्षां प्राप्नुमः? (इस पाठ से हम क्या शिक्षा प्राप्त करते हैं?)
उत्तरः – वयं ऐक्यस्य, धैर्यस्य, सहयोगस्य च महत्त्वं जानीमः। (हम एकता, धैर्य और सहयोग का महत्व समझते हैं।)
रिक्तस्थानपूर्तिः
१. रिक्तस्थानम् – मित्राणि ग्रीष्मावकाशे __________ अगच्छन्।
👉 उत्तरम् – उत्तराखण्डम्
हिंदी अनुवाद: मित्र लोग ग्रीष्मावकाश में उत्तराखण्ड गए।
२. रिक्तस्थानम् – वेगेन वर्षा आरब्धा, सहसा सर्वत्र __________ प्रसृतः।
👉 उत्तरम् – अन्धकारः
हिंदी अनुवाद: तेज वर्षा प्रारम्भ हुई और अचानक चारों ओर अंधकार फैल गया।
३. रिक्तस्थानम् – नायकः अवदत् – “धैर्यमवलम्ब्य __________ चिन्तयामः।”
👉 उत्तरम् – उपायं
हिंदी अनुवाद: नायक ने कहा – “धैर्य रखकर उपाय सोचते हैं।”
४. रिक्तस्थानम् – व्याधः तण्डुलकणान् __________ जालं विस्तीर्य प्रच्छन्नः अभवत्।
👉 उत्तरम् – विकीर्य
हिंदी अनुवाद: शिकारी ने चावल के दाने बिखेरकर जाल फैलाया और छिप गया।
५. रिक्तस्थानम् – कपोतराजस्य नाम आसीत् __________।
👉 उत्तरम् – चित्रग्रीवः
हिंदी अनुवाद: कबूतरों के राजा का नाम चित्रग्रीव था।
६. रिक्तस्थानम् – चित्रग्रीवः अवदत् – “सर्वे मिलित्वा जालम् आदाय __________।”
👉 उत्तरम् – उत्पतिताः
हिंदी अनुवाद: चित्रग्रीव ने कहा – “सब मिलकर जाल उठाकर आकाश में उड़ चलो।”
७. रिक्तस्थानम् – चित्रग्रीवस्य मित्रं मूषकराजः आसीत्, नाम __________।
👉 उत्तरम् – हिरण्यकः
हिंदी अनुवाद: चित्रग्रीव का मित्र चूहों का राजा था, जिसका नाम हिरण्यक था।
८. रिक्तस्थानम् – चित्रग्रीवः अवदत् – “पूर्वं मदाश्रितानाम् __________ छिनत्तु।”
👉 उत्तरम् – पाशान्
हिंदी अनुवाद: चित्रग्रीव ने कहा – “पहले मेरे आश्रितों के बंधन काटो।”
९. रिक्तस्थानम् – “अल्पानामपि वस्तूनां __________ कार्यसाधिका।”
👉 उत्तरम् – संहतिः
हिंदी अनुवाद: “थोड़ी-सी वस्तुओं की भी एकता कार्य सिद्ध कर देती है।”
१०. रिक्तस्थानम् – विपदि धैर्यम्, अभ्युदये __________।
👉 उत्तरम् – क्षमा
हिंदी अनुवाद: विपत्ति में धैर्य और उन्नति के समय क्षमा।
(सत्य / असत्य)
१. वेदाः चत्वारः सन्ति – ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः। (वेद चार हैं – ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद।)
👉 उत्तरम् – सत्य।
२. “संगच्छध्वं संवदध्वम्” मन्त्रः सामवेदात् गृहीतः अस्ति। (“संगच्छध्वं संवदध्वम्” मंत्र सामवेद से लिया गया है।)
👉 उत्तरम् – असत्य।
सः ऋग्वेदात् गृहीतः अस्ति। (यह ऋग्वेद से लिया गया है)
३. संज्ञानसूक्ते मुख्यः उपदेशः ऐक्यभावः अस्ति। (संज्ञान सूक्त में मुख्य उपदेश एकता का है।)
👉 उत्तरम् – सत्य।
४. ऋग्वेदे मन्त्राणां संख्या १०,५५२ अस्ति। (ऋग्वेद में मंत्रों की संख्या 10,552 है।)
👉 उत्तरम् – सत्य।
५. वेदस्य अन्यं नाम “श्रुति:” अपि अस्ति। (वेद का दूसरा नाम “श्रुति” भी है।)
👉 उत्तरम् – सत्य।
६. “समानी व आकूतिः” इत्यस्य अर्थः – सर्वेषां सङ्कल्पः समानः भवेत्। (“समानी व आकूतिः” का अर्थ है – सबका संकल्प समान हो।)
👉 उत्तरम् – सत्य।
७. लोट्-लकारः केवलं भूतकालं दर्शयति। (लोट्-लकार केवल भूतकाल दर्शाता है।)
👉 उत्तरम् – असत्य।
लोट्-लकारः आज्ञा, आमन्त्रण, आशीर्वादे प्रयुज्यते। (लोट्-लकार आज्ञा, आमंत्रण और आशीर्वाद में प्रयुक्त होता है)।
८. अस्मिन् पाठे मानवाः परस्परं सौहार्देन जीवनं यापयन्तु इति उपदेशः अस्ति। (इस पाठ में मनुष्यों को परस्पर सौहार्द से जीवन जीने का उपदेश है)
👉 उत्तरम् – सत्य।
९. संज्ञानसूक्तम् ऋग्वेदस्य दशममण्डले दृश्यते। (संज्ञान सूक्त ऋग्वेद के दशम मण्डल में मिलता है।)
👉 उत्तरम् – सत्य।
Leave a Reply