प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः
(यह गोपबन्धु, महान मन वाला देशभक्त, वंदन के योग्य है।)
प्रश्नः / उत्तरः
१. प्रश्नः – गोपबन्धुः कः आसीत्? (गोपबन्धु कौन थे?)
उत्तरः – असौ महान् समाजसेवकः, अध्यापकः, स्वतन्त्रतासङ्ग्रामी च आसीत्। (वे महान समाजसेवक, अध्यापक और स्वतंत्रता सेनानी थे।)
२. प्रश्नः – गोपबन्धुः कुत्र जन्म लब्धवान्? (गोपबन्धु का जन्म कहाँ हुआ था?)
उत्तरः – सः ओडिशाराज्यस्य पुरीजनपदस्य सुआण्डो-ग्रामे जन्म लब्धवान्। (उनका जन्म ओडिशा राज्य के पुरी जनपद के सुआण्डो ग्राम में हुआ था।)
३. प्रश्नः – गोपबन्धुः दरिद्राणां कृते किं अकरोत्? (गरीबों के लिए गोपबन्धु ने क्या किया?)
उत्तरः – अध्ययनकालादेव सः दरिद्राणां रोगिणां च सेवामकरोत्। (पढ़ाई के समय से ही उन्होंने गरीबों और रोगियों की सेवा की।)
४. प्रश्नः – गोपबन्धुः किं कारणम् अश्रुपूर्णनयनोऽभवत्? (गोपबन्धु आँसुओं से भरे क्यों हुए?)
उत्तरः – भिक्षुकस्य करुणक्रन्दनं श्रुत्वा तस्य हृदयम् दयया विगलितम्। (क्योंकि भिक्षुक का करुण क्रंदन सुनकर उनका हृदय दया से पिघल गया।)
५. प्रश्नः – गोपबन्धुः स्वभोजनं कस्मै दत्तवान्? (गोपबन्धु ने अपना भोजन किसे दिया?)
उत्तरः – सः बुभुक्षिताय भिक्षुकाय स्वभोजनं दत्तवान्। (उन्होंने भूखे भिक्षुक को अपना भोजन दिया।)
६. प्रश्नः – गोपबन्धुः समाजाय किं संस्थानानि स्थापयत्? (गोपबन्धु ने समाज के लिए कौन-सी संस्थाएँ स्थापित कीं?)
उत्तरः – सत्यवादि-वनविद्यालयम्, दरिद्रनारायणसेवा-सङ्घः, समाज-दिनपत्रिका च। (उन्होंने सत्यवादी वनविद्यालय, दरिद्रनारायण सेवा संघ और समाज समाचार पत्र की स्थापना की।)
७. प्रश्नः – गोपबन्धुः कति वर्षाणि कारावासं प्राप्तवान्? (गोपबन्धु ने कितने वर्ष जेल में बिताए?)
उत्तरः – सः वर्षद्वयं कारावासं प्राप्तवान्। (उन्होंने दो वर्ष जेल में बिताए।)
८. प्रश्नः – गोपबन्धुः केन उपाधिना सम्मानितः अभवत्? (गोपबन्धु को किस उपाधि से सम्मानित किया गया?)
उत्तरः – आचार्यः प्रफुल्लचन्द्ररायः तं “उत्कलमणिः” इति उपाधिना सम्मानितवान्। (आचार्य प्रफुल्लचन्द्र राय ने उन्हें “उत्कलमणि” की उपाधि दी।)
९. प्रश्नः – गोपबन्धोः प्रमुखं प्रेरणादायकं वचनं लिख। (गोपबन्धु का एक प्रेरणादायक वचन लिखो।)
उत्तरः – “स्वदेशभूमौ मम लीयतां तनुः, स्वदेशलोकास्तदनु प्रयान्तु नु।” (“मेरा शरीर स्वदेश की भूमि में विलीन हो जाए और देशवासी उसके पीछे चलें।”)
१०. प्रश्नः – गोपबन्धुः किं कारणं उत्कलमणिः इति प्रसिद्धः अभवत्? (गोपबन्धु “उत्कलमणि” क्यों कहलाए?)
उत्तरः – तस्य असीमं समाजसेवा-त्यागं दृष्ट्वा सः उत्कलमणिः इति प्रसिद्धः अभवत्। (उनके अपार समाजसेवा और त्याग के कारण वे उत्कलमणि कहलाए।)
(सत्य / असत्य)
१. ओडिशाराज्यस्य केन्द्रापडा-जनपदे महानद्यां जलप्लावः अभवत्। (ओडिशा राज्य के केन्द्रापड़ा ज़िले में महानदी में बाढ़ आई थी।)
👉 उत्तरम् – सत्य।
२. गोपबन्धुः केवलं अध्यापकः आसीत्, समाजसेवकः न आसीत्। (गोपबन्धु केवल अध्यापक थे, समाजसेवक नहीं।)
👉 उत्तरम् – असत्य।
सः महान् समाजसेवकः अपि आसीत्। (वे बड़े समाजसेवक भी थे)।
३. गोपबन्धुः सत्यवादि-वनविद्यालये निःशुल्कं छात्रान् अपाठयत्। (गोपबन्धु ने सत्यवादि-वनविद्यालय में छात्रों को निःशुल्क पढ़ाया।)
👉 उत्तरम् – सत्य।
४. गोपबन्धुः निरक्षरतादूरीकरणाय सततं यतते स्म। (गोपबन्धु निरक्षरता दूर करने के लिए हमेशा प्रयत्न करते थे।)
👉 उत्तरम् – सत्य।
५. गोपबन्धुः समाजः नामकं दिनपत्रिकां प्रतिष्ठितवान्। (गोपबन्धु ने “समाज” नामक दैनिक पत्रिका की स्थापना की।)
👉 उत्तरम् – सत्य।
६. गोपबन्धुः सः भारतस्य स्वतन्त्रतासङ्ग्रामी न आसीत्। (गोपबन्धु स्वतन्त्रता सेनानी नहीं थे।)
👉 उत्तरम् – असत्य।
७. गोपबन्धुः स्वपुत्रस्य प्राणरक्षणं कृत्वा जलप्लावपीडितानाम् सहाय्यं कृतवान्। (गोपबन्धु ने पहले अपने पुत्र का प्राणरक्षण किया, फिर बाढ़ पीड़ितों की सहायता की।)
👉 उत्तरम् – असत्य।
सः पुत्रं विहाय अपि जनसहाय्यं कृतवान्। (उन्होंने पुत्र को त्यागकर भी जनता की सहायता की)
८. प्रफुल्लचन्द्ररायः गोपबन्धुम् “उत्कलमणिः” इति उपाधिना सम्मानितवान्। (प्रफुल्लचन्द्र राय ने गोपबन्धु को “उत्कलमणि” की उपाधि दी थी।)
👉 उत्तरम् – सत्य।
९. गोपबन्धुः कारागारे ‘बन्दीर आत्मकथा’, ‘कारा-कविता’ इत्यादीनि पुस्तकानि लिखितवान्। (गोपबन्धु ने कारागार में ‘बन्दीर आत्मकथा’, ‘कारा-कविता’ आदि पुस्तकें लिखीं।)
👉 उत्तरम् – सत्य।
१०. गोपबन्धुः समाजसेवायै तथा देशसेवायै स्वजीवनं समर्पितवान्। (गोपबन्धु ने अपना जीवन समाजसेवा और देशसेवा के लिए समर्पित किया।)
👉 उत्तरम् – सत्य।
रिक्तस्थानपूरणप्रश्नाः (Fill in the blanks)
१. ओडिशाराज्यस्य ____________ जनपदे गोपबन्धोः जन्माभवत्।
👉 उत्तरम् – पुरी।
हिंदी अनुवाद: ओडिशा राज्य के ____________ जिले में गोपबन्धु का जन्म हुआ।
👉 उत्तर – पुरी।
२. गोपबन्धुः ____________-ग्रामे जातः।
👉 उत्तरम् – सुआण्डो।
हिंदी अनुवाद: गोपबन्धु ____________ गाँव में जन्मे।
👉 उत्तर – सुआण्डो।
३. गोपबन्धुः सत्यवादि-____________ विद्यालयस्य प्रतिष्ठाता आसीत्।
👉 उत्तरम् – वन।
हिंदी अनुवाद: गोपबन्धु सत्यवादी-____________ विद्यालय के संस्थापक थे।
👉 उत्तर – वन विद्यालय।
४. गोपबन्धुः ____________ वर्षद्वयं कारावासं प्राप्तवान्।
👉 उत्तरम् – भारतीयस्वतन्त्रतान्दोलने।
हिंदी अनुवाद: गोपबन्धु ने ____________ में दो वर्ष कारावास भुगता।
👉 उत्तर – भारतीय स्वतंत्रता आंदोलन में।
५. गोपबन्धुः ‘____________ आत्मकथा’ नामकं ग्रन्थं रचितवान्।
👉 उत्तरम् – बन्दीर।
हिंदी अनुवाद: गोपबन्धु ने ‘____________ आत्मकथा’ नामक पुस्तक लिखी।
👉 उत्तर – बन्दीर आत्मकथा।
६. गोपबन्धुः ____________ इति उपाधिना सम्मानितः आसीत्।
👉 उत्तरम् – उत्कलमणिः।
हिंदी अनुवाद: गोपबन्धु ____________ की उपाधि से सम्मानित हुए।
👉 उत्तर – उत्कलमणि।
७. गोपबन्धुः समाजः इति ____________ प्रतिष्ठितवान्।
👉 उत्तरम् – दिनपत्रिकाम्।
हिंदी अनुवाद: गोपबन्धु ने समाज नामक ____________ की स्थापना की।
👉 उत्तर – दैनिक पत्रिका।
८. गोपबन्धुः दरिद्राणां रोगिणां च ____________ अकरोत्।
👉 उत्तरम् – सेवााम्।
हिंदी अनुवाद: गोपबन्धु ने गरीबों और रोगियों की ____________ की।
👉 उत्तर – सेवा।
९. गोपबन्धुः सदैव ____________ वस्त्राणाम् उपयोगं कृतवान्।
👉 उत्तरम् – स्वदेशीय।
हिंदी अनुवाद: गोपबन्धु ने हमेशा ____________ वस्त्रों का प्रयोग किया।
👉 उत्तर – स्वदेशी।
१०. वैज्ञानिकः प्रफुल्लचन्द्ररायः गोपबन्धुम् ____________ इति उपाधिना सम्मानितवान्।
👉 उत्तरम् – उत्कलमणिः।
हिंदी अनुवाद: वैज्ञानिक प्रफुल्लचन्द्र राय ने गोपबन्धु को ____________ की उपाधि से सम्मानित किया।
👉 उत्तर – उत्कलमणि।
Leave a Reply