डिजिभारतम् – युगपरिवर्त
अभ्यासात् जायते सिद्धिः
१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) प्रधानमन्त्रिसङ्ग्रहालये कीदृशी प्रौद्योगिकी प्रयुक्ता अस्ति? (प्रधानमंत्री संग्रहालय में कैसी तकनीक का उपयोग हुआ है?)
उत्तरम् – अद्यतनप्रौद्योगिकीः (अत्याधुनिक तकनीक)
(ख) हॉलोग्राम्-द्वारा कस्य भाषणं दृश्यते? (होलोग्राम के माध्यम से किसका भाषण दिखाई देता है?)
उत्तरम् – प्रधानमन्त्रिणः (प्रधानमंत्री का)
(ग) कस्याः प्रभावः दैनन्दिनजीवने दृश्यते? (किसका प्रभाव दैनिक जीवन में दिखता है?)
उत्तरम् – प्रौद्योगिक्याः (तकनीक का।)
(घ) भारत-सर्वकारस्य महत्त्वाकाङ्क्षिणी योजना का अस्ति? (भारत सरकार की महत्त्वाकांक्षी योजना क्या है?)
उत्तरम् – डिजिटलइण्डिया (डिजिटल इंडिया।)
(ङ) ‘फास्टॅग्’ इत्यस्य उपयोगेन कस्य सङ्ग्रहणं भवति? (‘फास्टैग’ के उपयोग से किसका संग्रह होता है?)
उत्तरम् – शुल्कस्य (टोल शुल्क का।)
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) प्रधानमन्त्रिसङ्ग्रहालये काः डिजिटल प्रौद्योगिक्यः प्रदर्शिताः सन्ति?
उत्तरम् – प्रधानमन्त्रिसङ्ग्रहालये होलोग्राम्, वर्धिता-वास्तविकता (AR), आभासीया-वास्तविकता (VR), कृत्रिमबुद्धिः (AI), संवादयन्त्रं, डिजिटल्-प्रक्षेपणं च इत्यादयः डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति।
हिंदी अनुवाद
प्रश्न – प्रधानमंत्री संग्रहालय में कौन-कौन सी डिजिटल तकनीकें प्रदर्शित की गई हैं?
उत्तर – प्रधानमंत्री संग्रहालय में होलोग्राम, संवर्धित वास्तविकता (AR), आभासी वास्तविकता (VR), कृत्रिम बुद्धि (AI), संवाद यंत्र, डिजिटल प्रक्षेपण आदि डिजिटल तकनीकें प्रदर्शित की गई हैं।
(ख) जनाः किमर्थं साङ्गणिक-अपराधेन पीडिताः भवन्ति?
उत्तरम् – जनाः प्रायः लोभात् भयात् वा साङ्गणिक-अपराधेन पीडिताः भवन्ति।
हिंदी अनुवाद
प्रश्न – लोग साइबर अपराधों से क्यों पीड़ित होते हैं?
उत्तर – लोग प्रायः लालच या डर के कारण साइबर अपराधों से पीड़ित होते हैं।
(ग) यशिका ‘डिजि-लॉकर्’ इत्यस्य उपयोगं कथं करोति?
उत्तरम् – यशिका ‘डिजि-लॉकर्’ इत्यस्य उपयोगं आधारपत्रस्य विद्यालयीयप्रमाणपत्रस्य च सुरक्षितसंग्रहणाय करोति।
हिंदी अनुवाद
प्रश्न – यशिका ‘डिजी-लॉकर’ का उपयोग किस प्रकार करती है?
उत्तर – यशिका ‘डिजी-लॉकर’ का उपयोग आधार कार्ड और स्कूल प्रमाणपत्र को सुरक्षित रूप से संग्रहित करने के लिए करती है।
(घ) डिजिटल भारतस्य वित्तीयसमावेशने काः योजनाः सन्ति?
उत्तरम् – डिजिटल भारतस्य वित्तीयसमावेशने ‘यूपीआई’, ‘रूपे-कार्ड्’, ‘जनधनयोजना’, ‘ई-रूपी’ इत्यादयः योजनाः सन्ति।
हिंदी अनुवाद
प्रश्न – डिजिटल भारत में वित्तीय समावेशन के लिए कौन-कौन सी योजनाएँ हैं?
उत्तर – डिजिटल भारत में वित्तीय समावेशन के लिए यूपीआई, रूपे कार्ड, जनधन योजना और ई-रूपी जैसी योजनाएँ हैं।
(ङ) डिजिटल-भारते शिक्षायाः क्षेत्रे केषां पटलानाम् उपयोगः करणीयः?
उत्तरम् – डिजिटल-भारते शिक्षायाः क्षेत्रे ‘दीक्षा’, ‘स्वयम्’, ‘स्वयं-प्रभा’, ‘ई-पाठशाला’, ‘भारतीय-राष्ट्रीय-डिजिटल्-पुस्तकालयः’, ‘निष्ठा’, ‘पीएम्-ई-विद्या’ इत्यादीनां पटलानाम् उपयोगः करणीयः।
हिंदी अनुवाद
प्रश्न – डिजिटल भारत में शिक्षा के क्षेत्र में किन-किन प्लेटफार्मों का उपयोग किया जाना चाहिए?
उत्तर – डिजिटल भारत में शिक्षा के क्षेत्र में दीक्षा, स्वयं, स्वयं-प्रभा, ई-पाठशाला, राष्ट्रीय डिजिटल पुस्तकालय, निष्ठा, पीएम ई-विद्या जैसे प्लेटफार्मों का उपयोग किया जाना चाहिए।
(च) ग्राम्य-क्षेत्रेषु डिजिटल-सेवानां समस्या कथं निराकर्तुं शक्यते?
उत्तरम् – ग्राम्य-क्षेत्रेषु डिजिटल-सेवानां समस्या अन्तर्जालस्य उत्तरोत्तरविस्तारेण निराकर्तुं शक्यते।
हिंदी अनुवाद
प्रश्न – ग्रामीण क्षेत्रों में डिजिटल सेवाओं की समस्याओं का समाधान किस प्रकार किया जा सकता है?
उत्तर – ग्रामीण क्षेत्रों में डिजिटल सेवाओं की समस्याओं का समाधान इंटरनेट के निरंतर विस्तार से किया जा सकता है।
३. अधः दत्तान् शब्दान् सम्यक् संयोजयत – तालिका सहित
क्रमः | शब्दः | संयोजनीयः शब्दः | हिंदी अनुवाद |
---|---|---|---|
क. | होलोग्रामः | प्रधानमन्त्रिणः भाषणस्य त्रैवेम-प्रतिबिम्बरूपेण दर्शनम् | होलोग्राम से प्रधानमंत्री का त्रि-आयामी चित्र उपस्थित जैसा दिखता है। |
ख. | यूपीआय (UPI) | शीघ्रं, सुरक्षितं, सुलभं च डिज़िटल्-धनदेय-प्रत्यर्पणम् | यूपीआई एक त्वरित, सुरक्षित और सरल डिजिटल भुगतान प्रणाली है। |
ग. | डिजिटल-लॉकः | डिज़िटल-प्रमाणपत्रस्य सुरक्षितसंग्रहणाय उपयुक्तः साधनम् | डिजी-लॉकर डिजिटल प्रमाणपत्रों को सुरक्षित रूप से रखने का एक अच्छा माध्यम है। |
घ. | फास्टैग् (FASTag) | राजमार्गे स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणम् | फास्टैग से राजमार्गों पर टोल टैक्स का स्वतः और त्वरित संग्रह किया जाता है। |
ङ. | वीआर् (VR) | आभासीया-वास्तविकताया: अनुभवाय प्रयुक्तं यन्त्रम् | वीआर (वर्चुअल रियलिटी) एक ऐसा उपकरण है जो आभासी वास्तविकता का अनुभव कराता है। |
४. अधः प्रदत्तमञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत
यूपीआय्, दीक्षा, प्रधानमन्त्रिणः भाषणं, स्वचालितं पारदर्शकं च, जीवन
(क) प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम्-द्वारा प्रधानमन्त्रिणः भाषणं दृश्यते।
📘 प्रधानमंत्री संग्रहालय में होलोग्राम के माध्यम से प्रधानमंत्री का भाषण देखा जाता है।
(ख) डिजिटल्-भारतस्य आर्थिकसमावेशनं सुगमं कर्तुं यूपीआय् प्रणाली अस्ति।
📘 डिजिटल भारत के आर्थिक समावेशन को सरल बनाने के लिए यूपीआई प्रणाली है।
(ग) डिजिटल्-शासनं स्वचालितं पारदर्शकं च सेवां प्रददाति।
📘 डिजिटल शासन स्वचालित और पारदर्शी सेवाएं प्रदान करता है।
(घ) डिजिटल-भारतस्य शिक्षाक्षेत्रे दीक्षा नाम डिजिटल्-शैक्षिकमञ्चः अस्ति।
📘 डिजिटल भारत के शिक्षा क्षेत्र में ‘दीक्षा’ नामक डिजिटल शैक्षिक मंच है।
(ङ) भारतस्य डिजिटल-परिवर्तनं सर्वाणि जीवन क्षेत्राणि स्पृशति।
📘 भारत का डिजिटल परिवर्तन जीवन के सभी क्षेत्रों को प्रभावित करता है।
५. अधः अस्मिन् पाठे आगतानां शब्दानाम् आधारेण शब्दजालं प्रदत्तम् अस्ति। अत्र वामतः दक्षिणम् उपरितःअधः च आधारं कृत्वा उदाहरणानुसारं शब्दान् रेखाङ्कयत-
डिजीलॉकर
यूपीआई
फास्टैग
दीक्षा
स्वयंप्रभा
फास्टग
ज्ञानम्
विज्ञानम्
डिजिटल्
कृत्रिमबुद्धिः
प्रशासनम्
आधारम्
व्यवस्था
स्वयं
नाम
शासनम्
प्रौद्योगिकी
वास्तविकता
शैक्षिकम्
६. अधोलिखितान् शब्दान् वर्गद्वये विभजत – सङ्गणकसम्बद्धाः, असङ्गणकसम्बद्धाः च —
(शब्दाः – अन्तर्जालम्, शिक्षिका, सङ्गणकः, विद्यालयः, ई-पत्रम्, पाठ्यपुस्तकम्, डिजिटल, लेखनी)
सङ्गणकसम्बद्धाः (कम्प्यूटर से संबंधित शब्द) | असङ्गणकसम्बद्धाः (कम्प्यूटर से असंबंधित शब्द) |
अन्तर्जालम् (इंटरनेट) | शिक्षिका (शिक्षिका) |
सङ्गणकः (कंप्यूटर) | विद्यालयः (विद्यालय) |
ई-पत्रम् (ई-पत्र) | पाठ्यपुस्तकम् (पाठ्यपुस्तक) |
डिजिटल (डिजिटल) | लेखनी (लेखनी) |
७. अधोलिखितानि वाक्यानि पठित्वा शुद्धं (✓) अशुद्धं (✗) वा इति चिह्नीकुरुत-
(क) हॉलोग्राम् कृत्रिमबुद्धेः एकः प्रकारः अस्ति। ✗
हिंदी अनुवाद – हॉलोग्राम कृत्रिम बुद्धि का एक प्रकार है। ✗ (गलत)
(ख) वर्धित-वास्तविकतायाः उपयोगिता ऐतिहासिक-घटनानां प्रत्यक्षानुभवाय। ✓
हिंदी अनुवाद – संवर्धित वास्तविकता का उपयोग ऐतिहासिक घटनाओं के प्रत्यक्ष अनुभव के लिए होता है। ✓ (सही)
(ग) डिजिटल – प्रक्षेपण – मानचित्रं भारतस्य विकासयात्रां प्रदर्शयति। ✓
हिंदी अनुवाद – डिजिटल मानचित्र भारत की विकास यात्रा को दिखाता है। ✓ (सही)
(घ) फ़ास्टॅग् इति राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणं करोति। ✓
हिंदी अनुवाद – फास्टैग राजमार्गों पर टोल शुल्क का त्वरित संग्रह करता है। ✓ (सही)
(ङ) डिजी-लॉकर् इत्यस्य माध्यमेन केवलम् आधार-पत्रं सुरक्षितुं शक्यते। ✗
हिंदी अनुवाद – डिजी-लॉकर से केवल आधार-पत्र नहीं, अन्य प्रमाणपत्र भी सुरक्षित किए जा सकते हैं। ✗ (गलत)
(छ) भारतस्य डिजिटल-परिवर्तनं केवलं शासने प्रभावं करोति, नागरिकजीवने न। ✗
हिंदी अनुवाद – डिजिटल परिवर्तन केवल शासन में नहीं, नागरिक जीवन में भी होता है। ✗ (गलत)
(छ) उमङ्ग, माय्-गव्, जेम् इत्यादयः ई-शासन-मञ्चाः सन्ति। ✓
हिंदी अनुवाद – उमंग, माय गव, जेम आदि ई-शासन मंच हैं। ✓ (सही)
८. अव्यवस्थितान् वर्णान् शब्ददृष्ट्या व्यवस्थितरूपेण लिखत
उदाहरणम् – वेयवित्तीसमानशम् = वित्तीयसमावेशनम्
(क) कसङ्गम्ण = सङ्गणकम् (कंप्यूटर)
(ख) कार्वसरः = सरकारः (सरकार)
(ग) लयः विद्या = शिक्षालयः (विद्यालय)
(घ) जिकडिलॉर = डिजीलॉकरः (डिजीलॉकर)
(ङ) शक्तसुम् = पुस्तकः (पुस्तक)
९. अधोलिखितं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
अद्यतने विज्ञानयुगे सर्वे मनुष्याः डिजिटल्-प्रौद्योगिक्याः प्रयोगं कुर्वन्ति। जनाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन शीघ्रं कार्याणि सम्पादयन्ति। विद्यार्थिनः अपि
ई-अधिगम-प्रणालीं स्वीकृत्य ज्ञानं वर्धयन्ति ।
प्रश्नाः-
(क) अद्यतनं युगं कीदृशम् अस्ति ? (वर्तमान युग कैसा है?)
उत्तरम् – अद्यतनं युगं विज्ञानयुगं अस्ति। (वर्तमान युग विज्ञान युग है।)
(ख) मानवाः केषां साहाय्येन कार्याणि शीघ्रं कुर्वन्ति ? (मनुष्य किनकी सहायता से कार्यों को शीघ्रता से करते हैं?)
उत्तरम् – मानवाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन कार्याणि शीघ्रं कुर्वन्ति। (मनुष्य इंटरनेट, मोबाइल और कंप्यूटर की सहायता से कार्य शीघ्रता से करता है।)
(ग) ई-अधिगम-प्रणाल्याः प्रयोगं के कुर्वन्ति ? (ई-लर्निंग प्रणाली का उपयोग कौन करता है?)
उत्तरम् – विद्यार्थिनः ई-अधिगम-प्रणाल्याः प्रयोगं कुर्वन्ति। (विद्यार्थी ई-लर्निंग प्रणाली का उपयोग करते हैं।)
Leave a Reply