मञ्जुलमञ्जूषा सुन्दरसुरभाषा
भगिनि ! अद्य श्रावणीं पूर्णिमा अस्ति। वदतु एतस्याः किं वैशिष्ट्यम्?
बहन! आज श्रावणी पूर्णिमा है। बताओ, इसकी क्या विशेषता है?
सत्यम्। किं भवत्याः विद्यालये संस्कृतदिवसम् अधिकृत्य केषाञ्चन विशिष्टकार्यक्रमाणां योजना कृता?
सही है। क्या तुम्हारे विद्यालय में संस्कृत दिवस के अवसर पर कुछ विशेष कार्यक्रमों की योजना बनाई गई है?
अहं जानामि अद्य संस्कृतदिवसः अस्ति। वयम् एतम् आसप्ताहम् आचरामः।
मुझे ज्ञात है कि आज संस्कृत दिवस है। हम इसे पूरे सप्ताह मना रहे हैं।
आम् ओमिते! मम विद्यालये अनेकेषां कार्यक्रमाणां योजना रचिता।
हाँ ओमिते! मेरे विद्यालय में कई कार्यक्रमों की योजना बनाई गई है।
अहो एवम्! किं तत्र भवती भागं ग्रहीष्यति?
अरे, ऐसा है! क्या तुम वहाँ भाग लोगी?
आम् ओमिते! अहं तु गीतगायनप्रतियोगितायां भागं ग्रहीष्यामि।
हाँ ओमिते! मैं तो गीत-गायन प्रतियोगिता में भाग लूँगी।
भगिनि! तत्र भवती किं गीतं गास्यति? कृपया मामपि श्रावयतु।
बहन! वहाँ तुम कौन-सा गीत गाओगी? कृपया मुझे भी सुनाओ।
भगिनि! अहमपि आगन्तुम् इच्छामि।
बहन! मैं भी आना चाहती हूँ।
अवश्यम्। अहं भवत्याः कृते अधुना एव निमन्त्रणपत्रं यच्छामि।
ज़रूर। मैं अभी तुम्हारे लिए निमंत्रण-पत्र दे रही हूँ।
अस्तु अहं गायामि, भवती अनुगायतु।
ठीक है, मैं गाती हूँ, तुम मेरे साथ गाओ।
पदच्छेदः – मुनिवर-विकसित-कविवर-विलसित-मञ्जुल-मञ्जूषा सुन्दरसुरभाषा। अयि मातः! तव पोषणक्षमता मम वचनातीता सुन्दरसुरभाषा।
अन्वयः – (त्वं) मुनिवरविकसितकविवरविलसितमञ्जुलमञ्जूषा सुन्दरसुरभाषा (असि)। अयि मातः! तव पोषणक्षमता मम वचनातीता अस्ति।
भावार्थः – संस्कृतभाषा अतीव सुन्दरभाषा देवभाषारूपेण च परिचिता अस्ति। मुनयः अस्याः संस्कृतभाषायाः विकासं कृतवन्तः। एषा भाषा भूयिष्ठानां भारतीयभाषाणां, तथा विश्वस्य बहूनां भाषाणां च जननी-भाषा (स्रोतो- भाषा) गुरुभाषा (पूरक-भाषा) वा अस्ति । बहवः कवयः काव्यरचनया अस्याः सौन्दर्यं वर्धितवन्तः । कोमलपदावल्या परिपूर्णा एषा ज्ञानपेटिका अस्ति। संस्कृतभाषा स्वपदावलिभिः अन्याः भाषाः ज्ञानं विज्ञानं च परिपोषयति। संस्कृतभाषायाः गौरवं वर्णनातीतम् अस्ति ।
हिंदी अनुवाद:
हे सुंदर और सुगंधित भाषा! तुम मुनियों द्वारा विकसित और कवियों द्वारा संवर्धित मधुर ज्ञान की पेटी हो।
हे माता! तुम्हारी पोषण शक्ति मेरे वचनों से परे है, हे सुंदर और सुगंधित भाषा!
भावार्थः – संस्कृत भाषा अत्यंत सुंदर और देवताओं की भाषा के रूप में जानी जाती है। मुनियों ने इसकी उन्नति की, और कवियों ने इसके सौंदर्य को बढ़ाया। यह कोमल शब्दों से भरी ज्ञान की पेटी है, जो अन्य भारतीय और विश्व की कई भाषाओं को पोषित करती है। इसका गौरव वर्णन से परे है।
पदच्छेदः – वेदव्यास-वाल्मीकि-मुनीनाम् कालिदास-बाणादिकवीनाम् पौराणिक-सामान्य-जनानाम् जीवनस्य आशा सुन्दरसुरभाषा।
अन्वयः – (त्वं) वेदव्यासवाल्मीकिमुनीनां कालिदास-बाणादिकवीनां पौराणिक-सामान्यजनानां जीवनस्य आशा (असि)। त्वं सुन्दरसुरभाषा (असि)।
भावार्थः – संस्कृतभाषा अति रमणीया भाषा अस्ति । वाल्मीकि-वेदव्यास-इत्यादयः मुनयः रामायण-महाभारत-पुराणादीन् ग्रन्थान् रचितवन्तः। कालिदास-बाणभट्ट-प्रभृतयः विशिष्टाः कवयः अपि उपादेयानि काव्यानि रचितवन्तः । प्राचीनकालाद् आरभ्य इदानीं यावत् सामान्यजनानां जीवनं संस्कृतभाषया रचितैः काव्यैः प्रभावितम् अस्ति । संस्कृतभाषा बहूनां लक्ष्याणां प्रापिका अस्ति। अतः संस्कृतभाषा सुन्दरभाषा अस्ति ।
हिंदी अनुवाद:
हे सुंदर और सुगंधित भाषा! तुम वेदव्यास और वाल्मीकि जैसे मुनियों, कालिदास और बाण जैसे कवियों, प्राचीन और साधारण लोगों की जीवन की आशा हो।
भावार्थः – संस्कृत भाषा अत्यंत रमणीय है। वाल्मीकि और वेदव्यास जैसे मुनियों ने रामायण, महाभारत और पुराण जैसे ग्रंथ लिखे। कालिदास और बाणभट्ट जैसे कवियों ने उत्कृष्ट काव्य रचे। प्राचीन काल से लेकर अब तक साधारण लोगों का जीवन इस भाषा के काव्यों से प्रभावित रहा है। यह कई लक्ष्यों को प्राप्त करने वाली भाषा है।
पदच्छेदः – श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे गति-मति-प्रेरककाव्यविशारदे तव संस्कृतिः एषा सुन्दरसुरभाषा।
अन्वयः – हे! श्रुतिसुखनिनदे! सकलप्रमोदे! स्मृतिहितवरदे! सरसविनोदे! गति-मति-प्रेरक-काव्यविशारदे! तव एषा संस्कृतिः (अस्ति)। (त्वं) सुन्दरसुरभाषा (असि)।
भावार्थः – वस्तुतः रमणीया देवत्वविधायिनी संस्कृतभाषा संस्कृतेः जननी सदृश अस्ति। संस्कृतभाषायाः ध्वनिश्रवणेन सुखं वर्धते, सर्वे जनाः आनन्दिताः भवन्ति। संस्कृतभाषा वररूपेण संस्कारजन्यं ज्ञानं प्रयच्छति, सरसं विनोदभावं च प्रकाशयति । मानवजीवने उत्तमां गतिं बुद्धिं च प्रददाति । काव्यशास्त्रपरिपूर्णा संस्कृतभाषा अस्माकं संस्कृतिं रक्षति प्रसारयति च।
हिंदी अनुवाद:
हे सुनने में सुखद नाद, सभी का आनंद, स्मृति के लिए हितकारी वरदान, सरस मनोरंजन, गति-बुद्धि को प्रेरित करने वाली काव्य की विदुषी! तुम्हारी यह संस्कृति है, हे सुंदर और सुगंधित भाषा!
भावार्थः – यह सुंदर और दिव्य संस्कृत भाषा हमारी संस्कृति की जननी है। इसके सुनने से सुख बढ़ता है, सभी आनंदित होते हैं। यह संस्कारजन्य ज्ञान और सरस मनोरंजन प्रदान करती है। यह मनुष्य के जीवन को उत्तम गति और बुद्धि देती है। काव्य से परिपूर्ण यह हमारी संस्कृति को संरक्षित और प्रसारित करती है।
पदच्छेदः – नवरस-रुचिरा अलङ्कृति-धारा वेदविषय-वेदान्त-विचारा। वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम् सुन्दरसुरभाषा।
अन्वयः – नवरस-रुचिरा अलङ्कृतिधारा वेदविषयवेदान्तविचारा वैद्यव्योमशास्त्रादिविहारा धरायां सुन्दरसुरभाषा विजयते।
भावार्थः – संस्कृतकाव्यशास्त्रेषु शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-बीभत्स-अद्भुत-शान्त-प्रभृतयः नवसंख्याकाः रुचिराः रसाः सन्ति । शब्दार्थपूर्णाः विविधाः अलङ्काराः शोभन्ते।वेद-उपनिषद्-वेदान्त-पुराणादीनां विचाराः जनान् अभिप्रेरयन्ति । चिकित्साविज्ञान-खगोलशास्त्रादिभिः सह संस्कृतभाषा पृथिव्यां विहरति। एवं संस्कृतभाषा सर्वत्र विजयते।
हिंदी अनुवाद:
नव रसों की रुचिकर धारा, अलंकारों से सुशोभित, वेद और वेदांत के विचार, चिकित्सा और आकाश शास्त्र आदि के विहार से, पृथ्वी पर विजय प्राप्त करती है, हे सुंदर और सुगंधित भाषा!
भावार्थः – संस्कृत काव्य शास्त्र में शृंगार, हास्य, करुणा, रौद्र, वीर, भयानक, बीभत्स, अद्भुत और शांति जैसे नौ रस हैं। इसके शब्द और अर्थ से भरे अलंकार शोभायमान हैं। वेद, उपनिषद, वेदांत और पुराण के विचार लोगों को प्रेरित करते हैं। चिकित्सा विज्ञान, खगोल शास्त्र आदि के साथ यह भाषा पृथ्वी पर विजय प्राप्त करती है।
Leave a Reply