पश्यत कोणमैशान्यं भारतस्य मनोहरम्
(देखो, कौन-सा स्थान भारत का सुंदर है।)
प्रश्नः / उत्तरः
१. प्रश्नः – अस्माकं देशे कति राज्यानि सन्ति? (हमारे देश में कितने राज्य हैं?)
👉 उत्तरम् – अस्माकं देशे अष्टाविंशतिः राज्यानि सन्ति। (हमारे देश में 28 राज्य हैं।)
२. प्रश्नः – अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति? (हमारे देश में कितने केन्द्रशासित प्रदेश हैं?)
👉 उत्तरम् – अस्माकं देशे अष्ट केन्द्रशासितप्रदेशाः सन्ति। (हमारे देश में 8 केन्द्रशासित प्रदेश हैं।)
३. प्रश्नः – सप्तभगिन्यः इति के कथ्यन्ते? (सात बहनें किन राज्यों को कहा जाता है?)
👉 उत्तरम् – अरुणाचलप्रदेशः, असमः, मणिपुरम्, मेघालयः, मिजोरम्, नागालैण्डं, त्रिपुरा चेति सप्तभगिन्यः कथ्यन्ते। (अरुणाचल प्रदेश, असम, मणिपुर, मेघालय, मिजोरम, नागालैण्ड और त्रिपुरा को सात बहनें कहा जाता है।)
४. प्रश्नः – सप्तभगिन्यः सह कः भ्राता प्रसिद्धः? (सात बहनों के साथ कौन-सा राज्य भाई कहलाता है? )
👉 उत्तरम् – सप्तभगिन्यः सह सिक्किमः भ्राता प्रसिद्धः। (सात बहनों के साथ सिक्किम राज्य भाई कहलाता है।)
५. प्रश्नः – सप्तभगिन्यः इति नाम किमर्थं दत्तम्? (सात बहनों का नाम क्यों रखा गया?)
👉 उत्तरम् – सामाजिक-सांस्कृतिकसाम्येन तथा भौगोलिकवैशिष्ट्येन सप्तभगिन्यः इति नाम दत्तम्। (सामाजिक-सांस्कृतिक समानता और भौगोलिक विशेषताओं के कारण इन्हें सात बहनें कहा गया।)
६. प्रश्नः – एतेषु प्रदेशेषु के जनजातीयाः निवसन्ति? (इन राज्यों में कौन-कौन-सी जनजातियाँ निवास करती हैं?)
👉 उत्तरम् – गारो, खासी, नागा, मिजो, लेप्चा-प्रभृतयः जनजातीयाः अत्र निवसन्ति। (गारो, खासी, नागा, मिजो और लेप्चा जैसी जनजातियाँ यहाँ रहती हैं।)
७. प्रश्नः – सप्तभगिनी-प्रदेशेषु प्रमुखः उद्योगः कः अस्ति? (सात बहनों के प्रदेशों में प्रमुख उद्योग कौन-सा है?)
👉 उत्तरम् – सप्तभगिनी-प्रदेशेषु वंशोद्योगः (बाँस उद्योगः) प्रमुखः अस्ति। (सात बहनों के प्रदेशों में बाँस उद्योग प्रमुख है।)
८. प्रश्नः – पूर्वोत्तरप्रदेशाः कस्य द्वारम् इति प्रसिद्धाः? (पूर्वोत्तर प्रदेश किसका द्वार कहलाते हैं?)
👉 उत्तरम् – पूर्वोत्तरप्रदेशाः पूर्व-दक्षिणपूर्व-एशियायाः द्वारम् इति प्रसिद्धाः। (पूर्वोत्तर प्रदेश दक्षिण-पूर्व एशिया का द्वार कहलाते हैं।)
९. प्रश्नः – असमराज्ये प्रसिद्धः नदीद्वीपः कः अस्ति? (असम राज्य में कौन-सा प्रसिद्ध नदी द्वीप है?)
👉 उत्तरम् – असमराज्ये प्रसिद्धः माजुली नदीद्वीपः अस्ति। (असम राज्य में माजुली नामक प्रसिद्ध नदी द्वीप है।)
१०. प्रश्नः – मणिपुरे विशेषः राष्ट्रीयः उद्यानः कः अस्ति? (मणिपुर में कौन-सा विशेष राष्ट्रीय उद्यान है?)
👉 उत्तरम् – मणिपुरे लोकटकसरोवरे प्लवमानं राष्ट्रीयं उद्यानम् अस्ति। (मणिपुर में लोकटक झील पर स्थित तैरता हुआ राष्ट्रीय उद्यान है।)
रिक्तस्थानपूर्तिः
१. अस्माकं देशे ___________ राज्यानि सन्ति।
👉 उत्तरम् – अष्टाविंशतिः
हिंदी अनुवाद: हमारे देश में अट्ठाईस राज्य हैं।
२. अस्माकं देशे अष्ट ___________ अपि सन्ति।
👉 उत्तरम् – केन्द्रशासितप्रदेशाः
हिंदी अनुवाद: हमारे देश में आठ केन्द्रशासित प्रदेश भी हैं।
३. सप्तभगिन्यः एकः भ्राता च इति प्रसिद्धः समवायः ___________ इति राज्येषु अस्ति।
👉 उत्तरम् – पूर्वोत्तर
हिंदी अनुवाद: “सात बहनें और एक भाई” के नाम से प्रसिद्ध समूह पूर्वोत्तर राज्यों में है।
४. सप्तभगिन्यः इत्युक्तानि राज्यानि ___________, ___________, ___________, ___________, ___________, ___________, ___________ सन्ति।
👉 उत्तरम् – अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा
हिंदी अनुवाद: सात बहनों के नाम हैं – अरुणाचल प्रदेश, असम, मणिपुर, मिजोरम, मेघालय, नागालैंड और त्रिपुरा।
५. सप्तभगिनीनां भ्राता इति ___________ प्रसिद्धः अस्ति।
👉 उत्तरम् – सिक्किमः
हिंदी अनुवाद: सात बहनों का भाई सिक्किम कहलाता है।
६. प्रदेशेऽस्मिन् ___________ वृक्षाणां प्राचुर्यं दृश्यते।
👉 उत्तरम् – वंश (बाँस)
हिंदी अनुवाद: इस प्रदेश में बाँस के वृक्षों की बहुतायत दिखाई देती है।
७. प्रदेशेऽस्मिन् हस्तशिल्पानां ___________ वर्तते।
👉 उत्तरम् – बाहुल्यम्
हिंदी अनुवाद: इस प्रदेश में हस्तशिल्पों की अधिकता है।
८. असमराज्यः पूर्वं ___________ नाम्ना प्रसिद्धः आसीत्।
👉 उत्तरम् – कामरूपम्
हिंदी अनुवाद: असम राज्य पहले “कामरूप” नाम से प्रसिद्ध था।
९. लोके बृहत्तमः रमणीयः नदीद्वीपः ___________ असमे अस्ति।
👉 उत्तरम् – माजुली
हिंदी अनुवाद: संसार का सबसे बड़ा नदी-द्वीप माजुली असम में है।
१०. मणिपुरे एकम् अद्वितीयम् राष्ट्रियं ___________ उद्यानम् अस्ति।
👉 उत्तरम् – प्लवमानम् (लोकटक-सरोवरे)
हिंदी अनुवाद: मणिपुर में एक अद्वितीय राष्ट्रीय तैरता हुआ उद्यान (लोकटक झील में) है।
(सत्य / असत्य)
१. अरुणाचलप्रदेशः भारतस्य दक्षिणभागे अस्ति। (अरुणाचल प्रदेश भारत के दक्षिण भाग में है।)
👉 उत्तरम् – असत्य। (वह पूर्वोत्तर भाग में है)।
२. सप्तभगिन्यः एकः भ्राता च इति नाम्ना अष्टराज्यानि प्रसिद्धानि। (“सात बहनें और एक भाई” नाम से आठ राज्य प्रसिद्ध हैं।)
👉 उत्तरम् – सत्य।
३. सप्तभगिन्यः – अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरम्, मेघालयः, नागालैण्डं, त्रिपुरा च भवन्ति। (सात बहनों में अरुणाचल प्रदेश, असम, मणिपुर, मिजोरम, मेघालय, नागालैंड और त्रिपुरा आते हैं।)
👉 उत्तरम् – सत्य।
४. सिक्किमः सप्तभगिनीनां मध्ये एव गण्यते। (सिक्किम सात बहनों में गिना जाता है।)
👉 उत्तरम् – असत्य।
सिक्किमः भ्राता इव उच्यते। (सिक्किम भाई कहा जाता है)
५. एतेषु प्रदेशेषु वंशवृक्षाणां प्राचुर्यं विद्यते। (इन राज्यों में बांस के वृक्षों की बहुतायत है।)
👉 उत्तरम् – सत्य।
६. असमराज्यं प्राचीने “कामरूप” इति नाम्ना प्रसिद्धम्। (असम राज्य प्राचीन समय में “कामरूप” नाम से प्रसिद्ध था।)
👉 उत्तरम् – सत्य।
७. माजुली इति बृहत्तमं नदीद्वीपं मणिपुरे स्थितम्। (माजुली नामक सबसे बड़ा नदी द्वीप मणिपुर में है।)
👉 उत्तरम् – असत्य।
अस्मिन् असमे एव अस्ति। (वह असम में है)
८. लोकटक-सरोवरे एकं राष्ट्रीयं प्लवमानं उद्यानं दृश्यते। (लोकटक झील में एक राष्ट्रीय तैरता हुआ उद्यान है।)
👉 उत्तरम् – सत्य।
९. पूर्वोत्तरराज्येषु गारो, खासी, नागा, मिजो, लेप्चा इत्यादयः जनजातयः वसन्ति। (पूर्वोत्तर राज्यों में गारो, खासी, नागा, मिजो और लेप्चा जैसी जनजातियाँ रहती हैं।)
👉 उत्तरम् – सत्य।
१०. सप्तभगिन्यः सर्वदा पराधीनाः आसन्। (सात बहनें सदा पराधीन रही हैं।)
👉 उत्तरम् – असत्य।
प्रायः स्वाधीनाः एव आसन्। (वे प्रायः स्वतंत्र रही हैं)
Leave a Reply