पश्यत कोणमैशान्यं भारतस्य मनोहरम्
अभ्यासात् जायते सिद्धिः
१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति? (हमारे देश में कितने राज्य हैं?)
👉 उत्तरम् – अष्टाविंशतिः (अट्ठाईस)
(ख) प्राचीनेतिहासे का स्वाधीनाः आसन्? (प्राचीन इतिहास में कौन स्वतंत्र थीं?)
👉 उत्तरम् – सप्तभगिन्यः (सात बहनें (पूर्वोत्तर राज्य))
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते? (किन राज्यों के समूह को ‘सात बहनें’ कहा जाता है?)
👉 उत्तरम् – अष्टराज्यानाम् (आठ राज्यों के समूह का)
(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति? (हमारे देश में कितने केंद्रशासित प्रदेश हैं?)
👉 उत्तरम् – अष्ट (आठ (८))
(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः? (सात बहनों के प्रदेशों में कौन-सा उद्योग सबसे प्रमुख है?)
👉 उत्तरम् – वंशोद्योगः (बाँस उद्योग)
२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत –
(क) भ्रातृसहित-भगिनीसप्तके कानि राज्यानि सन्ति?
👉 उत्तरम् – अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा च भगिन्यः; सिक्किमः भ्राता अस्ति।
🔸 हिंदी प्रश्न – सात बहनों और भाई के समूह में कौन-कौन से राज्य हैं?
🔸 उत्तर – अरुणाचल प्रदेश, असम, मणिपुर, मिज़ोरम, मेघालय, नागालैंड और त्रिपुरा बहनें हैं; सिक्किम भाई है।
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
👉 उत्तरम् – एतेषां सामाजिक-सांस्कृतिक-साम्यं च भौगोलिकवैशिष्ट्यं च दृष्ट्वा, एतानि सप्तभगिन्यः इति कथ्यन्ते।
🔸 हिंदी प्रश्न – इन राज्यों को ‘सात बहनें’ क्यों कहा जाता है?
🔸 उत्तर – इनकी सामाजिक-सांस्कृतिक समानता और भौगोलिक विशेषताओं को देखकर इन्हें ‘सात बहनें’ कहा जाता है।
(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति?
👉 उत्तरम् – गारो-खासी-नागा-मिजो-लेप्चा-प्रभृतयः जनजातीयाः ऐशान्यप्रदेशेषु निवसन्ति।
🔸 हिंदी प्रश्न – उत्तर-पूर्वी क्षेत्रों में कौन लोग निवास करते हैं?
🔸 उत्तर – गारो, खासी, नागा, मिजो, लेप्चा आदि जनजातियाँ उत्तर-पूर्वी क्षेत्रों में निवास करती हैं।
(घ) पूर्वोत्तरप्रादेशिकाः केषु निष्णाताः सन्ति?
👉 उत्तरम् – पूर्वोत्तरप्रादेशिकाः स्वलीलाकलासु च पर्वपरम्परासु च निष्णाताः सन्ति।
🔸 हिंदी प्रश्न – पूर्वोत्तर राज्यों के लोग किन चीज़ों में दक्ष होते हैं?
🔸 उत्तर – पूर्वोत्तर के लोग अपनी लोक-कलाओं और पर्व-परंपराओं में दक्ष होते हैं।
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
👉 उत्तरम् – सप्तभगिनीप्रदेशेषु वंशवृक्षवस्तूनाम् उपयोगः वस्त्राभूषणगृहनिर्माणेषु क्रियते।
🔸 हिंदी प्रश्न – बाँस से बनी वस्तुओं का उपयोग कहाँ होता है?
🔸 उत्तर – सात बहन राज्यों में बाँस से बनी वस्तुओं का उपयोग वस्त्र, आभूषण और घर बनाने में किया जाता है।
३. अधोलिखितेषु पदेषु प्रकृति-प्रत्ययविभागं कुरुत-
यथा – गन्तुम् = गम + ‘तुमुन्
(क) ज्ञातुम् —————— + ——————
(ख) विश्रुतः —————— + ——————
(ग) अतिरिच्य —————— + ——————
(घ) पठनीयम् —————— + ——————
उत्तरम् –
🔹 गन्तुम् = गम् (प्रकृति) + तुमुन् (प्रत्यय)
(क) ज्ञातुम् = ज्ञा + तुमुन्
(ख) विश्रुतः = श्रु + क्त (वि + पूर्वसर्ग)
👉 विश्रुतः = वि (उपसर्ग) + श्रु (धातु) + क्त (कृदन्त प्रत्यय)
(ग) अतिरिच्य = ऋच् + अतिच (उपसर्ग) + यङ् (प्रत्यय)
👉 अतिरिच्य = अति (उपसर्ग) + ऋच् (धातु) + ल्यप् (कृदन्त प्रत्यय)
(घ) पठनीयम् = पठ् + णीय
४. रेखाङ्कितम् पदम् आधृत्य प्रश्ननिर्माणं कुरुत –
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः । (हम अपने देश के राज्यों के बारे में जानना चाहते हैं।)
प्रश्नः – कस्य देशस्य राज्यानां विषये यूयं ज्ञातुमिच्छथ? (तुम किस देश के राज्यों के बारे में जानना चाहते हो?)
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः | (प्राचीन इतिहास में कौन स्वतंत्र देखे गए हैं?)
प्रश्नः – प्राचीनेतिहासे के स्वाधीनाः का: दृष्टाः? (प्राचीन इतिहास में सात बहनें स्वतंत्र ही देखी गईं।)
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते । (इस प्रदेश में हस्तशिल्पों की बहुतायत है।)
प्रश्नः – प्रदेशे कस्यानां बाहुल्यं वर्तते? (इस प्रदेश में किसका अधिक प्रचार/प्रचलन है?)
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि । (ये राज्य भ्रमण के लिए स्वर्ग के समान हैं।)
प्रश्नः – एतानि राज्यानि तु भ्रमणार्थं किमसदृशानि सन्ति? (ये राज्य भ्रमण के लिए किसके समान हैं?)
५. यथानिर्देशम् उत्तरत
(क) वाक्यः – महोदये ! मम भगिनी कथयति। अत्र ‘मम’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तरम् – ‘मम’ इति सर्वनामपदं ‘भगिन्यै’ प्रयुक्तम्।
🔸 हिंदी अनुवाद –
प्रश्न – ‘मम’ यह सर्वनाम किसके लिए प्रयुक्त हुआ है?
उत्तर – ‘मम’ यह सर्वनाम ‘भगिनी’ (मेरी बहन) के लिए प्रयुक्त हुआ है।
(ख) वाक्यः – सामाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि। अस्मिन् वाक्ये ‘प्रथितानि’ इति क्रियापदस्य कर्तृपदं किम् ?
उत्तरम् – अत्र ‘इमानि’ इति कर्तृपदम् अस्ति।
🔸 हिंदी अनुवाद –
प्रश्न – इस वाक्य में ‘प्रथितानि’ क्रिया का कर्ता शब्द कौन है?
उत्तर – इसमें ‘इमानि’ (ये) शब्द कर्ता है।
(ग) एतेषां राज्यानां पुनः सङ्घटनं विहितम्। अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम् ?
उत्तरम् – ‘विहितम्’ इति क्रियापदं अस्ति।
🔸 हिंदी अनुवाद –
प्रश्न – इस वाक्य में ‘संगठन’ शब्द के लिए कौन-सी क्रिया है?
उत्तर – ‘विहितम्’ (किया गया) क्रिया है।
(घ) वाक्यः – अत्र वंशवृक्षाणां प्राचुर्यं विद्यते। अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं किम् ?
उत्तरम् – ‘प्राचुर्यम्’ इति विपरीतार्थकं पदं अस्ति।
🔸 हिंदी अनुवाद –
प्रश्न – इस वाक्य में ‘अल्पता’ (कमी) शब्द का विपरीत शब्द क्या है?
उत्तर – ‘प्राचुर्य’ (अधिकता) उसका विलोम है।
(ङ) वाक्यः – क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते। अस्मिन् वाक्ये ‘सन्ति’ इति क्रियापदस्य समानार्थकं पदं किम् ?
उत्तरम् – ‘वर्तन्ते’ इति समानार्थकं क्रियापदं अस्ति।
🔸 हिंदी अनुवाद –
प्रश्न – इस वाक्य में ‘सन्ति’ (हैं) क्रिया का समानार्थी कौन-सा शब्द है?
उत्तर – ‘वर्तन्ते’ शब्द ‘सन्ति’ के समान अर्थ में प्रयुक्त हुआ है।
६. अधः शब्दजालं प्रदत्तम् अस्ति । अस्मिन् उपरितः अधः वामतः दक्षिणं चेति आधारं कृत्वा सार्थक शब्दान् रेखाङ्कयत-
जनजातिः
खासी
नागा
मिजोरमः
संस्कृतिः
पूर्वोत्तरम्
देशस्य
भगिन्यः
गारो
प्राकृतिकः
वंशवृक्षः
अरुणाचलः
मेघालयः
भ्राता
भिन्निः
७. पट्टिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-
सिक्किमः, पूर्वोत्तरराज्यानि, अष्टाविंशतिः, स्वदेशस्य राज्यानाम्, अरुणाचलप्रदेशः,
असमः, मणिपुरं, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा, जनजातिः, प्राचुर्यम्
(क) छात्राः अद्य स्वदेशस्य राज्यानाम् विषये ज्ञातुमिच्छन्ति।
🔸 हिंदी अनुवाद – छात्र आज अपने देश के राज्यों के बारे में जानना चाहते हैं।
(ख) अस्माकं देशे अष्टाविंशतिः राज्यानि तथा अष्ट केन्द्रशासितप्रदेशाः सन्ति।
🔸 हिंदी अनुवाद – हमारे देश में 28 राज्य और 8 केंद्रशासित प्रदेश हैं।
(ग) सप्तभगिन्यः एकः भ्राता च इति पूर्वोत्तरराज्यानि कथ्यन्ते।
🔸 हिंदी अनुवाद – ‘सात बहनें और एक भाई’ कहे जाने वाले राज्य पूर्वोत्तर राज्य हैं।
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – अरुणाचलप्रदेशः, असमः, मणिपुरं, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा च।
🔸 हिंदी अनुवाद – सात बहनों के राज्य हैं: अरुणाचल प्रदेश, असम, मणिपुर, मिजोरम, मेघालय, नागालैंड और त्रिपुरा।
(ङ) प्रदेशेऽस्मिन् जनजातिः बाहुल्यम् अस्ति।
🔸 हिंदी अनुवाद – इस प्रदेश में जनजातियों की बहुतायत है।
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां प्राचुर्यम् विद्यते।
🔸 हिंदी अनुवाद – पूर्वोत्तर राज्यों में बाँस के वृक्षों की प्रचुरता पाई जाती है।
८. भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति
👉 भिन्नपदं – अहसत्
🔸 हिंदी अर्थ – ‘अहसत्’ (हँसा) भूतकाल में है, शेष सभी वर्तमानकाल (लट् लकार) में हैं।
(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः
👉 भिन्नपदं – लेखिका
🔸 हिंदी अर्थ – ‘लेखिका’ स्त्रीलिंग है, बाकी सभी पुल्लिंग शब्द हैं।
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्
👉 भिन्नपदं – आम्रः
🔸 हिंदी अर्थ – ‘आम्रः’ (आम का पेड़) पुल्लिंग है, शेष सभी शब्द नपुंसकलिंग हैं।
(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, शाखा, वृषभः, सिंहः
👉 भिन्नपदं – शाखा
🔸 हिंदी अर्थ – ‘शाखा’ (टहनी) जड़ (निर्जीव) वस्तु है, शेष सभी जानवर हैं।
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा
👉 भिन्नपदं – यानम्
🔸 हिंदी अर्थ – ‘यानम्’ (वाहन) कृत्रिम वस्तु है, शेष सभी पृथ्वी के नाम हैं।
९. विशेष्य- विशेषणानाम् उचितं मेलनं कुरुत
विशेषण – पदानि (विशेषण) | विशेष्य – पदानि (विशेष्य) | हिंदी अनुवाद |
---|---|---|
अयम् | प्रदेशः | यह प्रदेश |
संस्कृतिविशिष्टायाम् | भारतभूमौ | संस्कृति-विशिष्ट भारतभूमि में |
महत्त्वाधायिनी | संस्कृतिः | महत्व प्रदान करने वाली संस्कृति |
प्राचीने | इतिहासे | प्राचीन इतिहास में |
एकः | समवायः | एक समूह |
Leave a Reply