कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?
कौन रुका? कौन रुका? कौन रुका?
प्रश्नः / उत्तरः
१. प्रश्नः शुकरूपं कः धृतवान्? (शुक का रूप किसने धारण किया?)
👉 उत्तरम् – भगवान् धन्वन्तरिः शुकरूपं धृतवान्। (भगवान् धन्वंतरि ने शुक का रूप धारण किया।)
२. प्रश्नः धन्वन्तरिः कुत्र उपविश्य ध्वनिं कृतवान्? (धन्वंतरि कहाँ बैठकर ध्वनि कर रहे थे?)
👉 उत्तरम् – सः प्रख्यातवैद्यानां भवनपार्श्वस्थे वृक्षे उपविश्य ध्वनिं कृतवान्। (वे प्रसिद्ध वैद्यों के घर के पास स्थित वृक्ष पर बैठकर ध्वनि कर रहे थे।)
३. प्रश्नः अन्ते सः शुकः कस्य समीपं गतवान्? (अन्त में वह शुक किसके पास गया?)
👉 उत्तरम् – सः शुकः वैद्यस्य वाग्भटस्य कुटीरसमीपं गतवान्। (अन्त में वह शुक वैद्य वाग्भट के कुटीर के पास गया।)
४. प्रश्नः शुकः किमर्थं फलानि न खादितवान्? (शुक ने फल क्यों नहीं खाए?)
👉 उत्तरम् – यावत् प्रश्नानाम् उत्तराणि न प्राप्तानि, तावत् सः फलानि न खादितवान्। (जब तक उसे प्रश्नों के उत्तर नहीं मिले, तब तक उसने फल नहीं खाए।)
५. प्रश्नः वाग्भटेन शुकाय कतानि उत्तराणि दत्तानि? (वाग्भट ने शुक को कितने उत्तर दिए?)
👉 उत्तरम् – त्रीणि उत्तराणि – “हितभुक्, मितभुक्, ऋतुभुक्” इति। (तीन उत्तर – “हितभुक्, मितभुक्, ऋतुभुक्”।)
६. प्रश्नः ‘हितभुक्’ इत्यस्य कः अर्थः? (‘हितभुक्’ का क्या अर्थ है?)
👉 उत्तरम् – यः हितकरं भोजनं करोति, सः हितभुक्। (जो हितकर भोजन करता है, वही हितभुक् कहलाता है।)
७. प्रश्नः ‘मितभुक्’ इत्यस्य कः आशयः? (‘मितभुक्’ का क्या आशय है?)
👉 उत्तरम् – यः मात्रानुसारं भोजनं करोति, सः मितभुक्। (जो आवश्यकता अनुसार सीमित भोजन करता है, वही मितभुक् है।)
८. प्रश्नः ‘ऋतुभुक्’ इत्यस्य कः भावः? (‘ऋतुभुक्’ का क्या भाव है?)
👉 उत्तरम् – यः ऋतूनाम् अनुसारं पथ्यं भोजनं करोति, सः ऋतुभुक्। (जो ऋतु के अनुसार पथ्य भोजन करता है, वही ऋतुभुक् है।)
९. प्रश्नः वाग्भटेन शिष्यानां कृते कः श्लोकः उक्तः? (वाग्भट ने शिष्यों के लिए कौन-सा श्लोक कहा?)
👉 उत्तरम् – “व्यायामः प्रातरुत्थाय, नित्यं दन्तविशोधनम्। स्वच्छजलेन सुस्नानं, बुभुक्षायाञ्च भोजनम्॥” (“प्रातः उठकर व्यायाम, प्रतिदिन दाँत साफ करना, स्वच्छ जल से स्नान करना और भूख लगने पर भोजन करना।”)
१०. प्रश्नः ऋषयः नित्यं कां प्रार्थनाम् कुर्वन्ति? (ऋषि लोग प्रतिदिन कौन-सी प्रार्थना करते हैं?)
👉 उत्तरम् – “सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग्भवेत्॥” (“सभी सुखी हों, सभी निरोगी हों, सभी शुभ देखें, और कोई भी दुःखी न हो।”)
रिक्तस्थानपूर्तिः
१. धन्वन्तरिः मनोहरं शुकरूपं धृत्वा __________ अभ्रमत्।
👉 उत्तरम् – भारतवर्षे
हिन्दी अनुवाद : धन्वन्तरि ने मनोहर तोते का रूप धारण कर भारतवर्ष में भ्रमण किया।
२. शुकः वृक्षे उपविश्य मधुरया गिरा __________ इति ध्वनिम् अकरोत्।
👉 उत्तरम् – कोऽरुक्
हिन्दी अनुवाद : तोता वृक्ष पर बैठकर मधुर स्वर में “कोऽरुक्” की ध्वनि करने लगा।
३. अन्ते शुकः वैद्यस्य __________ समीपं गतवान्।
👉 उत्तरम् – वाग्भटस्य कुटीरसमीपं
हिन्दी अनुवाद : अन्त में तोता वैद्य वाग्भट के कुटीर के पास गया।
४. शुकः त्रीणि उत्तराणि श्रुत्वा प्रीतः अभवत् – ‘हितभुक्’, ‘__________’, ‘ऋतुभुक्’।
👉 उत्तरम् – मितभुक्
हिन्दी अनुवाद : तोते ने तीन उत्तर सुनकर प्रसन्नता पाई – ‘हितभुक्’, ‘मितभुक्’, ‘ऋतुभुक्’।
५. वाग्भटः शुकं दृष्ट्वा चिन्तितवान् – “नायं लौकिकः खगः, एषः निश्चयेन __________ अस्ति।”
👉 उत्तरम् – कश्चन देवविशेषः
हिन्दी अनुवाद : वाग्भट ने सोचा – “यह साधारण पक्षी नहीं है, यह अवश्य कोई देवविशेष है।”
६. ऋषयः नित्यं प्रार्थनाम् अपि कुर्वन्ति – “सर्वे भवन्तु सुखिनः, सर्वे सन्तु __________।”
👉 उत्तरम् – निरामयाः
हिन्दी अनुवाद : ऋषि नित्य प्रार्थना करते हैं – “सभी सुखी हों, सभी निरोगी हों।”
७. वाग्भटः उक्तवान् – “हितभुक्, मितभुक्, __________ च एव सर्वदा स्वस्थः भवति।”
👉 उत्तरम् – ऋतुभुक्
हिन्दी अनुवाद : वाग्भट ने कहा – “हितभुक्, मितभुक् और ऋतुभुक् सदैव स्वस्थ रहता है।”
८. आयुर्वेदे आहारविषये __________ महर्षिः प्रसिद्धः।
👉 उत्तरम् – चरकः
हिन्दी अनुवाद : आयुर्वेद में आहार विषय में महर्षि चरक प्रसिद्ध हैं।
९. लघुद्रव्याणि अपि __________ सेवनेन हानिकराणि जायन्ते।
👉 उत्तरम् – अतिमात्रं
हिन्दी अनुवाद : सुपाच्य पदार्थ भी अत्यधिक सेवन करने से हानिकारक हो जाते हैं।
१०. व्यायामः प्रातरुत्थाय, नित्यं दन्तविशोधनम्, स्वच्छजलेन स्नानम्, __________ च भोजनम्।
👉 उत्तरम् – बुभुक्षायाम्
हिन्दी अनुवाद :प्रातः उठकर व्यायाम करना, प्रतिदिन दाँत साफ करना, स्वच्छ जल से स्नान करना और भूख लगने पर भोजन करना चाहिए।
(सत्य / असत्य)
१. भगवान् धन्वन्तरिः शुकरूपं धृत्वा ग्रामे ग्रामे भ्रमणं कृतवान्। (भगवान धन्वंतरि ने शुक (तोते) का रूप धारण कर गाँव-गाँव भ्रमण किया।)
👉 उत्तरम् – सत्य।
२. शुकः केवलं “हितभुक्” इत्येव उत्तरं श्रुत्वा प्रीतः अभवत्। (तोता केवल “हितभुक्” उत्तर सुनकर ही प्रसन्न हुआ।)
👉 उत्तरम् – असत्य।
सः “हितभुक्, मितभुक्, ऋतुभुक्” इति त्रयम् उत्तरं श्रुत्वा प्रीतः अभवत्। (वह “हितभुक्, मितभुक्, ऋतुभुक्” तीनों उत्तर सुनकर प्रसन्न हुआ)
३. वाग्भटः शुकाय मधुराणि फलानि समर्पितवान्। (वाग्भट ने तोते को मधुर फल अर्पित किए।)
👉 उत्तरम् – सत्य।
४. ऋषयः नित्यं प्रार्थनां कुर्वन्ति – “सर्वे भवन्तु सुखिनः”। (ऋषि नित्य प्रार्थना करते हैं – “सभी सुखी हों”।)
👉 उत्तरम् – सत्य।
५. चरकसंहितायाः रचयिता महर्षिः चरकः आसीत्। (चरकसंहिता के रचयिता महर्षि चरक थे।)
👉 उत्तरम् – सत्य।
६. राजसिकः आहारः आयुषः वर्धकः इति कथितः। (राजसिक आहार आयु बढ़ाने वाला बताया गया है।)
👉 उत्तरम् – असत्य।
सः दुःखशोकामयप्रदः इति उक्तः। (वह दुख और रोग उत्पन्न करने वाला कहा गया है)
७. तामसिकः आहारः स्वास्थ्यवर्धकः भवति। (तामसिक आहार स्वास्थ्यवर्धक होता है।)
👉 उत्तरम् – असत्य।
सः आलस्यं तन्द्रां च वर्धयति। (वह आलस्य और तंद्रा बढ़ाता है)
८. वाग्भटेन उक्तं – “हितभुक्, मितभुक्, ऋतुभुक् च, सः एव नीरोगः भवति”। (“हितकर, सीमित और ऋतु के अनुसार भोजन करने वाला ही स्वस्थ रहता है।”)
👉 उत्तरम् – सत्य।
९. “अत्युष्णं भोजनं हितकरं न भवति” इति आयुर्वेदस्य उपदेशः अस्ति। (“बहुत गरम भोजन हितकर नहीं होता” यह आयुर्वेद का उपदेश है।)
👉 उत्तरम् – सत्य।
१०. वाग्भटः शुकस्य रहस्यं छात्रेभ्यः न उक्तवान्। (वाग्भट ने छात्रों को तोते का रहस्य नहीं बताया।)
👉 उत्तरम् – असत्य।
सः उक्तवान् यत् शुकः भगवान् धन्वन्तरिः एव। (उन्होंने बताया कि वह तोता भगवान धन्वंतरि ही थे)
Leave a Reply