Summary For All Chapters – संस्कृत Class 8
कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?
📘 Summary in Sanskrit
अस्मिन् नवमे पाठे “कोऽरुक्? कोऽरुक्? कोऽरुक्?” इति शीर्षकेन एका रोचका कथा वर्णिता अस्ति। माता पुत्रं प्रति आयुर्वेदस्य आहारनियमांश्च बोधयन्ती कथयति। पुरा भगवान् धन्वन्तरिः भारतवर्षे विविधानां व्याधीनां शमनं ज्ञातुं मनोहरं शुकं रूपं धृत्वा प्रतिग्रामं भ्रमति। सः बहूनां वैद्यानां समीपे “कोऽरुक्” इति ध्वनिं करोति, किन्तु कस्यापि अवधानं न भवति। अन्ते सः वैद्यवाग्भटस्य कुटीरसमीपं गत्वा पुष्पतरौ उपविश्य मधुरया गिरा “कोऽरुक्” इति शब्दं करोति। वाग्भटः तं शुकं दृष्ट्वा विस्मितः भूत्वा तस्मै मधुराणि फलानि ददाति, परन्तु शुकः “कोऽरुक्” इति पुनः पुनः प्रश्नं करोति। तदा वाग्भटः सूत्ररूपेण उत्तरं ददाति – “हितभुक्, मितभुक्, ऋतुभुक्” इति। एतत् श्रुत्वा प्रसन्नः शुकः फलानि खादति। ततः धन्वन्तरिः स्वरूपं प्रकटयन् वाग्भटं प्रशंसति, “त्वं उत्तमवैद्योऽसि, आयुर्वेदतन्त्रं विरचय” इत्युक्त्वा अन्तर्हितः भवति।
शिष्याः वाग्भटं पृच्छन्ति, “कोऽरुक्” इत्यर्थः कः? वाग्भटः स्पष्टयति – “कः अरुक् अर्थात् कः नीरोगः स्वस्थश्च भवति?” तदा सः महर्षिचरकस्य उपदेशान् उद्धृत्य व्याख्याति। हितभुक् इति – “तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते। अजातानां विकाराणामनुत्पत्तिकरं च यत्॥” अर्थात् यः आहारः स्वास्थ्यरक्षणं करोति, विकारान् नोत्पादयति, स हितकरः सेवनीयः। मितभुक् इति – “अल्पादाने गुरूणां च लघूनां चातिसेवने। मात्राकारणमुद्दिष्टं द्रव्याणां गुरुलाघवे॥” अर्थात् गुरुद्रव्याणि अल्पमात्रया सुपाच्यानि, लघुद्रव्याणि अतिमात्रया हानिकराणि, अतः मात्रानुसारं भोजनीयम्। ऋतुभुक् इति – “तस्याशिताद्यादाहारात् बलं वर्णश्च वर्धते। तस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्॥” अर्थात् वसन्तादयः षट् ऋतवः, ऋतुनुसारं स्वास्थ्यप्रदं भोजनं करोति यः, तस्य भुक्तं बलवर्धकं वर्णवर्धकं च भवति।
अनन्तरं वाग्भटः स्वास्थ्यरक्षणाय सूत्रं ददाति – “व्यायामः प्रातरुत्थाय, नित्यं दन्तविशोधनम्। स्वच्छजलेन स्नानं, बुभुक्षायां च भोजनम्॥” तथा प्रार्थनां – “सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्॥” इति। पाठे शब्दार्थाः दत्ताः यथा – निरामयाः (नीरोगिणः), हितभुक् (हितकरं खादति यः), मितभुक् (मितमात्रया भोजनं करोति यः), ऋतुभुक् (ऋतुनुसारं भोजनं करोति यः) इत्यादयः।
पाठे विशेषणस्य व्याकरणं वर्णितम् – विशेषणं विशेष्यस्य लिङ्गं, वचनं, विभक्तिं च अनुसरति। उदाहरणानि दत्तानि यथा – उत्तमः (पुं.), उत्तमा (स्त्री.), उत्तमम् (नपुं.) इत्यादि। अभ्यासाः प्रश्नोत्तररूपेण, विशेषण-विशेष्य-सङ्ग्रहणेन च दत्ताः। योग्यताविस्तारे श्लोकानां पदच्छेदः, अन्वयः, भावार्थश्च वर्णितः। चरकसंहितायाः परिचयः – अष्टाङ्गं तन्त्रं, रोगचिकित्सा, स्वास्थ्यसंरक्षणं च। आहारपरिचयः – सात्त्विकाहारः (आयुर्वर्धकः, रस्यः), राजसिकाहारः (कट्वम्लादि, दुःखप्रदः), तामसिकाहारः (यातयामं, आलस्यप्रदः) इति भगवद्गीतायाः श्लोकैः व्याख्यातः। आहारसूक्तयश्च दत्ताः। परियोजनाकार्यं – वृक्षाणां औषधीयप्रयोगः, श्लोकसङ्ग्रहणं, कण्ठस्थीकरणं च।
एषः पाठः आयुर्वेदस्य आहारनियमैः स्वास्थ्यरक्षणं बोधयति, संस्कृतव्याकरणं च शिक्षयति।
📗 Summary in Hindi
इस नौवें पाठ में “कोऽरुक्? कोऽरुक्? कोऽरुक्?” शीर्षक से एक रोचक कथा वर्णित है। माँ अपने पुत्र को आयुर्वेद के आहार नियमों के बारे में बताते हुए कहती है। पुराने समय में भगवान धन्वंतरी भारतवर्ष में विभिन्न रोगों के निवारण को जानने के लिए मनोहर तोते का रूप धारण करके प्रत्येक ग्राम में घूमते हैं। वह कई वैद्यों के पास “कोऽरुक्” की ध्वनि करता है, लेकिन किसी का ध्यान नहीं जाता। अंत में वह वैद्य वाग्भट की कुटिया के पास जाकर फूलों के पेड़ पर बैठकर मधुर स्वर में “कोऽरुक्” की ध्वनि करता है। वाग्भट उस तोते को देखकर आश्चर्यचकित होकर उसे मीठे फल देता है, लेकिन तोता “कोऽरुक्” का प्रश्न बार-बार करता है। तब वाग्भट सूत्र रूप में उत्तर देता है – “हितभुक्, मितभुक्, ऋतुभुक्”। यह सुनकर प्रसन्न तोता फल खाता है। तब धन्वंतरी अपना रूप प्रकट करके वाग्भट की प्रशंसा करता है, “तुम उत्तम वैद्य हो, आयुर्वेद तंत्र की रचना करो” कहकर अंतर्धान हो जाता है।
शिष्य वाग्भट से पूछते हैं, “कोऽरुक्” का अर्थ क्या है? वाग्भट स्पष्ट करता है – “कः अरुक् अर्थात् कौन रोगरहित और स्वस्थ रहता है?” तब वह महर्षि चरक के उपदेशों को उद्धृत करके व्याख्या करता है। हितभुक् अर्थात् – “तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते। अजातानां विकाराणामनुत्पत्तिकरं च यत्॥” अर्थात् जो आहार स्वास्थ्य की रक्षा करता है और विकारों को उत्पन्न नहीं होने देता, वह हितकर है और सेवन योग्य है। मितभुक् अर्थात् – “अल्पादाने गुरूणां च लघूनां चातिसेवने। मात्राकारणमुद्दिष्टं द्रव्याणां गुरुलाघवे॥” अर्थात् भारी द्रव्य अल्प मात्रा में आसानी से पच जाते हैं, हल्के द्रव्य अधिक मात्रा में हानिकारक होते हैं, इसलिए मात्रा के अनुसार ही खाना चाहिए। ऋतुभुक् अर्थात् – “तस्याशिताद्यादाहारात् बलं वर्णश्च वर्धते। तस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्॥” अर्थात् वसंत आदि छह ऋतुएँ हैं, जो व्यक्ति ऋतु के अनुकूल स्वास्थ्यप्रद आहार का सेवन जानता है और उसी अनुसार आचरण करता है, उसके खाए-पिए सब बलवर्धक और वर्णवर्धक होते हैं।
इसके बाद वाग्भट स्वास्थ्य रक्षा के लिए सूत्र देता है – “व्यायामः प्रातरुत्थाय, नित्यं दन्तविशोधनम्। स्वच्छजलेन स्नानं, बुभुक्षायां च भोजनम्॥” तथा प्रार्थना – “सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्॥”। पाठ में शब्दार्थ दिए गए हैं जैसे – निरामयाः (रोगरहित), हितभुक् (हितकारी भोजन करने वाला), मितभुक् (मित मात्रा में भोजन करने वाला), ऋतुभुक् (ऋतु के अनुसार भोजन करने वाला) आदि।
पाठ में विशेषण के व्याकरण का वर्णन है – विशेषण विशेष्य के लिंग, वचन और विभक्ति का अनुसरण करता है। उदाहरण दिए गए हैं जैसे – उत्तमः (पु.), उत्तमा (स्त्री.), उत्तमम् (नपुं.) आदि। अभ्यास प्रश्नोत्तर रूप में, विशेषण-विशेष्य संग्रहण से दिए गए हैं। योग्यता विस्तार में श्लोकों का पदच्छेद, अन्वय और भावार्थ वर्णित है। चरकसंहिता का परिचय – आठ अंगों वाला तंत्र, रोग चिकित्सा, स्वास्थ्य संरक्षण। आहार परिचय – सात्त्विक आहार (आयुर्वर्धक, रस्य), राजसिक आहार (कटु-अम्ल आदि, दुःखप्रद), तामसिक आहार (बासी, आलस्यप्रद) भगवद्गीता के श्लोकों से व्याख्यात। आहार सूक्तियाँ भी दी गई हैं। परियोजना कार्य – वृक्षों के औषधीय प्रयोग, श्लोक संग्रह, कंठस्थीकरण।
यह पाठ आयुर्वेद के आहार नियमों से स्वास्थ्य रक्षा सिखाता है और संस्कृत व्याकरण भी पढ़ाता है।
Leave a Reply