MCQ दीपकम् Class 8 Chapter 7 Deepakam Sanskrit NCERT Advertisement मञ्जुलमञ्जूषा सुन्दरसुरभाषा 1. ‘मञ्जुलमञ्जूषा’ इत्यस्य अर्थः कः?(‘मञ्जुलमञ्जूषा’ का अर्थ क्या है?)कठोरभाषा (कठोर भाषा)मनोहररूपेण संकलिता (मनोहर रूप से संकलित)शोचनीया भाषा (शोचनीय भाषा)सामान्यभाषा (सामान्य भाषा)Question 1 of 202. ‘पोषणक्षमता’ इत्यस्य अर्थः कः?(‘पोषणक्षमता’ का अर्थ क्या है?)पालनशक्तिः (पालन शक्ति)रक्षणशक्तिः (रक्षण शक्ति)शिक्षणशक्तिः (शिक्षण शक्ति)निर्माणशक्तिः (निर्माण शक्ति)Question 2 of 203. ‘वचनातीता’ इत्यस्य अर्थः कः?(‘वचनातीता’ का अर्थ क्या है?)वर्णनातीतम् (वर्णन से परे)संक्षिप्तम् (संक्षिप्त)सामान्यं (सामान्य)दृश्यं (दृश्य)Question 3 of 204. ‘श्रुतिसुखनिनदे’ इत्यस्य अर्थः कः?(‘श्रुतिसुखनिनदे’ का अर्थ क्या है?)कर्णप्रिय ध्वनिनात्री (कर्णप्रिय ध्वनि देने वाली)कठोर ध्वनिनात्री (कठोर ध्वनि देने वाली)सामान्य ध्वनिनात्री (सामान्य ध्वनि देने वाली)शान्त ध्वनिनात्री (शान्त ध्वनि देने वाली)Question 4 of 205. ‘सकलप्रमोदे’ इत्यस्य अर्थः कः?(‘सकलप्रमोदे’ का अर्थ क्या है?)केवलं कवीनां आनन्ददायिनी (केवल कवियों को आनन्द देने वाली)सर्वं विश्वं आनन्ददायिनी (संपूर्ण विश्व को आनन्द देने वाली)केवलं मुनिगणानां आनन्ददायिनी (केवल मुनियों को आनन्द देने वाली)केवलं छात्रानां आनन्ददायिनी (केवल छात्रों को आनन्द देने वाली)Question 5 of 206. ‘काव्यविशारदे’ इत्यस्य अर्थः कः?(‘काव्यविशारदे’ का अर्थ क्या है?)काव्ये पारङ्गता (काव्य में पारंगत)शास्त्रे पारङ्गता (शास्त्र में पारंगत)गणिते पारङ्गता (गणित में पारंगत)चित्रकला पारङ्गता (चित्रकला में पारंगत)Question 6 of 207. ‘नवरसाः’ इति किम् बोधति?(‘नवरस’ क्या दर्शाता है?)सप्त रसाः (सात रस)अष्ट रसाः (आठ रस)नव रसाः (नौ रस)दश रसाः (दस रस)Question 7 of 208. ‘अलङ्कृतिधारा’ इत्यस्य अर्थः कः?(‘अलङ्कृतिधारा’ का अर्थ क्या है?)शब्दानां धारा (शब्दों की धारा)अलङ्काराणां धारा (अलंकारों की धारा)रसानां धारा (रसों की धारा)अर्थानां धारा (अर्थों की धारा)Question 8 of 209. ‘व्योमशास्त्रम्’ इत्यस्य अर्थः कः?(‘व्योमशास्त्र’ का अर्थ क्या है?)गणितशास्त्रम् (गणित शास्त्र)अन्तरिक्षशास्त्रम् (अन्तरिक्ष शास्त्र)धर्मशास्त्रम् (धर्म शास्त्र)साहित्यशास्त्रम् (साहित्य शास्त्र)Question 9 of 2010. ‘धरायाम्’ इत्यस्य अर्थः कः?(‘धरायाम्’ का अर्थ क्या है?)आकाशे (आकाश में)पृथिव्याम् (पृथ्वी पर)जलधौ (समुद्र में)पवने (वायु में)Question 10 of 2011. समासः किम् अस्ति?(समास क्या है?)परस्परसम्बद्धानां सार्थकपदानाम् एकपदीभावः (परस्पर सम्बद्ध सार्थक पदों का एकपदीकरण)वाक्यस्य संक्षिप्तीकरणम् (वाक्य का संक्षिप्तीकरण)शब्दस्य संनादनम् (शब्द का प्रसारण)अर्थस्य विस्तारः (अर्थ का विस्तार)Question 11 of 2012. ‘सुरभाषा’ इति समासः कः?(‘सुरभाषा’ कौन सा समास है?)अव्ययीभावः (अव्ययीभाव)तत्पुरुषः (तत्पुरुष)कर्मधारयः (कर्मधारय)बहुव्रीहिः (बहुव्रीहि)Question 12 of 2013. ‘पञ्चवटी’ इति समासः कः?(‘पञ्चवटी’ कौन सा समास है?)तत्पुरुषः (तत्पुरुष)द्विगुः (द्विगु)कर्मधारयः (कर्मधारय)अव्ययीभावः (अव्ययीभाव)Question 13 of 2014. ‘पीताम्बरः’ इति समासः कः?(‘पीताम्बर’ कौन सा समास है?)कर्मधारयः (कर्मधारय)तत्पुरुषः (तत्पुरुष)बहुव्रीहिः (बहुव्रीहि)द्वन्द्वः (द्वन्द्व)Question 14 of 2015. ‘अनुरूपम्’ इति समासः कः?(‘अनुरूप’ कौन सा समास है?)अव्ययीभावः (अव्ययीभाव)तत्पुरुषः (तत्पुरुष)कर्मधारयः (कर्मधारय)द्विगुः (द्विगु)Question 15 of 2016. ‘मातृभाषा’ इति समासः कः?(‘मातृभाषा’ कौन सा समास है?)कर्मधारयः (कर्मधारय)तत्पुरुषः (तत्पुरुष)अव्ययीभावः (अव्ययीभाव)बहुव्रीहिः (बहुव्रीहि)Question 16 of 2017. ‘संस्कृतिः’ इत्यस्य विभक्तिः का?(‘संस्कृतिः’ की विभक्ति क्या है?)प्रथमा (प्रथमा)द्वितीया (द्वितीया)सम्बोधनम् (सम्बोधन)तृतीया (तृतीया)Question 17 of 2018. ‘जनानाम्’ इत्यस्य विभक्तिः का?(‘जनानाम्’ की विभक्ति क्या है?)प्रथमा (प्रथमा)चतुर्थी (चतुर्थी)षष्ठी (षष्ठी)सप्तमी (सप्तमी)Question 18 of 2019. ‘जीवनस्य’ इत्यस्य वचनम् किम्?(‘जीवनस्य’ का वचन क्या है?)एकवचनम् (एकवचन)द्विवचनम् (द्विवचन)बहुवचनम् (बहुवचन)सर्ववचनम् (सभी वचन)Question 19 of 2020. ‘शास्त्रेषु’ इत्यस्य विभक्तिः का?(‘शास्त्रेषु’ की विभक्ति क्या है?)प्रथमा (प्रथमा)तृतीया (तृतीया)सप्तमी (सप्तमी)चतुर्थी (चतुर्थी)Question 20 of 20 Loading...
Leave a Reply