संस्कृत MCQ Chapter 11 Class 8 SanskritAds सावित्री बाई फुलेMCQ’s For All Chapters – Sanskrit Class 8th 1. इयमेव महाराष्ट्रस्य प्रथमा महिला शिक्षा ......... नामधेया।सावित्री बाई फुले ज्योतिबा फुलेसुनिता फुलेएतेषु कोऽपि नQuestion 1 of 142. यतोहि सः स्त्रीशिक्षायाः प्रबलः समर्थकः ........।अस्तिआसीत्स्तःसन्तिQuestion 2 of 143. सावित्री जयोतिबामहोदयेन सह कन्यादानं कृते ........ प्रथमं विद्यालयम् आरभत ।प्रदेशस्यनगरस्यदेशस्य एतेषु कोऽपि नQuestion 3 of 144. तदानीं सा केवल ...... आसीत् ।सप्तदशवर्षीयाअष्ठदशवर्षीयानवदशवर्षीया पंचदशवर्षीयाQuestion 4 of 145. सामाजिककुरीतीनां सावित्री मुखरं विरोधम् ......... ।अकरोत्अकरोम्करोति एतेषु कोऽपि नQuestion 5 of 146. तडागं दर्शयित्वा .........च यत् यथेष्टं जलं नयत।अकथयत्कथयतिअकथयताम् कथयन्तिQuestion 6 of 147. सत्यशोधकमण्डलस्य गतिविधिषु अपि सावित्री अतीव ---- अस्ति।सेवाम्सक्रियाअवदानं आसीत्Question 7 of 148. कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत् ?सामाजिककुरीतीनांधार्मिककुरीतीनांआर्थिककुरीतीनां एतेषु कोऽपि नQuestion 8 of 149. का महिला सामाजिक कुरीतीनां विरोधम् अकरोत् ?सावित्री बाई फुलेज्योतिबा फुलेसुनिता शर्मासविता गुप्ताQuestion 9 of 1410. के कूपात् जलोद्धरणम् अवारयन् ?उच्चवर्गीयाःनिम्नवर्गीयाःमध्यमवर्गीयाः एतेषु कोऽपि नQuestion 10 of 1411. सावित्री बाई फुले महोदयायाः पित्रोः नाम किमासीत् ?खण्डोजीरामलालक्षीधर मुरलीधरQuestion 11 of 1412. सावित्री बाई फुले महोदयायाः मात्रोः नाम किमासीत् ?लक्ष्मीबाईरमाबाईकविता एतेषु कोऽपि नQuestion 12 of 1413. सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत् ?पुणेनगरेमहाराष्ट्रनगरेकेरलनगरे एतेषु कोऽपि नQuestion 13 of 1414. का प्रथमा महिला शिक्षिका आसीत् ?सावित्री बाई फुलेज्योतिबा फुलेलक्ष्मीबाई रमाबाईQuestion 14 of 14 Loading...