संस्कृत MCQ Chapter 14 Class 8 Sanskrit आर्यभटःAds MCQ’s For All Chapters – Sanskrit Class 8th 1. शुद्ध रूपाणि चिनुत |वयसिव्यसिवयसी वय्सीQuestion 1 of 182. शुद्ध रूपाणि चिनुत |धसालावेधशालावेदषाला वेदसालाQuestion 2 of 183. शुद्ध रूपाणि चिनुत |आकलनम्आकल्नम्आकलन्म्आकलणम्Question 3 of 184. पूर्वदिशायाम् उदेति ...... पश्चिमदिशायां च अस्तं गच्छति इति दृश्यते हि लोके ।सूर्यःचन्द्रःपृथ्वीः एतेषु कोऽपि नQuestion 4 of 185. एतेषु कोऽपि न|पृथिवीचंद्रःसूर्यः मंगलःQuestion 5 of 186. सिद्धान्तोयं प्राथम्येन येन प्रवर्तितः स ........... महान् गणितज्ञः ज्योतिर्विच्च आर्यभट्टः ।आसन्आसीत्अस्ति सन्तिQuestion 6 of 187. ........ स्थिरा वर्तते इति परम्परया प्रचलित रूढिः तेन प्रत्यादिष्टा ।पृथिवीसूर्यःचंद्रः एतेषु कोऽपि नQuestion 7 of 188. अन्यान् च पदार्यान गतिशीलान् .........।अवगच्छतिअवगच्छसिअवगच्छामः अवगच्छथQuestion 8 of 189. एतिहासिकस्त्रोतोभिः ज्ञायते यत् पाटलिपुत्रं निकषा आर्यभटस्य ------ आसीत् ।कर्मभूमिःवेधशालानिकषा इदम्Question 9 of 1810. अनेन इदम् अनुमीयते यत तस्य ...... पाटलिपुत्रमेव आसीत् ।कर्मभूमिःजन्मभूमिःयुद्धभूमिः एतेषु कोऽपि नQuestion 10 of 1811. ........ फलितज्योतिषशास्त्रे न विश्वर्सिति स्म ।आर्यभट्टःनागभट्टःमोहनभट्टः एतेषु कोऽपि नQuestion 11 of 1812. आर्यभटस्य जन्म कदा अभवत् ?746 तमे476 तमे576 तमे446 तमेQuestion 12 of 1813. सूर्यः कस्यां दिशायाम् उदोति ?पूर्वदिशायाम्पश्चिमदिशायाम्उत्तरदिशायाम् दक्षिणदिशायाम्Question 13 of 1814. महान् गणितज्ञः कः आसीत् ?आर्यभट्टःमहिमभट्टःनागभट्टः एतेषु कोऽपि नQuestion 14 of 1815. सूर्यः कस्यां दिशायाम् अस्तं ?दक्षिणदिशायाम्पश्चिमदिशायाम्पूर्वदिशायाम् उत्तरदिशायाम्Question 15 of 1816. कः स्वकीये अक्षे घूर्णाति ?पृथिवीसूर्यःचन्द्रः मंगलःQuestion 16 of 1817. आर्यभटेन कः ग्रन्थः रचितः ?आर्यभटीयम्पंचतंत्ररामायण महाभारत्Question 17 of 1818. आर्यभटस्य वेधशाला कं निकषा आसीत् ?तक्षशिलापाटलिपुत्रंनालंदा एतेषु कोऽपि नQuestion 18 of 18 Loading...