eVidyarthi

Main Menu
  • eVidyarthi
  • School
    • Class 6th
      • Maths Class 6
      • Science Class 6
      • Hindi Class 6
      • व्याकरण
      • English Class 6
      • English Grammar
      • Sanskrit Class 6
      • Geography
      • Civics
      • History
    • Class 7th
      • Maths Class 7
      • Science Class 7
      • Hindi Class 7
      • व्याकरण
      • English Class 7
      • English Grammar
      • Sanskrit Class 7
      • Geography
      • Civics
      • History
    • Class 8th
      • Maths Class 8
      • Science Class 8
      • Hindi Class 8
      • व्याकरण
      • English Class 8
      • English Grammar
      • Sanskrit Class 8
      • Geography
      • Civics
      • History
    • Class 9th
      • Maths Class 9
      • Science Class 9
      • Hindi Class 9
      • English Class 9
      • English Grammar
      • व्याकरण
      • Economics Class 9
      • Geography Class 9
      • Civics Class 9
      • History Class 9
    • Class 10th
      • Maths Class 10
      • Science Class 10
      • Hindi Class 10
      • English Class 10
      • English Grammar
      • व्याकरण
      • Economics Class 10
      • History Class 10
      • Civics Class 10
      • Geography Class 10
    • Class 11th
      • Maths Class 11
      • Accounts Class 11
      • English Class 11
      • English Grammar
      • व्याकरण
      • Chemistry Class 11
      • Physics Class 11
      • Biology Class 11
    • Class 12th
      • Maths Class 12
      • Accounts Class 12
      • Chemistry Class 12
      • Physics Class 12
      • Biology Class 12
      • English Class 12
      • English Grammar
      • व्याकरण
    • Close
  • English
    • Basic English Grammar
    • Basic English Speaking
    • English Vocabulary
    • English Idioms & Phrases
    • Personality Enhancement
    • Interview Skills
    • Close
  • Softwares
    • Microsoft Word
    • PhotoShop
    • Excel
    • Illustrator
    • PowerPoint
    • Close
Sanskrit Class 8 || Menu
  • NCERT Solutions
  • Notes
  • Book

NCERT Solutions for Class 8 Sanskrit Chapter 10 नीतिनवनीतम्

अभ्यासः 

प्रश्न 1.
अधोलिखितानि प्रश्नानाम् उत्तराणि एकपदेन लिखत-(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए)

उत्तरम्:

(क) मातापितरौ
(ख) वस्त्रपूतम्
(ग) मनुस्मृतेः
(घ) सत्यपूताम्
(ङ) मृगगणद्विजैः
(च) परवशम्
(छ) सुखम्
(ज) मन:पूतम्

प्रश्न 2.
अधोलिखितानि प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए)

उत्तरम्:

(क) पाठेऽस्मिन् सुखदु:खयोः लक्षणमस्ति-परवशं सर्वं दु:खम् आत्मवशं च सर्वं सुखम्।
(ख) वर्षशतैः अपि मातापितरौ नृणां सम्भवे यं क्लेशं सहेते तस्य निष्कृतिः कर्तुं न शक्या।
(ग) “त्रिषु तुष्टेषु तपः समाप्यते- वाक्येऽस्मिन त्रयः माता-पिता-आचार्याः सन्ति।
(घ) यत् कर्म कुर्वतः अस्य आत्मनः परितोष: स्यात् तत् कर्म अस्माभिः कर्तव्यम्।
(ङ) अभिवादशीलस्य आयुः, विद्या, यशः बलञ्च एतानि चत्वारि वर्धन्ते।
(च) सर्वदा माता-पिता-आचार्याणां प्रियं कुर्यात्।।

प्रश्न 3.
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत-(स्थूल पद का अवलम्बन करते हुए प्रश्न निर्माण कीजिए-)

उत्तरम्:

(क) कस्य आयुर्विद्या यशो बलं न वर्धन्ते?
(ख) मनुष्यः कीदृशीम् वाचे वदेत्?
(ग) त्रिषु तुष्टेषु सर्वं किम् समाप्यते?
(घ) कौ नृणां सम्भवे भाषया क्लेशं सहेते?
(ङ) कयोः नित्यं प्रियं कुर्यात्?

प्रश्न 4.
संस्कृतभाषयां वाक्यप्रयोगं कुरुत-(संस्कृत भाषा में वाक्य प्रयोग कीजिए-)

उत्तरम्:

(क) अभिवादनशीलस्य विद्या वर्धते।।
(ख) मातापितरौ स्वपुत्रस्य पालने तपः कुरुतः।
(ग) मनसा विचार्य एवं कर्म समाचरेत्।
(घ) शुद्धाचरणेन परितोषः भवति।
(ङ) जनैः नित्यं शुद्धाचरणं कर्तव्यम्।।

प्रश्न 5.
शुद्धवाक्यानां समक्षम् ‘आम्’ अशुद्धवाक्यानां समक्षं च नैव’ इति लिखत-(शुद्ध वाक्य के सामने ‘आम्’ और अशुद्ध वाक्य के सामने ‘नैव’ लिखिए-)

उत्तरम्:

(क) नैव
(ख) आम्
(ग) नैव
(घ) आम्
(ङ) आम्
(च) आम्

प्रश्न 6.
समुचितपदेन रिक्तस्थानानि पूरयत-(समुचित पदों से रिक्त स्थानों की पूर्ति कीजिए-)

उत्तरम्:

(क) वर्षशतैरपि
(ख) चत्वारि
(ग) तप
(घ) समासेन
(ङ) पादम्
(च) प्रियम्

प्रश्न 7.
मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्ति कुरुत-(मंजूषा से उचित अव्यय चुनकर वाक्य की पूर्ति कीजिए-)

तावत्, अपि, एव, यथा, नित्यं, यादृशम्

उत्तरम्:

(क) नित्यं
(ख) यादृशम्
(ग) अपि
(घ) एवं
(ङ) यथा
(च) तावत्

अतिरिक्तः अभ्यासः

प्रश्न 1.
निम्न श्लोकं पठित्वा तदाधारिताना प्रश्नानाम् उत्तराणि लिखत- (निम्न श्लोक को पढ़कर उस पर आधारित प्रश्नों के उत्तर लिखिए-)

(क) अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्॥

I. एकपदेन उत्तरत-(एक शब्द में उत्तर दीजिए-)

1. कस्य चत्वारि वर्धन्ते?
2. नित्यं केषां सेवा कर्तव्या?

उत्तरम्:

1. अभिवादनशीलस्य
2. वृद्धाणाम्

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)

1. अभिवादनशीलस्य कानि चत्वारि वर्धन्ते?
2. वृद्धोपसेविन: चतुर्थः कः गुणः वर्धते?

उत्तरम्:

1. अभिवादनशीलस्य आयुः, विद्या, यशः बलञ्च एतानि चत्वारि वर्धन्ते।
2. वृद्धोपसेविन: चतुर्थः गुणः बलं वर्धते।

III. निर्देशानुसारम् उत्तरत-(निर्देश के अनुसार उत्तर दीजिए-)

प्रश्न 1.
श्लोके ‘सदा’ इत्यस्य पदस्य कः पर्यायः आगतः?

(क) तस्य

(ख) यशः

(ग) नित्यम्

(घ) बलम्

 

प्रश्न 2.
चत्वारि तस्य वर्धन्ते।’ अत्र क्रियापदं किम्?

(क) वर्धन्ते

(ख) तस्य

(ग) चत्वारि

(घ) वर्धते

 

उत्तरम्:

(1) (ग) नित्यम्
(2) (क) वर्धन्ते।

(ख) यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि।

I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)

1. कौ क्लेशं सहेते?
2. कथं मातापितरौ क्लेशं सहेते?

उत्तरम्:

1. मातापितरौ
2. सम्भवे नृणाम्

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)

1. मातापित्रोः क्लेशस्य निष्कृतिः कैः अपि कर्तुं न शक्यते?

उत्तरम्:

1. मातापित्रोः क्लेशस्य निष्कृतिः वर्षशतैः अपि कर्तुं न शक्यते।

III. भाषिक कार्यम् (भाषा-कार्य)

प्रश्न 1.
श्लोके मातापितरौ’ इति कर्तृपदस्य क्रियापदं किम्?

(क) सहेते

(ख) शक्या

(ग) निष्कृतिः

(घ) सम्भवे

 

प्रश्न 2.
‘न तस्य निष्कृतिः।’ अत्र ‘तस्य’ पदं कस्मै आगतम्?

(क) सम्भवाय

(ख) क्लेशाय

(ग) निष्कृत्यै

(घ) वर्षेभ्चः

 

उत्तरम्:

(1) (क) सहेते
(2) (ख) क्लेशाय

(ग) दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्।
सत्यपूतां वदेद्वाचं मनः पूतं समाचरेत्॥

I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)

1. कीदृशं जलं पिबेत्?
2. मनः पूतं किं कुर्यात्?

उत्तरम्:

1. वस्त्रपूतम् ।
2. समाचरेत् ।

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)

1. कीदृशीं वाचे वदेत्?
2. दृष्टिपूतं किं कुर्यात्?

उत्तरम्:

1. सत्यपूतां वाचे वदेत्।
2. दृष्टिपूतं पादं न्यसेत्।

III. भाषिक कार्यम् (भाषा-कार्य-)

प्रश्न 1.
‘पिबेत्’ इत्यास्मिन् पदे कः लकार:?

(क) लट्

(ख) लोट्

(ग) लङ।

(घ) विधिलिङ

 

प्रश्न 2.
श्लोके ‘सत्यपूताम्’ इत्यस्य विशेषणस्य विशेष्यपदं किम् अस्ति?

(क) वाचम्

(ख) वदेत्

(ग) मनः

(घ) पूतम्

 

उत्तरम्:

(1) (घ) विधिलिङ
(2) (क) वाचम्

प्रश्न 2.
निम्नलिखितानि श्लोकानि पठित्वा मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयन् अन्वयं
लिखत- (नीचे लिखे श्लोकों को पढ़कर मञ्जूषा की सहायता से रिक्त स्थानों को भरते हुए अन्वये लिखिए-)

(1) अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्॥
अन्वय : (i) …………………. नित्यं वृद्धपसेविनः (ii) …………………. आयुः (ii) …………………. यशः बलं (च) (iv) …………………. वर्धन्ते।

मञ्जूषा- तस्य, चत्वारि, अभिवादनशीलस्य, विद्या

उत्तरम्:

(i) अभिवादनशीलस्य
(ii) तस्य
(iii) विद्या
(iv) चत्वारि

(2) यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि।
अन्वय : मातापितरौ (i) …………………. सम्भवे यं (ii) …………………. सहेते, तस्य वर्षशतैः अपि (iii) …………………. कर्तुं (iv) …………………. शक्या ( भवन्ति)।

मञ्जूषा- क्लेश, न, नृणाम्, निष्कृतिः

उत्तरम्:

(i) नृणाम्
(ii) क्लेशं
(iii) निष्कृतिः
(iv) न

(3) तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते॥
अन्वय : तयोः (i) …………………. च सर्वदा नित्यं (ii) …………………. कुर्यात्, तेषु (ii) …………………. एव तुष्टेषु (iv) …………………. तपः समाप्यते।।

मञ्जूषा- आचार्यस्य, सर्व, प्रियम्, त्रिषु

उत्तरम्:

(i) आचार्यस्य
(ii) प्रियम्
(iii) त्रिक्षु
(iv) सर्वं

(4) सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।।
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः॥
अन्वय : परवंश (i) …………………. दु:खम् आत्मवशं (च) सर्वम् (ii) …………………. (भवति), एतत् (iii) ………………….” सुखदु:खयोः (iv) …………………. विद्यात्।।

मञ्जूषा-लक्षणं, सुखम्, सर्वं, समासेन

उत्तरम्:

(i) सर्वं
(ii) सुखम्
(iii) समासेन
(iv) लक्षणं

(5) यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत्॥
अन्वय : यत् (i) …………………. कुर्वतः अस्य (ii) …………………. परितोष: स्यात्, तत् (कर्म) (iii) …………………. कुर्वीत (iv) …………………. तु वर्जयेत्।

मञ्जूषा- विपरीतं, कर्म, आत्मनः, प्रयत्नेन

उत्तरम्:

(i) कर्म
(ii) आत्मनः
(iii) प्रयत्नेन
(iv) विपरीत

(6) दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्।
सत्यपूतां वदेद्वाचं मनः पूतं समाचरेत्॥
अन्वय : (i) …………………. पादं न्यसेत् वस्त्रपूतं (ii) …………………. पिबेत्, (iii) …………………. वाचं वदेत् (iv) …………………. पूतं समाचरेत्।

मञ्जूषा-जलं, मनः दृष्टिपूतं, सत्यपूतां

उत्तरम्:

(i) दृष्टिपूतं
(ii) जलं
(iii) सत्यपूतां
(iv) मनः

प्रश्न 3.
अधोलिखितानि श्लोकानि पठित्वा तदाधारितं भावार्थी मञ्जूषायाः सहायतया सम्पूर्य लिखत-(नीचे लिखे श्लोकों को पढ़कर उन पर आधारित भावार्थ को मञ्जूषा की सहायता से पूरा करके लिखिए-)

(1) अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्॥
भावार्थ : ये जनाः सदैव अन्यान् (i) ………………… वृद्धाणाञ्च (ii) ………………… कुर्वन्ति। तेषां सदैव (iii) ………………… विद्या (iv) ………………… बलञ्च एतानि चत्वारि गुणानि वर्धन्ते।

मञ्जूषा- आयुः, यशः, प्रणमन्ति, सेवाम्

उत्तरम्:

(i) प्रणमन्ति
(ii) सेवाम्,
(iii) आयुः
(iv) यशः

(2) यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि।
भावार्थ : माता च पिता च स्व (i) ………………… उत्पत्तौ पालने-पोषणे च यत् (ii) ………………… सहेते। तस्य क्ले शस्य (iii) ………………… अवतारयितुं (iv) ………………… शतं वर्षाणि पर्यन्तमपि न शक्यन्ते।

मञ्जूषा-ऋणम्, सन्तानानाम्, सन्ततयः, कष्टम्

उत्तरम्:

(i) सन्तानानाम्
(ii) कष्टम्
(iii) ऋणम्
(iv) सन्ततयः

(3) तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा।।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते॥
भावार्थ : सन्तानैः छात्रैश्च सर्वदा (i) ………………… माता-पिता-आचार्याणाम् (ii) ………………… कुर्यात्, यतः तेषु त्रिषु एव (iii) ………………… सन्तानानां शिष्याणाञ्च सर्वं (iv) …………………समाप्तं भवति।

मञ्जूषा-तपः, प्रतिदिनं, प्रियं, सन्तुष्टेषु

उत्तरम्:

(i) प्रतिदिनं
(ii) प्रियं
(iii) सन्तुष्टेषु
(iv) तपः

(4) सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।
एतद्विद्यात्समासेन लक्षणं सुखदु:खयोः॥
भावार्थ : अस्मिन् संसारे (i) ………………… सर्वं (पूर्णरूपेण) दु:ख भवति एवमेव स्वतन्त्रतायां सर्वं (ii) ………………… वर्तते। एतत् एव (iii) ………………… सुखस्य (iv) ………………… च लक्षणं जानीयात्।।

मजूषा-सुखं, परतन्त्रतायां, संक्षेपेण, दु:खस्य

उत्तरम्:

(i) परतन्त्रतायां
(ii) सुखं
(iii) संक्षेपेण
(iv) दु:खस्य

(5) यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत्॥
भावार्थ : श्लोककारः कथयति-यत् कर्म (i) ………………… आत्मानं सन्तोषः भवेत् तत्कर्म एव (ii) ………………… प्रयत्नेन कुर्यात्। परं यस्मिन् (iii) ………………… सन्तोषः न स्यात् तत् । (iv) …………………:::: तु कदापि न कर्तव्यम्।

मञ्जूषा-कार्ये, कुर्वन्तम्, कर्म, मनुष्यः

उत्तरम्:

(i) कुर्वन्तम्
(ii) मनुष्यः
(iii) कार्ये
(iv) कर्म

(6) दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्।
सत्यपूतां वदेद्वाचं मनः पूतं समाचरेत्॥
भावार्थ : नीतिकारः कथयति यत् जनः सदैव मार्गे उत्तमरीत्या दृष्ट्वा एव (i) …………………: न्यसेत् एवमेव सः वस्त्रेण शुद्धं कृत्वा एव (ii) ………………… पिबेत्। तथैव सत्येन शुद्ध कृत्वा एव (iii) ………………… वदेत् एवं (iv) ………………… सुविमर्थ्य एवं आचरणं कुयात्।।

मजूषा- मनसा, स्वपादं, जलं, वाणीं

उत्तरम्:

(i) स्वपादं :
(ii) जलं
(iii) वाणी
(iv) मनसा

प्रश्न 4.
रेखाकितानां पदानाम् आधारं कृत्वा प्रश्ननिर्माणं कुरुत
(रेखांकित पदों को आधार मानकर प्रश्ननिर्माण कीजिए-)

(1) सर्वं परवशं दु:खम्।।

(2) मनः पूतं समाचरेत्।

(3) चत्वारि तस्य वर्धन्ते।

(4) तयोः नित्यं प्रियं कुयत्।

(5) अभिवादनशीलस्य चत्वारि वर्धन्ते।

(6) आयुः विद्या यशो बलं च वर्धन्ते।

(7) तेषु त्रिषु तुष्टेषु सर्वं तपः समाप्यते।

(8) नित्यं वृद्धोपसेविन: चत्वारि वर्धन्ते।

(9) सर्वं परवशं दु:खम् वर्तते।

(10) सर्वं आत्मवशं सुखम् वर्तते।

(11) तत्प्रयत्नेन कुर्वीत।।

(12) अन्तरात्मनः परितोषः स्यात्।

(13) एतत् सुखदु:खयोः लक्षणम् अस्ति।

(14) नृणां सम्भवे मातापितरौ क्लेशं सहेते।

(15) वस्त्रपूतं जलं पिबेत्।

उत्तरम्:

(1) सर्वं परवशं किम्?
(2) किम् समाचरेत्?
(3) कति तस्य वर्धन्ते?
(4) कयोः नित्यं प्रियं कुर्यात्?
(5) कस्य चत्वारि वर्धन्ते?
(6) किम् विद्या यशो बले च वर्धन्ते?
(7) तेषु कति तुष्टेषु सर्वं किम् समाप्यते?
(8) कदा वृद्धोपसेविन: चत्वारि वर्धन्ते?
(9) सर्वं परवशं किम् अस्ति?
(10) सर्वं कीदृशम् सुखम् वर्तते?
(11) तंत् कथम्/केन कुर्वीत?
(12) कस्य परितोषः स्यात्?
(13) एतत् कयो: लक्षणम् अस्ति?
(14) केषाम् सम्भवे मातापितरौ क्लेशं सहेते?
(15) कीदृशम् जलं पिबेत्?

प्रश्न 5.
निम्न पंक्तीन समुचितं मेलयत- (निम्न पंक्तियों को उचित रूप से मिलाइए-)

उत्तरम्:

(1) (च) आयु:विद्या यशो बलम्।
(2) (ङ) सम्भवे नृणाम्।
(3) (ख) आचार्यस्य च सर्वदा।
(4) (छ) सर्वम् आत्मवशं सुखम्।
(5) (ग) लक्षणं सुखदु:खयोः।
(6) (क) स्यात् परितोषोऽन्तरात्मनः।
(7) (ज). विपरीतं तु वर्जयेत्।
(8) (घ) मनः पूतं समाचरेत्।

प्रश्न 6.
पर्यायपदानि मेलयत-(पर्याय पदों को मिलाइए)

उत्तरम्:

(1) नित्यम्
(2) दु:खम्
(3) नृणाम्
(4) आचार्यस्य
(5) परवशम्
(6) परितोषः
(7) कुर्वीत
(8) पूतम्
(9) वाचाम्
(10) कर्म

Android App

eVidyarthi

Search On eVidyarthi

Evidyarthi on Facebook

Like us on Facebook

Follow Evidyarthi on Youtube

Learn English
Learn English Through हिन्दी
Job Interview Skills
English Grammar
हिंदी व्याकरण - Vyakaran
Mathematics Class 6th
Science Class 6th
हिन्दी Class 6th
Mathematics Class 7th
Science Class 7th
हिन्दी Class 7th
Mathematics Class 8th
Science Class 8th
हिन्दी Class 8th
Mathematics Class 9th
English Class 9th
Science Class 9th
Mathematics Class 10th
English Class 10th
Mathematics Class XI
Chemistry Class XI
Accountancy Class 11th
Accountancy Class 12th
Mathematics Class 12th
Microsoft Word
Microsoft Excel
Microsoft PowerPoint
Adobe PhotoShop
Adobe Illustrator
Learn German
Learn French
IIT JEE
Privacy Policies, Contact Us
Copyright © 2020 eVidyarthi and its licensors. All Rights Reserved.