eVidyarthi

Main Menu
  • eVidyarthi
  • School
    • Class 6th
      • Maths Class 6
      • Science Class 6
      • Hindi Class 6
      • व्याकरण
      • English Class 6
      • English Grammar
      • Sanskrit Class 6
      • Geography
      • Civics
      • History
    • Class 7th
      • Maths Class 7
      • Science Class 7
      • Hindi Class 7
      • व्याकरण
      • English Class 7
      • English Grammar
      • Sanskrit Class 7
      • Geography
      • Civics
      • History
    • Class 8th
      • Maths Class 8
      • Science Class 8
      • Hindi Class 8
      • व्याकरण
      • English Class 8
      • English Grammar
      • Sanskrit Class 8
      • Geography
      • Civics
      • History
    • Class 9th
      • Maths Class 9
      • Science Class 9
      • Hindi Class 9
      • English Class 9
      • English Grammar
      • व्याकरण
      • Economics Class 9
      • Geography Class 9
      • Civics Class 9
      • History Class 9
    • Class 10th
      • Maths Class 10
      • Science Class 10
      • Hindi Class 10
      • English Class 10
      • English Grammar
      • व्याकरण
      • Economics Class 10
      • History Class 10
      • Civics Class 10
      • Geography Class 10
    • Class 11th
      • Maths Class 11
      • Accounts Class 11
      • English Class 11
      • English Grammar
      • व्याकरण
      • Chemistry Class 11
      • Physics Class 11
      • Biology Class 11
    • Class 12th
      • Maths Class 12
      • Accounts Class 12
      • Chemistry Class 12
      • Physics Class 12
      • Biology Class 12
      • English Class 12
      • English Grammar
      • व्याकरण
    • Close
  • English
    • Basic English Grammar
    • Basic English Speaking
    • English Vocabulary
    • English Idioms & Phrases
    • Personality Enhancement
    • Interview Skills
    • Close
  • Softwares
    • Microsoft Word
    • PhotoShop
    • Excel
    • Illustrator
    • PowerPoint
    • Close
Sanskrit Class 8 || Menu
  • NCERT Solutions
  • Notes
  • Book

NCERT Solutions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना

अभ्यासः 

प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृत भाषयां लिखत-(निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए-)

उत्तरम्:

(क) दिष्ट्या शालिनी समागता।
(ख) राकेशस्य कार्यालये एका महत्त्वपूर्ण गोष्ठी निश्चिता।
(ग) राकेशः शालिनी चिकित्सिकां प्रति गन्तुं कथयति।
(घ) सायंकाले भ्राता कार्यालयात् आगत्य हस्तपादादिकं प्रक्षाल्य वस्त्राणि च परिवर्त्य पूजागृहं गत्वा दीप प्रज्वालयति भवानीस्तुतिं चापि करोति।
(ङ) राकेशः सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोति।
(च) शालिनी भ्रातरम् कन्यायाः रक्षणो तस्याश्च पाठने दत्तचित्तं भवितुं प्रतिज्ञा कर्तुं कथयति।
(छ) यत्र नार्यः न पूज्यनते तत्र सर्वाः क्रिया: अफलाः भवन्ति

प्रश्न 2.
अधोलिखितपदानां संस्कृतरूपं ( तत्सम रूपं) लिखत-(निम्नलिखित पदों के संस्कृत रूप (तत्सम रूप) लिखिए-)

उत्तरम्:

(क) कुक्षि
(ख) सह
(ग) क्रोडम्
(घ) भ्राता
(ङ) कूपः
(च) दुग्धम्

प्रश्न 3.
उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत- (उदाहरण के अनुसार कोष्ठक में दिए गए पदों के तृतीय, विभक्ति का प्रयोग कर रिक्त स्थानों की पूर्ति कीजिए-) ।

उत्तरम्:

(क) मात्रा
(ख) परिश्रमेण
(ग) लेखन्या
(घ) नेत्राभ्याम्
(ङ) मित्रेण।

प्रश्न 4.
‘क’ स्तम्भे विशेषणपदं दत्तम् ‘ख’ स्तम्भे च विशेष्यपदम्। तयोर्मेलनम् कुरुत
(‘क’ स्तम्भ में विशेषण पद और ‘ख’ स्तम्भ में विशेष्य पद दिया गया है। इनका मेल कीजिए-)

उत्तरम्:

(1) (घ) मनोदशा
(2) (ङ) गोष्ठी
(3) (क) कृत्यम्
(4) (ख) पुत्री
(5) (ग) वृत्तिः

प्रश्न 5.
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-(निम्नलिखित पदों के विलोम पद पाठ से चुनकर लिखिए-)

उत्तरम्:

(क) अद्य
(ख) चिन्तिता
(ग) कनिष्ठा
(घ) निघृणम्
(ङ) अन्धकारः
(च) अफलाः
(छ) सार्थकः

प्रश्न 6.
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पद के आधार पर प्रश्न निर्माण कीजिए-)

उत्तरम्:

(क) कस्याः विषयोऽयम्?
(ख) कस्य घोषणा अस्ति?
(ग) अहम् किम्/कम् स्वीकरोमि?
(घ) कस्मात् पूर्वम् आया सं करोषि?
(ङ) अम्बिका कुत्र उपविशति?

प्रश्न 7.
अधोलिखिते सन्धिविच्छेदे रिक्त स्थानानि पूरयत-(निम्नलिखित सन्धि विच्छेदों में रिक्त स्थानों की पूर्ति कीजिए-)

उत्तरम्:

एव, परामर्श, वध, एव, अपि

अतिरिक्तः अभ्यासः ||

प्रश्न 1.
अधोलिखितान् गद्यांशान् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-(नीचे लिखे गद्यांशों को पढ़कर उनपर आधारित प्रश्नों के उत्तर लिखिए-)

(क) “शालिनी ग्रीष्मावकाशे पितृगृहम् आगच्छति। सर्वे प्रसन्नमनसा तस्याः स्वागतं कुर्वन्ति परं तस्याः भ्रातृजाया उदासीना इव दृश्यते”
शालिनी-भ्रातृजाये! चिन्तिता इव प्रतीयसे, सर्वं कुशलं खलु?
माला-आम् शालिनि। कुशलिनी अहम्। त्वदर्थम् किं आनयानि, शीतलपेयं चायं वा?
शालिनी-अधुना तु किमपि न वाञ्छामि। रात्रौ सर्वैः सह भोजनमेव करिष्यामि।

I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)

(i) शालिनी कदा पितृगृहे आगच्छति? ………………………….
(ii) शालिन्याः भ्रातृजाया का आसीत्? ………………………….

उत्तरम्:

(i) ग्रीष्मावकाशे
(ii) माला

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)

(i) शालिन्याः भ्रातृजाया कीदृशी प्रतीयते? ………………………….
(ii) कदा सर्वैः सह शालिनी भोजनं करिष्यति? ………………………….

उत्तरम्:

(i) शालिन्याः भ्रातृजाया स्वस्था न प्रति भाति दूति प्रतीयते।
(ii) रात्रौ सर्वैः सह शालिनी भोजनं करिष्यति।

III. भाषिक कार्यम्-(भाषा सम्बन्धी कार्य-)

(i) ‘स्वागतं कुर्वन्ति’ इति क्रियायाः कर्तृपदं किमस्ति?

(क) तस्याः

(ख) प्रसन्नमनसा

(ग) सर्वे

(घ) मनसा

 

(ii) ‘आम् शालिनि। कुशलिनी अहम्।’ अत्र ‘अहम्’ पदं कस्मै आगतम्?

(क) भ्रात्रे

(ख) मालायै

(ग) शालिन्यै

(घ) कस्मैचिदपि न

 

(iii) अनुच्छेदे ‘अपमानम्’ इति पदस्य कः विपर्ययः आगत:?

(क) स्वागतम्

(ख) कुशलिनी

(ग) पितृगृहम्

(घ) शीतलपेयम्

 

(iv) ‘कुशलः’ इत्यस्य पदस्य स्त्रीलिंगे किं पदं पाठे आगतम्?

(क) चिन्तिता

(ख) कुशलिनी

(ग) प्रसन्नमनसा

(घ) उदासीना

 

उत्तरम्:

(i) (ग) सर्वे
(ii) (ख) मालायै
(iii) (क) स्वागतम्
(iv) (ख) कुशलिनी

(ख) शालिनी-भ्रातः। त्वम् किम् ज्ञातुमिच्छसि? तस्याः कुक्षि पुत्रः अस्ति पुत्री वा? किमर्थम्? षण्मासानन्तरं सर्वं स्पष्टं भविष्यति, समयात् पूर्वं किमर्थम् अयम् आयासः? राकेशः-भगिनि, त्वं तु जानासि एव अस्माकं गृहे अम्बिका पुत्रीरूपेण अस्त्येव अधुना एकस्य पुत्रस्य आवश्यकताऽस्ति तर्हि……
शालिनी-तर्हि कुक्षि पुत्री अस्ति चेत् हन्तव्या? (तीव्रस्वरेण ) हत्यायाः पापं कर्तुं प्रवृत्तोऽसि त्वम्।
राकेशः–न, हत्या तु न………..
शालिनी-तर्हि किमस्ति निघृणं कृत्यमिदम्? सर्वथा विस्मृतवान् अस्माकं जनकः कदापि पुत्रीपुत्रमयः विभेदं न कृतवान्? सः सर्वदैव मनुस्मृतेः पंक्तिमिमाम् उद्धरति स्म “आत्मा वै जायते पुत्रः पुत्रेण दुहिता समा”। त्वमपि सायं प्रातः देवीस्तुतिं करोषि? किमर्थं सृष्टेः उत्पादिन्याः शक्त्याः तिरस्कारं करोषि? तव मनसि इयती कुत्सिता वृत्तिः आगता, इदम् चिन्तयित्वैव अहम् कुण्ठिताऽस्मि।
तव शिक्षा वृथा…..

I. एकपदेन उत्तरत-(एक पद में उत्तर दीजिए-)

(i) यदि कुक्षि का अस्ति चेत् हन्तव्या? ………………………….
(ii) केन समा दुहिता वर्तते? ………………………….

उत्तरम्:

(i) पुत्री
(ii) पुत्रेण

II. पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए-)

(i) कस्य मनसि कुत्सिता वृत्तिः आगता? ………………………….
(ii) शालिनीराकेशयोः जनकः कदापि किं न कृतवान्? ………………………….

उत्तरम्:

(i) राकेशस्य मनसि कुत्सिता वृत्तिः आगता।
(ii) शालिनीराकेशयोः जनकः कदापि पुत्रीपुत्रमयः भेदं न कृतवान्।

III. निर्देशानुसारमेव उत्तरत-(निर्देश के अनुसार उत्तर दीजिए-)

(i) अनुच्छेदे ‘दुहिता’ पदस्य पुल्लिङ्गे किं पदम् आगतम्?

(क) पुत्रेण

(ख) पुत्रः

(ग) पुत्री

(घ) वृत्तिः

 

(ii) “कुत्सिता वृत्ति:” अनयो: पदयोः विशेषणपदं किम्?

(क) वृत्तिः

(ख) कुत्सिता

(ग) कुत्सित

(घ) कुत्सितः

 

(iii) ‘उद्धरति स्म’ अस्याः क्रियायाः अनुच्छेदे कर्तृपदं किम्?

(क) मनुस्मृतेः

(ख) पंक्तिम्

(ग) इमाम्

(घ) सः

 

(iv) ‘तव शिक्षा वृथा’ अत्र ‘तव’ पदं कस्मै आगतम्?

(क) राकेशाय

(ख) शालिन्यै

(ग) मालायै

(घ) भ्रात्रे

 

उत्तरम्:

(i) (ख) पुत्रः
(ii) (ख) कुत्सिता
(iii) (घ) सः
(iv) (क) राकेशाय

प्रश्न 2.
‘क’ पंक्तिभिः सह ‘ख’ पंक्तीन् योजयेत-(‘क’ पंक्तियों के साथ ‘ख’ पंक्तियों को जोड़िए-)

उत्तरम्:

(i) (ग) उदासीना इव दृश्यते।
(ii) (ङ) परं तव भ्राता वार्ताम् एव न शृणोति।
(iii) (क) समयात् पूर्वं किमर्थम् अयम् आयासः?
(iv) (ख) रमन्ते तत्र देवताः।
(v) (घ) सबला सर्वैः सदोत्साह्यताम्।

प्रश्न 3.
निम्न रेखाकितानां पदानां स्थानेषु प्रश्ननिर्माणं कृत्वा लिखत-(निम्न रेखांकित पदों के स्थान पर प्रश्ननिर्माण करके लिखिए)-

(i) शालिनी ग्रीष्मावकाशे पितृगृहम् आगच्छति।

(क) का

(ख) कः

(ग) किम्

(घ) कुत्र

 

(ii) तस्याः भ्रातृजाया उदासीना इव दृश्यते।।

(क) के

(ख) का

(ग) कः

(घ) कदा

 

(iii) रात्रौ सर्वैः सह भोजनं करिष्यामि।

(क) कुत्र

(ख) कौ

(ग) कदा

(घ) के

 

(iv) मालायाः मनोदशा स्वस्था न प्रतीयते।

(क) काः

(ख) का

(ग) किम्

(घ) कः

 

(v) चिन्तायाः विषयः नास्ति।

(क) कस्याः

(ख) काः

(ग) कया

(घ) का

 

(vi) तस्याः कुक्षि पुत्रः अस्ति।

(क) का

(ख) किम्

(ग) कः

(घ) के

 

(vii) अधुना एवं गृहम् चल।

(क) किम्

(ख) कुत्र

(ग) कः

(घ) कदा

 

(viii) सः सर्वदैव मनुस्मृतेः पंक्तिम् इमाम् उद्धरति स्म।

(क) के

(ख) कैः

(ग) कस्याः

(घ) कस्य

 

(ix) कनिष्ठा अपि त्वं मम गुरुः असि।

(क) कः

(ख) का

(ग) किम्

(घ) कोः

 

(x) वयं सर्वे मिलित्वा यथार्थ चिन्तनम् इदम् करिष्यामः।

(क) कः

(ख) कौ

(ग) काति

(घ) के

 

उत्तरम्:

(i) (घ) कुत्र
(ii) (ख) का
(iii) (ग) कदा
(iv) (ख) का
(v) (क) कस्याः
(vi) (ग) कः
(vii) (ख) कुत्र
(viii) (ग) कस्याः
(ix) (क) कः
(x) (घ) के

प्रश्न 4.
निम्नपदानां पाठात् चित्त्वा पर्यायं लिखत-(निम्न पदों के पाठ से चुनकर पर्यायवाची लिखिए-)

पदानि – पर्यायाः

(i) पुत्री – ………………………..
(ii) फलहीनाः – ………………………..
(iii) आकाशम् – ………………………..
(iv) द्रौपदी – ………………………..
(v) सायंकाले – ………………………..
(vi) दीपकम्। – ………………………..
(vii) कुशला – ………………………..
(viii) कालः – ………………………..
(ix) वधस्य योग्या – ………………………..
(x) दिष्ट्या – ………………………..

उत्तरम्:

(i) दुहिता
(ii) अफलाः
(iii) गगनम्
(iv) पाञ्चालिका
(v) संध्याकाले
(vi) दीपम्
(vii) कुशलिनी
(viii) समयः
(ix) वधार्हा
(x) सौभाग्येन

प्रश्न 5.
निम्न वाक्यानि कथाक्रमानुसार पुनलिखित-(निम्न वाक्यों को कथा क्रमानुसार फिर से लिखिए-)
(i) शालिनी भ्रातृजायां मालां चिकित्सिकायाः समीपं नयति।
(ii) माला तां तस्याः भ्रातुः विचारं कन्याभ्रूणहत्या विषये वदति।
(iii) राकेशः क्षमायाचनां करोति, कन्यापालनस्य च वचनं ददाति।
(iv) शालिनी ग्रीष्मावकाशे पितृगृहम् आगच्छति।
(v) शालिनी क्रोधिता भूत्वा तां गृहं प्रत्यावर्तयति।
(vi) मार्गे तयोः महिलयोः वार्तालापं भवति।
(vii) शालिनी भ्रातरं राकेशं क्रोधेन सह वार्तयति।
(viii) तत्र तस्याः स्वागतं सर्वे जनाः कुर्वन्ति।

उत्तरम्:

(i) शालिनी ग्रीष्मावकाशे पितृगृहम् आगच्छति।
(ii) तत्र तस्याः स्वागतं सर्वे जनाः कुर्वन्ति।
(iii) शालिनी भ्रातृजायां मालां चिकित्सिकायाः समीपं नयति।
(iv) मार्गे तयोः महिलयोः वार्तालापं भवति।
(v) माला तां तस्याः भ्रातुः विचारं कन्याभ्रूणहत्या विषये वदति।
(vi) शालिनी क्रोधिता भूत्वा तां गृहं प्रत्यावर्तयति।
(vii) शालिनी भ्रातरं राकेशं क्रोधेन सह वार्तयति।
(viii) राकेशः क्षमायाचनां करोति, कन्यापालनस्य च वचनं ददाति।

 

Android App

eVidyarthi

Search On eVidyarthi

Evidyarthi on Facebook

Like us on Facebook

Follow Evidyarthi on Youtube

Learn English
Learn English Through हिन्दी
Job Interview Skills
English Grammar
हिंदी व्याकरण - Vyakaran
Mathematics Class 6th
Science Class 6th
हिन्दी Class 6th
Mathematics Class 7th
Science Class 7th
हिन्दी Class 7th
Mathematics Class 8th
Science Class 8th
हिन्दी Class 8th
Mathematics Class 9th
English Class 9th
Science Class 9th
Mathematics Class 10th
English Class 10th
Mathematics Class XI
Chemistry Class XI
Accountancy Class 11th
Accountancy Class 12th
Mathematics Class 12th
Microsoft Word
Microsoft Excel
Microsoft PowerPoint
Adobe PhotoShop
Adobe Illustrator
Learn German
Learn French
IIT JEE
Privacy Policies, Contact Us
Copyright © 2020 eVidyarthi and its licensors. All Rights Reserved.