Main Menu
  • School
    • Close
    • CBSE English Medium
    • CBSE Hindi Medium
    • UP Board
    • Bihar Board
    • Maharashtra Board
    • MP Board
    • Close
  • English
    • Close
    • English Grammar for School
    • Basic English Grammar
    • Basic English Speaking
    • English Vocabulary
    • English Idioms & Phrases
    • Personality Enhancement
    • Interview Skills
    • Close
  • Sarkari Exam Prep
    • Close
    • All Govt Exams Preparation
    • MCQs for Competitive Exams
    • Notes For Competitive Exams
    • NCERT Syllabus for Competitive Exam
    • Close
  • Study Abroad
    • Close
    • Study in Australia
    • Study in Canada
    • Study in UK
    • Study in Germany
    • Study in USA
    • Close

Class 7 Solutions, MCQ, Notes, Sample Papers, Book, Previous Year Paper

Maths Class 7
Science Class 7
Hindi Class 7
व्याकरण
English Class 7
English Grammar
Sanskrit Class 7

Social Science Class 7
Geography
Civics
History

दीपकम् Class 7 Chapter 12 हिंदी में अनुवाद Deepakam Sanskrit NCERT

वीराङ्गना पन्‍नाधाया एषा भारतभूमिः वीराणां त्यागधनानां भूमिः अस्ति। सर्वे भारतीयाः ‘एषा भूमिः अस्माकं माता’ इति वदन्ति। अथर्ववेदे ‘माता भूमिः पुत्रोऽहं पृथिव्याः’ इति उक्तम्। मातृभूमेः रक्षणार्थं भारतीयाः सर्वस्वम् अर्पितवन्तः। एतादृशानां भारतीयानां गणनायां महिलानां प्रभूतं योगदानम् अस्ति। त्यागे वीरतायां च महिलाः शत्रुनिबर्हणाः आसन्। एतादृशीषु वीराङ्गनासु राजस्थानस्य पन्नाधाया काचिद् विशिष्टा वीराङ्गना आसीत्। एषा साहसस्य त्यागस्य निष्ठायाः च अद्वितीया […]

दीपकम् Class 7 Chapter 11 हिंदी में अनुवाद Deepakam Sanskrit NCERT

अध्यापिका – बच्चो! इस चित्र को देखो। क्या यह मनोहर है ? छात्र – हाँ, आचार्या! बहुत मनोहर है। अध्यापिका – यह स्थान कहाँ है, आप सब जानते हैं क्या? छात्रा – नहीं आचार्या! अध्यापिका – ध्यान से देखो। यह स्थान हमारे देश का कोई सुन्दर द्वीप है। इसके विषय में आज कुछ जानते हैं। […]

दीपकम् Class 7 Chapter 10 हिंदी में अनुवाद Deepakam Sanskrit NCERT

दशमः कः ? शिक्षक – अरे, आप सब ! पिछले सप्ताह (जो) संस्कृत – ओलम्पियाड परीक्षा हुई। उसमें किसने भाग लिया? छात्रा – श्रीमान जी ! हम सबने भाग लिया। शिक्षक – वहाँ पहले स्थान पर कौन आया ? छात्र – श्रीमान जी ! विद्याधर ने पहला स्थान प्राप्त किया। शिक्षक – स्वागत है, स्वागत […]

दीपकम् Class 7 Chapter 9 हिंदी में अनुवाद Deepakam Sanskrit NCERT

अन्‍नाद् भवन्ति भूतानि भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः च । भारतस्य विशिष्टं प्राचीनं ज्ञानं संस्कृताश्रितं वर्तते । संस्कृतिः अपि संस्कृताश्रिता भवति । अस्माकं प्राचीनाः ऋषिमुनयः, विद्वांसः, गणितज्ञाः खगोलविज्ञानिनः, भूगर्भशास्त्रज्ञाः, शिल्पकलाप्रवराः, सङ्गीत – नाट्य-कलाविशारदाः, तन्त्रज्ञाननिपुणाः, आयुर्वेदादिवैद्यशास्त्र धुरन्धराः, जल वायु-प्रकृति- वातावरणज्ञाः, वास्तु- स्थापत्यकलाप्रवराः, जीवशास्त्रस्य, रसायनशास्त्रस्य, लोहशास्त्रस्य च विज्ञातारः, राजनीतिज्ञाः, अर्थशास्त्रज्ञाः, मनोविज्ञानिनः, तर्कनिष्णातारः, पाकशास्त्रविशिष्टाः, सौन्दर्यशास्त्रज्ञा:, नीतिशास्त्रनिपुणाः, विधिविधानपारङ्गताः, धर्मशास्त्रप्रवीणाः, […]

दीपकम् Class 7 Chapter 8 हिंदी में अनुवाद Deepakam Sanskrit NCERT

हितं मनोहारि च दुर्लभं वचः एका छात्रा – गुरुजी ! आज मेरी माता ने मुझे एक सूक्ति ‘सत्यं वद, धर्मं चर’ पढ़ाई । द्वितीया छात्रा – गुरुजी !, ‘सूक्ति’ यह कहने का क्या मतलब (अर्थ) है? आचार्य – सूक्तिः यह कहने का अर्थ है ‘सुन्दर वचन’। सूक्तियों में जीवनमूल्य निहित होते हैं। एक छात्र – […]

दीपकम् Class 7 Chapter 7 हिंदी में अनुवाद Deepakam Sanskrit NCERT

ईशावास्यम्इदं सर्वम् अध्यापिका – अरे बच्चो ! क्या आप जानते हैं ‘ईश्वर कहाँ हैं ? छात्रा – हम यह मानतें हैं ईश्वर मंदिर में होता है। अध्यापिका – बच्चो ! ईश्वर केवल मंदिर में ही नहीं बल्कि सब जगह व्याप्त है। छात्र – वह कैसे आचार्या? अध्यापिका – ‘ईश्वर सब जगह व्याप्त है’, क्या आपने […]

दीपकम् Class 7 Chapter 6 हिंदी में अनुवाद Deepakam Sanskrit NCERT

क्रीडाम वयं श्‍लोकान्त्याक्षरीम् भारती – सखी दीपिका! हम अभी खेलना चाहते हैं। दीपिका – अरे भारती ! बाहर बरसात (बारिश हो रही) है, कैसे खेलेंगे ? अन्य सखी – 1 – अच्छा बरसात हो रही है। यदि इच्छा है तो खेलेंगे ही। बाहर जाने की आवश्यकता ही नहीं है। यह नया खेल है ! अरे […]

दीपकम् Class 7 Chapter 5 हिंदी में अनुवाद Deepakam Sanskrit NCERT

सेवा हि परमो धर्म: प्रियच्छात्राः। जीवनस्य सफलतायै मालवः किं किं अर्जयेत्? (प्रिय छात्रों! जीवन की सफलता के लिए मनुष्य को क्या-क्या अर्जित करना चाहिए?) विद्याम्। (विद्या।) उपाधिम्। (उपाधि।) पदवीम्। (पदवी।) धनम्। (धन।) किं न तदेव पर्याप्तम्? (क्या यह सब पर्याप्त नहीं है?) अन्यत् किं आवश्यकं महोदये? (और क्या आवश्यक है, महोदया?) मालवीयाः गुणाः अपि आवश्यकाः […]

दीपकम् Class 7 Chapter 4 हिंदी में अनुवाद Deepakam Sanskrit NCERT

न लभ्यते चेत्आम्लं द्राक्षाफलम् आचार्या: प्रियच्छात्राः! एतत् चित्रं पर्यदतु। चित्रे किं किं अस्ति? (प्रिय छात्रों! इस चित्र को देखो। चित्र में क्या-क्या है?) छात्रा: बहु समीचीनम्। शृगालः किं करोति? (बहुत उचित। लोमड़ी क्या कर रही है?) छात्र: महोदय। चित्रे शृगालः अस्ति। (महोदया, चित्र में लोमड़ी है।) छात्र: आचार्ये। शृगालः द्राक्षाफलानि खादितुमिच्छति, किन्तु न शक्नोति। (आचार्य, […]

दीपकम् Class 7 Chapter 3 हिंदी में अनुवाद Deepakam Sanskrit NCERT

मित्राय नमः योगिता: अहो! योगिता, त्वं प्रातः किं करोषि? (अरे! योगिता, तुम सुबह क्या करती हो?) योगिता: अहं प्रतिदिनं प्रातः पित्रा सह उद्यानं गच्छामि। (मैं प्रतिदिन सुबह अपने पिता के साथ बगीचे में जाती हूँ।) छात्र: उद्याने किं करोषि भो:? (बगीचे में तुम क्या करती हो?) योगिता: अहं तु भ्रमणं करोमि। किन्तु बहवः जनाः तत्र […]

CBSE Delhi Question Answer of Chapters in PDF

Free Sample Papers and Previous Years' Question Papers for CBSE Exams from the Official CBSE Academic Website (CBSE.nic.in) in Delhi, Rajasthan, Uttar Pradesh and Bihar

Download CBSE / NCERT Book, Notes & MCQ Online Test / Mock Test

Online Quiz with Answers for Objective Questions in Hindi and English

Advertisement

Maharashtra Board Marathi & English Medium

Just Launched! Access Maharashtra Board Exam MCQs, Previous Year Papers, Textbooks, Solutions, Notes, Important Questions, and Summaries—available in both Marathi and English mediums—all in one place Maharashtra Board

Android APP

सरकारी Exam Preparation

Sarkari Exam Preparation Youtube

CBSE – दिल्ली, उत्तर प्रदेश, मध्य प्रदेश, बिहार, राजस्थान & हरियाणा Board हिंदी माध्यम

कक्षा 6 to 8 हिंदी माध्यम
कक्षा 9 & 10 हिंदी माध्यम
कक्षा 11 हिंदी माध्यम

State Board

यूपी बोर्ड 6,7 & 8
बिहार बोर्ड हिंदी माध्यम

CBSE Board

Mathematics Class 6
Science Class 6
Social Science Class 6
हिन्दी Class 6
सामाजिक विज्ञान कक्षा 6
विज्ञान कक्षा 6

Mathematics Class 7
Science Class 7
SST Class 7
सामाजिक विज्ञान कक्षा 7
हिन्दी Class 7

Mathematics Class 8
Science Class 8
Social Science Class 8
हिन्दी Class 8

Mathematics Class 9
Science Class 9
English Class 9

Mathematics Class 10
SST Class 10
English Class 10

Mathematics Class XI
Chemistry Class XI
Accountancy Class 11

Accountancy Class 12
Mathematics Class 12

Learn English
English Through हिन्दी
Job Interview Skills
English Grammar
हिंदी व्याकरण - Vyakaran
Microsoft Word
Microsoft PowerPoint
Adobe PhotoShop
Adobe Illustrator
Learn German
Learn French
IIT JEE
Privacy Policies, Terms and Conditions, About Us, Contact Us
Copyright © 2025 eVidyarthi and its licensors. All Rights Reserved.