Summary For All Chapters – संस्कृत Class 7 हितं मनोहारि च दुर्लभं वचः सारांश अस्मिन् पाठे संस्कृतसाहित्यात् संनादिताः विविधाः सुक्तयः प्रस्तुताः, याः जीवनमूल्यानि शिक्षति। एताः सुक्तयः अथर्ववेदात्, कुमारसम्भवात्, पञ्चतन्त्रात्, उत्तररामचरितात्, नीतिशतकात्, किरातार्जुनीयात् च सङ्गृहीताः। प्रत्येकं सूक्तिः मानवजीवनस्य कस्यचिद् मूल्यस्य उपदेशं ददाति, येन जीवनं समृद्धं च सुसंस्कृतं च भवति। हिंदी अनुवाद इस पाठ में संस्कृत […]