Summary For All Chapters – संस्कृत Class 7 हितं मनोहारि च दुर्लभं वचः सारांश अस्मिन् पाठे संस्कृतसाहित्यात् संनादिताः विविधाः सुक्तयः प्रस्तुताः, याः जीवनमूल्यानि शिक्षति। एताः सुक्तयः अथर्ववेदात्, कुमारसम्भवात्, पञ्चतन्त्रात्, उत्तररामचरितात्, नीतिशतकात्, किरातार्जुनीयात् च सङ्गृहीताः। प्रत्येकं सूक्तिः मानवजीवनस्य कस्यचिद् मूल्यस्य उपदेशं ददाति, येन जीवनं समृद्धं च सुसंस्कृतं च भवति। हिंदी अनुवाद इस पाठ में संस्कृत […]
Notes For All Chapters – संस्कृत Class 7 वीराङ्गना पन्नाधाया परिचयः भारतभूमिः वीराणां त्यागधनानां च भूमिः अस्ति। अथर्ववेदे उक्तम्: “माता भूमिः पुत्रोऽहं पृथिव्याः।” पत्राधाया राजस्थानस्य मेवाडनगरे साहसस्य, त्यागस्य, निष्ठायाः च अद्वितीयं प्रतीकम् आसीत्। एषा मातृभूमेः रक्षणार्थं स्वपुत्रस्य बलिदानं दत्तवती। हिन्दी में अनुवाद: परिचय भारत वीरों और त्यागियों की पवित्र भूमि है। अथर्ववेद में कहा गया […]