दीपकम् Class 7 Chapter 12 Notes Deepakam Sanskrit NCERT
Notes For All Chapters – संस्कृत Class 7 वीराङ्गना पन्नाधाया परिचयः भारतभूमिः वीराणां त्यागधनानां च भूमिः अस्ति। अथर्ववेदे उक्तम्: “माता भूमिः पुत्रोऽहं पृथिव्याः।” पत्राधाया राजस्थानस्य मेवाडनगरे साहसस्य, त्यागस्य, निष्ठायाः च अद्वितीयं प्रतीकम् आसीत्। एषा मातृभूमेः रक्षणार्थं स्वपुत्रस्य बलिदानं दत्तवती। हिन्दी में अनुवाद: परिचय भारत वीरों और त्यागियों की पवित्र भूमि है। अथर्ववेद में कहा गया […]