दीपकम् Class 7 Chapter 11 Notes Deepakam Sanskrit NCERT
Notes For All Chapters – संस्कृत Class 7 द्वीपेषुरम्यः द्वीपोऽण्डमानः १. परिचयः अण्डमान-द्वीपसमूहः भारतस्य केन्द्रशासितप्रदेशेषु अन्यतमः अस्ति। राजधानी: श्रीविजयपुरम् (पूर्वं पोर्ट ब्लेयर् इति)। रामायणकाले अस्य नाम हण्डुकमान् (हनुमान् इति शब्दस्य रूपम्) आसीत्। प्रथमशताब्द्यां अग्निदेमन्, ततः अण्डमान् इति नाम परिवर्तितम्। हिन्दी में अनुवाद: परिचय अण्डमान-द्वीपसमूह भारत के केन्द्रशासित प्रदेशों में से एक है। राजधानी: श्रीविजयपुर (पहले […]