दीपकम् Class 7 Chapter 4 Question Answers Deepakam Sanskrit NCERT
Solutions For All Chapters – संस्कृत Class 7 न लभ्यते चेत् आम्लं द्राक्षाफलम > वयम् अभ्यासं कुर्मः १. एकः शृगालः इति गीतस्य साभिनयं कक्षायां गानं कुर्वन्तु। (‘एक शृगाल’ नामक गीत को अभिनय के साथ कक्षा में गायें।) २. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु (क) कः वने गच्छति? (कौन जंगल में जाता है?) […]