दीपकम् Class 7 Chapter 3 Question Answers Deepakam Sanskrit NCERT
Solutions For All Chapters – संस्कृत Class 7 मित्राय नमः </ वयम् अभ्यासं कुर्मः १. अधोलिखितानांप्रश्नानाम्उत्तराणि एकपदेन लिखन्तु - (क) शुभं भवतु इति कः वदति? (“शुभं भवतु” ऐसा कौन कहता है?) उत्तर: आचार्या(आचार्या) (ख) योगिता आचार्यां किं शिक्षयतु इति वदति? (योगिता आचार्य से क्या सिखाने को कहती है?) उत्तर: सूर्यनमस्कारम्( सूर्यनमस्कार) (ग) सूर्यनमस्कारः कतीनाम् आसनानां समाहारः […]