दीपकम् Class 7 Chapter 9 Notes Deepakam Sanskrit NCERT
अन्नाद् भवन्ति भूतानि भारतस्य संस्कृतं संस्कृतिः च: भारतस्य प्राचीनं ज्ञानं संस्कृतेन संनादति। संस्कृतिः संस्कृतं विना न भवति। प्राचीनाः मुनयः, विद्वांसः, गणितज्ञाः, खगोलज्ञाः, आयुर्वेदज्ञाः, सङ्गीतज्ञाः च भारतवर्षे प्रसिद्धाः। अधुना वैज्ञानिकाः संस्कृतग्रन्थान् पठन्ति शोधं च कुर्वन्ति। हिन्दी अर्थ भारत की संस्कृति और संस्कृत: भारत का प्राचीन ज्ञान संस्कृत में है। संस्कृति संस्कृत पर आधारित है। प्राचीन मुनि, […]