Notes For All Chapters – संस्कृत Class 7
दशमः कः ?
कथासार:
-
दश बालकाः नद्यां स्नानाय गताः।
-
स्नानान्तरे नदीं तीर्त्वा परे गताः।
-
नायकः अपृच्छत्: सर्वं नदीम् उत्तीर्णाः?
-
एकः बालकः आत्मानं विना अन्यान् अगणयत्: एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्ट, नव।
-
सः अवदत्: दशमः नास्ति, दशमः नद्यां मग्नः।
-
अपरः बालकः पुनः आत्मानं विना अगणयत्, तदा नव एव।
-
सर्वे विषण्णाः तूष्णीं नद्याः तीरे अस्थान्।
-
पथिकः आगत्य तान् दुःखितान् दृष्ट्वा पृच्छति: दुःखस्य कारणं किम्?
-
नायकः कथति: वयं दश, इदानीं नव, एकः नद्यां मग्नः।
-
पथिकः सर्वान् गणति, दश बालकाः संनादति।
-
पथिकः नायकं गणयति कथति च: त्वं दशमः असि।
-
सर्वे हृष्टाः भूत्वा “दशमः प्राप्तः” इति कथित्वा आनन्देन गृहं गच्छन्ति।
हिन्दी अनुवाद:
कथासार:
-
दस बालक नदी में स्नान करने गए।
-
स्नान के बाद नदी पार गए।
-
नायक ने पूछा: क्या सभी नदी पार गए?
-
एक बालक ने स्वयं को छोड़कर गिना: एक, दो, तीन, चार, पाँच, छह, सात, आठ, नौ।
-
उसने कहा: दसवाँ नहीं है, दसवाँ नदी में डूब गया।
-
दूसरा बालक भी स्वयं को छोड़कर गिना, फिर नौ ही थे।
-
सभी दुखी होकर नदी के किनारे चुप खड़े रहे।
-
एक यात्री आया, उन्हें दुखी देखकर पूछा: दुख का कारण क्या है?
-
नायक बोला: हम दस थे, अब नौ हैं, एक नदी में डूब गया।
-
यात्री ने गिना, दस बालक थे।
-
यात्री ने नायक से गिनने को कहा और बताया: तुम ही दसवें हो।
-
सभी खुश होकर बोले: दसवाँ मिल गया, और आनंद से घर गए।
शब्दार्था:
-
तीर्त्वा: तैरकर (पार करके)।
-
उत्तीर्णाः: पार गए।
-
अपरः: दूसरा।
-
स्वम्: स्वयं को।
-
मग्नः: डूब गया।
-
विषण्णाः: दुखी।
-
तूष्णीम्: मौन।
-
पथिकः: यात्री।
-
अगणयत्: गिना।
-
प्रहृष्टाः: प्रसन्न।
-
कतमः: कौन-सा।
संख्यावाचक-शब्दा:
-
संख्याः: एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्ट, नव, दश।
-
पूर्णार्थः: प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, पञ्चमः, षष्ठः, सप्तमः, अष्टमः, नवमः, दशमः।
-
उदाहरणम्:
-
एकं → प्रथमः (पु.), प्रथमा (स्त्री.), प्रथमम् (नपु.)।
-
द्वे → द्वितीयः, द्वितीया, द्वितीयम्।
-
त्रीणि → तृतीयः, तृतीया, तृतीयम्।
-
हिन्दी अनुवाद:
संख्यावाचक शब्द:
-
संख्याएँ: एक, दो, तीन, चार, पाँच, छह, सात, आठ, नौ, दस।
-
पूर्णार्थ: पहला, दूसरा, तीसरा, चौथा, पाँचवाँ, छठा, सातवाँ, आठवाँ, नौवाँ, दसवाँ।
-
उदाहरण:
-
एक → पहला (पु.), पहली (स्त्री.), पहला (नपु.)।
-
दो → दूसरा, दूसरी, दूसरा।
-
तीन → तीसरा, तीसरी, तीसरा।
-
Leave a Reply